समाचारं

मानवरूपिणः रोबोट्-इत्येतत् खरब-डॉलर्-विपण्यस्य कृते नूतनं मार्गं उद्घाटयन्ति, भविष्यस्य उद्योग-वृद्धेः समयः च अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : मानवरूपिणः रोबोट् खरब-डॉलर-विपण्ये नूतनं पटलं उद्घाटयन्ति तथा च भविष्यस्य उद्योगस्य विकासस्य समयः अस्ति
उत्पादनपङ्क्तौ रोबोट्-बाहुभ्यः आरभ्य होटेलेषु भोजनं वितरन्तः "वेटराः" यावत्, जनानां सह "सञ्चारं" करणात् आरभ्य जनानां "कार्यं कर्तुं" सहायतां कर्तुं यावत्, रोबोट् जनानां जीवने अधिकाधिकं प्रविशन्ति... भविष्यस्य उद्योगस्य महत्त्वपूर्णक्षेत्रत्वेन... रोबोट् उद्योगस्य विकासस्य व्यापकसंभावना अस्ति तथा च मार्केट् इत्यनेन अनुकूलम् अस्ति। उद्योगस्य अन्तःस्थजनाः दर्शयन्ति यत् मानवरूपिणः रोबोट् विश्वस्य अनुकूलतां प्राप्तुं सुलभतमाः रोबोट् भवितुम् अर्हन्ति, २०२४ तमे वर्षे मानवरूपी रोबोट् इत्यस्य व्यावसायिकीकरणस्य प्रथमं वर्षं भविष्यति इति अपेक्षा अस्ति अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-विपण्यं १५४ अरब अमेरिकी-डॉलर् यावत् भविष्यति, यत् प्रायः १,१०३.७३ अरब युआन्-रूप्यकाणां बराबरम् अस्ति
मानवरूपस्य रोबोट् इत्यस्य निर्माणं सुलभं कार्यं नास्ति । रोबोट् न केवलं “मनुष्यसदृशाः” दृश्यन्ते, अपितु मनुष्यवत् भौतिकजगत् सह इन्द्रियसम्बन्धं द्रष्टुं, श्रोतुं, निरन्तरं गन्तुं, समीचीनतया स्पर्शं कर्तुं, साक्षात्कर्तुं च समर्थाः भवेयुः इति कथं करणीयम्? सर्वोमोटरतः रिड्यूसरपर्यन्तं, सामग्रीतः सॉफ्टवेयरपर्यन्तं, चिप्स् तः एल्गोरिदम्पर्यन्तं... एतत् वक्तुं शक्यते यत् मानवरूपी रोबोट् उद्योगशृङ्खलायां प्रत्येकं कडिः प्रौद्योगिकीशक्तिप्रतियोगितायाः अखाडः अस्ति।
अस्माकं देशे सम्बन्धित-उद्योगानाम् विन्यासः त्वरितः अस्ति । उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन गतवर्षस्य अक्टोबर्-मासे जारीकृते "मानवरूप-रोबोट्-इत्यस्य अभिनव-विकासस्य मार्गदर्शक-मताः" (अतः परं "मताः" इति उच्यन्ते) इत्यनेन सूचितं यत् मम देशस्य मानवरूप-रोबोट्-उद्योगस्य अभिनव-विकासः त्वरितः भवेत् | एकं विनिर्माणशक्तिं, एकं जालशक्तिं, डिजिटलचीनं च निर्मातुं समर्थनं प्रदातुं। मतं मम देशे मानवरूपिणः रोबोट्-विकासाय "समय-सूची" अपि ददाति: २०२५ तमे वर्षे मानवरूपी रोबोट्-नवीनीकरण-प्रणाली प्रारम्भे स्थापिता भविष्यति, "मस्तिष्कं, मस्तिष्कं, अङ्गं" इत्यादीनां प्रमुखानां प्रौद्योगिकीनां सङ्ख्या सफलतां प्राप्स्यति, 2027 तमे वर्षे मूलघटकानाम् सुरक्षितं प्रभावी च आपूर्तिं सुनिश्चितं करणम् 2016 तमे वर्षे मानवरूपी रोबोट्-प्रौद्योगिकी-नवीनीकरण-क्षमतासु महत्त्वपूर्णं सुधारं कृतम्, सुरक्षितं विश्वसनीयं च औद्योगिकशृङ्खला-आपूर्ति-शृङ्खला-प्रणाली निर्मितवती, अन्तर्राष्ट्रीय-प्रतिस्पर्धा-औद्योगिक-पारिस्थितिकी-व्यवस्थायाः निर्माणं कृतम्, तथा च व्यापकं बलं विश्वस्य उन्नतस्तरं प्राप्तवान् अस्ति।
