समाचारं

युक्रेनदेशः कथयति यत् सः कुर्स्कक्षेत्रे आक्रमणं निरन्तरं कुर्वन् अस्ति, रूसदेशः कथयति यत् सः सुदृढीकरणं प्रेषयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की सर्वोच्चकमाण्डस्य सभायां उक्तवान् यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे आक्रामककार्यक्रमं निरन्तरं कुर्वती अस्ति।

तदतिरिक्तं तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन युद्धप्रतिवेदने उक्तं यत् रूसीसेना अग्रपङ्क्तौ बहुदिशि युक्रेनसेनायाः उपरि आक्रमणं निरन्तरं कुर्वती अस्ति, तस्याः तोपविरोधी रडारं, गोलाबारूदनिक्षेपाः, इलेक्ट्रॉनिकयुद्धाधारस्थानकानि अन्यलक्ष्याणि च प्रहारं कृतवती .

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १२ दिनाङ्के सर्वोच्चकमाण्डस्य सभायां उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य क्षेत्रस्य प्रायः १,००० वर्गकिलोमीटर् भूमिं नियन्त्रयन्ति। सः दर्शितवान् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, सर्वाणि यूनिट्-संस्थाः प्रासंगिकानि कार्याणि कुर्वन्ति, युद्धम् अद्यापि प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः च युक्रेन-सेनायाः नियन्त्रणे अस्ति |.

तस्मिन् एव दिने रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः रूसीराष्ट्रपतिपुटिन् इत्यस्मै कुर्स्क-नगरस्य स्थितिविषये सूचनां दत्तवान् यत् सम्प्रति कुर्स्क-क्षेत्रे कुलम् २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति, कुलम् १,२१,००० जनाः च नियन्त्रिताः सन्ति सीमाक्षेत्रेभ्यः जनाः निष्कासिताः। युक्रेन-सेनायाः आक्रमणेषु राज्ये १२ नागरिकाः मृताः, १२१ जनाः घातिताः च अभवन् । स्मिर्नोवः अवदत् यत् कुर्स्क्-नगरे सम्प्रति स्पष्टा "अग्ररेखा" नास्ति इति कारणतः कुर्स्क-प्रदेशे ४० किलोमीटर्-पर्यन्तं टङ्क-विरोधी खातयः खनिताः सन्ति, तस्य विशिष्टं स्थानं निर्धारयितुं कठिनम् अस्ति सम्प्रति युक्रेन-सेनायाः अधिक-आक्रमणानां परिहाराय रूस-सेना अस्मिन् क्षेत्रे गस्त-प्रवेशं वर्धितवती, कुर्स्क-नगरं प्रति सुदृढीकरणं च निरन्तरं प्रेषयति

रूसः वदति यत् अमेरिकानिर्मितानि टङ्कानि नष्टानि, युक्रेनदेशः रूसी आक्रमणं प्रतिहृतवान् इति वदति

तदतिरिक्तं रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के स्वस्य युद्धप्रतिवेदने ज्ञापितं यत् रूसीसेना तस्मिन् दिने अमेरिकानिर्मितं "अब्राम्स्" टङ्कं इत्यादीनि बहवः बख्रिष्टवाहनानि नष्टवती, युक्रेनदेशस्य सेनायाः तोपविरोधी रडारान्, गोलाबारूदनिक्षेपान्, इलेक्ट्रॉनिकं च प्रहारं कृतवती युद्धाधारस्थानकानि अन्यलक्ष्याणि च। रूसीवायुरक्षाव्यवस्था युक्रेनदेशस्य विमानबम्बं, रॉकेट्, ड्रोन् इत्यादीनि लक्ष्याणि अवरुद्धवती ।

युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने युद्धप्रतिवेदने उक्तं यत् १२ दिनाङ्के १६:०० वादनपर्यन्तं यूक्रेन-सेना खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसीसेनायाः विरुद्धं युद्धं निरन्तरं कृतवती, अनेकानि रूसी-आक्रमणानि च प्रतिहन्ति

(स्रोतः : CCTV News Client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया