समाचारं

"पोस्ट-९५"-जनाः धूलि-रहित-जगति स्वप्न-भविष्यस्य निर्माणं कुर्वन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : उपकरणं स्वीकारं कर्तुं प्रवृत्तम् अस्ति, तथा च युवानः अर्धचालक-इञ्जिनीयराः स्वच्छकक्षे स्तब्धशुद्धिसूटं धारयन्तः व्यस्ताः सन्ति (उद्धरणम्)
"पोस्ट-९५" धूलिरहिते जगति भविष्यस्य स्वप्नानां निर्माणं कुर्वन्ति (विषयः)
चांगशा इवनिंग न्यूज सर्वमीडिया रिपोर्टर कुआंग जिओजुआन प्रशिक्षु वु जिंगक्सुआन
पैरामीटर्स् सेट् करणं, आँकडानां निरीक्षणं, उपकरणानां अनुकूलनं, परिपालनं च, सॉफ्टवेयरं त्रुटिनिवारणं... श्वेतस्वच्छकक्षे शुद्धिकरणसूटं, मास्कं, रबरदस्तानानि च धारयन्तः अनेके अभियंताः व्यस्ताः सन्ति, त्रुटिनिवारणकार्यं कठिनं सावधानीपूर्वकं च भवति, तथा च प्रत्येकं विवरणं तत्र भवितुम् अर्हति सर्वथा विचलनं नास्ति।
८ अगस्त दिनाङ्के तियानक्सिन् जिंग्काई-मण्डले स्थितस्य ४८ तमे चीन-इलेक्ट्रॉनिक्स-प्रौद्योगिकी-समूह-निगमस्य ("संस्था ४८" इति उच्यते) अर्धचालक-प्रौद्योगिकी-इञ्जिनीयर-कार्यस्य अनुभवाय संवाददातारः आगतवन्तः
"कवचम्" कार्यं कुर्वन्तु, एकदा धारितं चेत्, सर्वं दिवसं स्थास्यति
बहिः, एकः रोलिंग तापतरङ्गः भवतः मुखं प्रहरति, मौसमस्य तापं, स्वच्छकक्षस्य अन्तः विस्फोटितं उष्णजीवनशक्तिं च प्रतिबिम्बयति, एतत् अन्यत् जगत् इव दृश्यते, यत्र पर्यावरणं सर्वदा नित्यं तापमाने एव निर्वाह्यते, तथा च एतावत् शान्तं यत् यन्त्रस्य न्यूनगुञ्जनं एव अवशिष्टम् अस्ति।
हू झीकुन् उपकरणस्य संचालनस्य स्थितिं पश्यन् अस्ति। Changsha Evening News सर्वमाध्यमसंवादकस्य यी यी इत्यस्य चित्रम्
प्रातः ८:३५ वादने संवाददाता ४८ तमे अर्धचालकसाधनसंशोधनविभागस्य एपिटैक्सियल उत्पादरेखाप्रबन्धकस्य सहायकस्य हू झीकुन् इत्यस्य अनुसरणं कृत्वा शुद्धिकरणसूटं रबरदस्तानानि च धारयित्वा सख्तवायुशौचद्वारा गतः यत् न रजः वा कणाः वा तस्य शरीरे आनीताः , स्वच्छकक्षं च प्रविशन्ति स्म।
हू झीकुन् "९५ तमस्य दशकस्य उत्तरस्य पीढी" अस्ति सः वर्षभरि शुद्धिकरणसूटं धारयति, तस्य त्वचा गोरा, लम्बोदरः च अस्ति, "९५ तमस्य दशकस्य अनन्तरं पीढी" च दुर्लभः शान्तिः, संयमः च अस्ति । सः पत्रकारैः सह उक्तवान् यत् यत्र अर्धचालकघटकानाम् परिकल्पना, निर्माणं च भवति, तस्मिन् वातावरणे स्थानिक-एककं माइक्रोन्-मात्रायां माप्यते अतः एतेषु उपकरणेषु आलम्बिताः धूलि-कणाः यन्त्र-उत्पादनस्य उपजं प्रभावितं कर्तुं शक्नुवन्ति
अतः यद्यपि स्वच्छे आन्तरिकवातावरणे नित्यं तापमानं भवति तथापि शरीरे शुद्धिकरणवस्त्रं त्वक् "स्वतन्त्रतया श्वसनस्य" अधिकारं प्रायः वंचयति साक्षात्कारस्य आरम्भात् अपि पूर्वं संवाददाता पूर्वमेव निरुद्धः, हाइपोक्सिकः च अनुभवति स्म, तस्य ललाटे स्वेदस्य मणिः अपि प्रादुर्भूताः ।
"अत्र कार्यं कर्तुं भोजनं मध्याह्नभोजनविरामं च विहाय सर्वं दिवसं शुद्धिकरणसूटं धारयितुं आवश्यकम्। कदाचित् समयस्य रक्षणार्थं सर्वे जलपानं शौचालयं गन्तुं च परिहरितुं प्रयतन्ते, अतः अस्य व्यावसायिकस्य कृते group, it is not easy to प्रकरणाः तुल्यकालिकरूपेण सामान्याः सन्ति।
