2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा वैश्विकस्वचालनस्य गुप्तचरप्रक्रिया च त्वरिता भवति तथा तथा वाणिज्यिकसेवारोबोट्-उद्योगः अभूतपूर्वविकासस्य अवसरानां सामनां कुर्वन् अस्ति । अगस्तमासस्य १२ दिनाङ्के अन्तर्राष्ट्रीयप्रसिद्धेन शोधपरामर्शदातृसंस्थायाः फ्रॉस्ट् एण्ड् सुलिवन् इत्यनेन "ग्लोबल कमर्शियल सर्विस रोबोट् मार्केट रिसर्च रिपोर्ट् (२०२३)" (अतः परं "रिपोर्ट्" इति उच्यते) प्रकाशितम् प्रतिवेदने दर्शयति यत् वैश्विकव्यापारिकसेवारोबोट् उद्योगे मैथ्यू इफेक्ट् उद्भूतः अस्ति, तथा च प्रमुखकम्पनीनां महत्त्वपूर्णाः प्रतिस्पर्धात्मकाः लाभाः सन्ति २०२३ तमे वर्षे पर्ड्यू रोबोटिक्सः २३% अग्रणीबाजारभागेन विश्वे प्रथमस्थानं दृढतया गृह्णीयात्
वैश्विक वाणिज्यिक सेवा रोबोट बाजार भाग
प्रतिवेदने दर्शितं यत् चीनदेशः विश्वस्य बृहत्तमेषु रोबोट्-विपण्येषु अन्यतमः अस्ति, नीतिसमर्थनेन, विपण्यमागधानाञ्च चालितः, वाणिज्यिकसेवारोबोट्-उद्योगः अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति, यत्र चीनीयनिर्मातारः वैश्विकविपण्ये प्रमुखस्थानं धारयन्ति २०२३ तमे वर्षे वैश्विकव्यापारिकसेवारोबोट्-बाजार-भागे शीर्ष-पञ्च-निर्मातारः सर्वे चीनीय-कम्पनयः सन्ति तेषु पुडु-रोबोट्-इत्येतत् वैश्विक-चीन-बाजार-भागेषु प्रथमस्थाने अस्ति, यत् स्वस्य सशक्तं प्रतिस्पर्धात्मकं लाभं प्रदर्शयति
चीनस्य वाणिज्यिकसेवारोबोट्-विपण्यभागः
चीनीयनिर्मातृणां विदेशं गन्तुं विशालसंभाव्यविपण्यस्थानस्य विषये अपि प्रतिवेदने ध्यानं दत्तम् अस्ति। सुलिवन् प्रतिवेदने भविष्यवाणीं कृतवान् यत् २०३० तमे वर्षे चीनस्य वाणिज्यिकसेवारोबोट् विदेशविपण्यं ५ अरब युआन् अधिकं भविष्यति, चीनीयनिर्मातृणां विदेशगमनस्य व्यापकाः सम्भावनाः सन्ति प्रतिवेदने ज्ञायते यत् चीनदेशस्य बहवः वाणिज्यिकसेवारोबोट्-कम्पनयः वैश्विकविन्यासं प्रारब्धवन्तः तेषु पुडु-रोबोट्-संस्था विदेशक्षेत्रे अग्रणीस्थानं धारयति, यस्य विपण्यभागस्य प्रायः आर्धभागः अस्ति, यत् द्वितीयस्य च संयुक्तभागस्य प्रायः द्विगुणं भवति third ranked manufacturers.