नीतीनां "पूर्ववायुः" अन्तर्गतं मानवरूपिणां रोबोट्-अनुसन्धानं विकासं च द्रुतमार्गे प्रविष्टम् अस्ति । गतवर्षस्य नवम्बरमासे देशस्य प्रथमं प्रान्तीयस्तरीयं मानवरूपं रोबोट् नवीनताकेन्द्रं स्थापितं, अस्मिन् वर्षे एप्रिलमासस्य २७ दिनाङ्के स्वविकसितं सार्वभौमिकं मानवरूपं रोबोट् मातृमञ्चं "तिआङ्गोङ्ग" इति विमोचितम्, यत् ६कि.मी./घण्टायाः स्थिरं धावनं प्राप्तुं शक्नोति तथा च उल्टानि, उल्टानि च सम्भालितुं शक्नोति । अस्मिन् वर्षे मेमासे मम देशस्य प्रथमं राष्ट्रिय-स्थानीयं मानवरूपं रोबोट् नवीनताकेन्द्रं शङ्घाई-राज्यस्य पुडोङ्ग-नगरे अनावरणं कृतम् अस्य स्वतन्त्रतया विकसितः मानवरूपी रोबोट् "किङ्ग्लोङ्ग" १८५ सेन्टिमीटर् ऊर्ध्वः अस्ति, तस्य भारः च ८० किलोग्रामः अस्ति शरीरं तथा साधनानां उपयोगं कर्तुं शक्नोति।
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य २७ दिनाङ्के "तिआङ्गोङ्ग्" इति रोबोट् प्रादुर्भूतः, पादचालनस्य, धावनस्य च प्रदर्शनं कृतवान् ।
सीपीसी केन्द्रीयसमित्याः राजनैतिकब्यूरो ३० जुलै दिनाङ्के बैठकं कृत्वा उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च संवर्धनं सुदृढीकरणं च करणीयम् इति सूचितम्। अस्माभिः उच्चस्तरीयविज्ञानप्रौद्योगिक्यां आत्मनिर्भरतां आत्मनिर्भरतां च प्रबलतया प्रवर्तनीयं, प्रमुखकोरप्रौद्योगिकीषु शोधं सुदृढं कर्तव्यं, पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धनीयम् |. जियांग्सु, गुआंगडोङ्ग, शाडोङ्ग, अनहुई इत्यादिषु स्थानेषु अस्मिन् वर्षे मानवरूपी रोबोट्-विकासाय "रोडमैप्स्" प्रारब्धाः, येन प्रमुख-कोर-प्रौद्योगिकी-अनुसन्धानं, उत्पाद-अनुसन्धानं विकासं च, उच्च-स्तरीय-प्रतिभा-प्रशिक्षणं, अन्त्य-उत्पादानाम् सुदृढीकरणं च परितः प्रासंगिक-उपायान् स्पष्टीकृतम् अस्ति
अग्रिमे चरणे अस्माभिः परिणामान् प्राप्तुं अधिकनीतीनां कार्यान्वयनस्य प्रवर्धनं करणीयम्, अभिनवविकासाय सामाजिकवातावरणं अधिकं निर्मातव्यं, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं वर्धयितव्यं, मानवरूपी रोबोट्-उद्योगशृङ्खलायाः क्रमिक-सुधारं, अनुप्रयोगस्य क्रमिक-विस्तारं च प्रवर्धनीयम् | व्याप्तिम्, अन्तर्राष्ट्रीयप्रतिस्पर्धां औद्योगिकपारिस्थितिकीनिर्माणं, तथा च मम देशस्य Go fast, steady and well on the new track of humanoid robots इत्यस्य प्रचारः। (सीसीटीवी टिप्पणीकारः हुआङ्ग अङ्गजिन्)
स्रोतः cctv.com
प्रतिवेदन/प्रतिक्रिया