स्वच्छकक्षे संवाददाता दृष्टवान् यत् अनेके तकनीकिणः मुखयोः कठोरधूलिमास्कं धारयन्ति स्म, हस्तेषु च डिस्पोजेबल रबरदस्तानानि धारयन्ति स्म
हू झीकुन् व्याख्यातवान् यत् निर्मातृणां आदेशितौ एपिटैक्सी-उपकरणद्वयं स्वीकारस्य अन्ते प्राप्तवन्तौ, अस्मिन् क्षणे सर्वे अतिरिक्तसमयं कार्यं कुर्वन्ति।
१०:३५ वादने शुद्धिसूटं धारयित्वा द्वौ घण्टाः व्यतीताः आसन्, तस्य ललाटे बहु स्वेदितः आसीत्, तस्य चक्षुषः नीहाराः च आसन्, तस्मात् काले काले तानि मार्जयितुं तानि उद्धर्तव्यानि आसन्
प्रेम्णः कारणात् "९५-उत्तरस्य" महत् महत्त्वाकांक्षाः सन्ति
स्वच्छकक्षस्य कोणे विद्युत् अभियंताः उपकरणस्य परिपथस्य नियन्त्रणव्यवस्थायाः च त्रुटिनिवारणं कुर्वन्ति । तस्य पुरतः स्थिताः सर्किट् बोर्डाः सघनरूपेण पैक्ड् भवन्ति अधिकं परीक्षणदत्तांशं प्राप्तुं एकः युवा अभियंता पुनः पुनः परीक्षणं करोति, निरन्तरं च मापदण्डान् समायोजयति
"प्रतिदिनम् एतेषां यन्त्राणां सम्मुखीभूय कतिपये सहकारिणः शतशः वारं त्रुटिनिवारणं कुर्वन्ति। ग्रीष्मकाले एतत् प्रफुल्लितं भवति, शिशिरे च स्वेदः भवति। किम् एतादृशः परिश्रमः?
"मुख्यतया प्रेम्णः कारणात्। तत्सह चीनस्य चिप्स्-उत्थानस्य प्रचारस्य भागः इति वयं गर्वम् अनुभवामः।"
अस्मिन् क्षणे स्वच्छकक्षे एकमात्रः ध्वनिः यन्त्रस्य न्यूनगुञ्जनं भवति प्रक्रिया अभियंता पैरामीटर् सेटिंग् तथा डाटा मॉनिटरिंग्, संरचनात्मक अभियंता उपकरण अनुकूलनस्य अनुरक्षणस्य च उत्तरदायी भवति, सॉफ्टवेयर अभियंता च सॉफ्टवेयर् इत्यत्र केन्द्रितः भवति debugging... ते निकटतया अवलोकनार्थं नमन्ति, मशालवत् उज्ज्वलनेत्रेण, सङ्गणकपट्टिकायां प्रत्येकं सूक्ष्मपरिवर्तनं गृह्णन्ति, अथवा कीलानि ट्याप् कुर्वन्ति, अङ्गुलीयपुटैः नृत्यन्ति, तारं च टङ्कयन्ति सङ्गणकपट्टिकायां जटिलसङ्केताः ।
१२ वादने मध्याह्नभोजनसमये संवाददाता हू झीकुन् इत्यनेन सह स्वच्छकक्षात् निर्गतवान् । शुद्धिसूटं, मास्कं, दस्तानानि च उद्धृत्य हु झीकुन् इत्यस्य केशाः पूर्वमेव स्वेदेन सिक्ताः आसन्, तस्य ललाटे च आलम्बन्ते स्म ।
संवाददाता अवलोकितवान् यत् हू झीकुन् इत्यस्य हस्ताः अतीव छिलन्ति स्म सः स्मितेन व्याख्यातवान् यत् "रबरदस्तानानि श्वसितुं न शक्नुवन्ति। एतत् वर्षभरि रबरदस्तानानां सह कार्यं कृत्वा भवति।
"एतत् कार्यं कुर्वन् सर्वाधिकं स्पष्टं भावः अस्ति यत् देशे विदेशे च स्पर्धायाः महत् दबावः भवति, येन मम तीव्रगत्या वर्धनस्य अवसरः अपि प्राप्यते।" कि तस्य लक्ष्यं निरन्तरं अर्धचालकक्षेत्रस्य गहनतया संवर्धनं करणीयम् अस्ति तथा च हुनानदेशे तथा च सम्पूर्णे देशे अपि अर्धचालकसाधनक्षेत्रे प्रमुखकोरप्रौद्योगिकीषु आत्मनिर्भरतायाः आत्मनिर्भरतायाः च साकारीकरणे स्वकीयं योगदानं दातुं भवति।
"किञ्चित् उच्चैः, परन्तु तत् एव मया चिन्तितम्" इति साक्षात्कारस्य अन्ते हू झीकुन् पुनः पुनः बलं दत्तवान् ।
स्रोतः चाङ्गशा सायं समाचारः
प्रतिवेदन/प्रतिक्रिया