चीनी वाणिज्यिकसेवा रोबोट् कम्पनीनां विदेशेषु विपण्यभागः
अधुना यावत् पुडु रोबोट् इत्यनेन विश्वे शतशः सेवास्थानानि स्थापितानि, यत्र ६० तः अधिकाः देशाः क्षेत्राणि च कवरं कृत्वा व्यापारः सम्पूर्णं वैश्विकव्यापारविन्यासं निर्मितवान् जापानं उदाहरणरूपेण गृहीत्वा पर्ड्यू इत्यनेन प्रक्षेपितः बिल्ली-आकारः रोबोट् बेलाबोट् स्थानीय उपभोक्तृषु अतीव लोकप्रियः अस्ति इति प्रतिवेदनानि दर्शयन्ति यत् जापानी-भोजनसेवा-रोबोट्-बाजारे पर्ड्यू-रोबोट् प्रथमस्थाने अस्ति
प्रतिवेदने इदमपि दर्शयति यत् वाणिज्यिकसेवारोबोट्-अनुप्रयोग-परिदृश्याः अधिकाधिकं व्यापकाः भवन्ति, येन विपण्यस्य तीव्रवृद्धिं विविधविकासं च अधिकं प्रवर्धयति अपेक्षा अस्ति यत् २०३० तमे वर्षे वैश्विकव्यापारिकसेवारोबोट्-विपण्यं १० अरब-युआन्-अधिकं भविष्यति, यत्र २०% अधिकस्य चक्रवृद्धि-वार्षिक-वृद्धेः दरः भविष्यति । सम्प्रति भोजनवितरणं विश्वस्य बृहत्तमः अनुप्रयोग-उद्योगः अस्ति, चीन-जापान-देशयोः खानपानसेवारोबोट्-विपण्यभागे पर्ड्यू-नगरं प्रथमस्थाने अस्ति २०१७ तमे वर्षे पुडु-संस्थायाः प्रथमं खाद्यवितरणरोबोट्-हैप्पी-डिलिवरी-इत्येतत् प्रारब्धम्, यत् प्रथमवारं प्रक्षेपणं कृत्वा शीघ्रमेव विपण्यमान्यतां प्राप्तवान्, येन व्यावसायिक-अनुप्रयोगेषु भोजन-सेवा-रोबोट्-सफलतायाः चिह्नम् अभवत् वैश्विकविपण्यतः प्रमुखानुप्रयोगोद्योगपर्यन्तं पुडु रोबोट् एकस्मिन् समये अग्रणी अस्ति ।
भोजन-उद्योगे अग्रणीस्थानं दृढतया धारयन्, पुडु रोबोट्, नवीन-उत्पादकतायां उत्तम-प्रतिनिधित्वेन, सेवा-रोबोट्-इत्येतत् सम्पूर्ण-उत्पाद-मात्रिकायाः समृद्ध-समाधानस्य च माध्यमेन, सेवा-रोबोट्-इत्येतत् अपि व्यापक-अनुप्रयोग-परिदृश्ये धकेलितवान् अस्ति, खान-पान-उद्योगे, खुदरा-विक्रये, होटलेषु , उद्योगे, चिकित्सासेवा, शिक्षा, वरिष्ठसेवा, सार्वजनिकसेवाः अन्ये उपक्षेत्राणि च ग्राहकानाम् व्ययस्य न्यूनीकरणाय, दक्षतां वर्धयितुं च सहायतां कर्तुं, बुद्धिमान् परिवर्तनं उन्नयनं च प्राप्तुं च। औद्योगिकपरिदृश्यानि उदाहरणरूपेण गृहीत्वा PUDU T300 लचीलं परिनियोजनं प्राप्तुं, कारखानानां सहायकप्रक्रियाणां अनुकूलनार्थं सहायतां कर्तुं, गुणवत्तां कार्यक्षमतां च सुधारयितुं शक्नोति
पुडु रोबोटिक्स इत्यस्य संस्थापकः मुख्यकार्यकारी च झाङ्ग ताओ इत्यनेन उक्तं यत् वाणिज्यिकसेवारोबोट्स् इत्यस्य वास्तविकं मूल्यं मानवकार्यस्य स्थाने मनुष्याणां सहायतायां वर्तते। एतत् प्राप्तुं अस्माभिः अस्माकं उत्पादानाम् कार्यक्षमतायाः नवीनताक्षमतायाः च निरन्तरं सुधारः करणीयः येन तेषां यथार्थसामाजिकमूल्यं साक्षात्कर्तुं शक्यते। सम्प्रति पुडु रोबोटिक्स इत्येतत् उद्योगे एकमात्रं कम्पनी अस्ति या सेवावितरणं, वाणिज्यिकसफाई, औद्योगिकवितरणं च एकीकृत्य स्थापयति । सम्पूर्णेन उत्पादमात्रिकायाः, मुक्तप्रौद्योगिकीपारिस्थितिकीतन्त्रेण च पुडु रोबोटिक्सः स्वस्य उत्पादक्षमतासु सुधारं निरन्तरं करिष्यति, सामाजिकमूल्यानां सह निकटतया एकीकृत्य, उद्योगस्य स्थायिविकासस्य सक्रियरूपेण नेतृत्वं करिष्यति च।
नवीनता पुडु रोबोट् इत्यस्य सुसंगतं मूल्यं गहनं च जीनम् अस्ति । पुडु इत्यनेन उद्योगाय सिद्धं कृतं यत् अग्रणीबाजारभागः अनिवार्यतया अग्रणीउत्पादशक्तितः प्रौद्योगिकीनवाचारात् च आगच्छति, सेवारोबोट् केवलं निरन्तरं अनुकूलितग्राहकमूल्ये अवलम्ब्य एव प्रभावीबाजारसत्यापनं प्राप्तुं शक्नुवन्ति। अस्मिन् वर्षे पर्ड्यू इत्यनेन उद्योगे R2X तकनीकी वास्तुकला, मानवरूपी अवधारणा च सक्रियरूपेण प्रस्ताविता । विशेषरोबोट्, मानवरूपी रोबोट्, मानवरूपी रोबोट् च त्रयः रूपाः संयुक्तरूपेण सेवारोबोट् इत्यस्य भविष्यस्य उद्योगपारिस्थितिकीतन्त्रस्य निर्माणं करिष्यन्ति। प्रतिवेदने दर्शितं यत् एताः अत्याधुनिकाः प्रौद्योगिकीः न केवलं सेवारोबोट्-इत्यस्य उत्तम-प्रदर्शनस्य आधारं निर्मान्ति, अपितु सेवा-रोबोट्-इत्यस्य अनुप्रयोग-क्षेत्राणि विकास-सीमानि च बहुधा विस्तृतानि कुर्वन्ति, येन उद्योगः उच्चतर-आयामं प्रति धकेलति |.
निरन्तरप्रौद्योगिकीनवाचारस्य, विपण्यविकासस्य च माध्यमेन पुडु रोबोट् न केवलं वैश्विकबाजारे अग्रणीस्थानं निरन्तरं निर्वाहयति, अपितु विदेशेषु वैश्वीकरणस्य उद्योगस्य च स्थायिविकासस्य च मानदण्डं निर्धारयति। भविष्ये पर्ड्यू स्वस्य प्रमुखसेवारोबोट् उत्पादैः सहस्राणि उद्योगान् सशक्तं करिष्यति तथा च वैश्विकसेवारोबोट् उद्योगस्य स्थायिविकासं अभिनवरूपान्तरणं च प्रवर्धयिष्यति।
सुलिवन् विषये : १.
Frost & Sullivan (संक्षेपेण "Sullivan") १९६१ तमे वर्षे स्थापिता विश्वप्रसिद्धा परामर्शदातृकम्पनी अस्ति ।अस्याः विश्वे प्रायः ३,००० सल्लाहकाराः विश्लेषकाः च सन्ति 63 वर्षाणि यावत्, विश्वे स्वस्य प्रायः 50 कार्यालयानां माध्यमेन, सुलिवन् विश्वस्य शीर्ष 1000 प्रमुखकम्पनीनां, विश्वस्य शीर्षवित्तीयसंस्थानां अन्यकम्पनीनां च सहायतायै स्वस्य शक्तिशाली आँकडाधारस्य विशेषज्ञपुस्तकालयस्य च, समृद्धव्यावसायिकज्ञानस्य तथा परामर्शस्य शोधसाधनस्य च उपयोगं कृतवान् अस्ति प्रतिवेदनानि उद्योगे प्रमुखसूचीकृतकम्पनीनां प्रोस्पेक्टसदस्तावेजेषु, प्राथमिकमाध्यमिकबाजारसंशोधनप्रतिवेदनेषु अन्येषु च पूंजीबाजारसार्वजनिकदस्तावेजेषु व्यापकरूपेण उद्धृतानि सन्ति, वैश्विकबाजारेण च व्यापकरूपेण मान्यताप्राप्ताः सन्ति