समाचारं

संवेदनशीलक्षणे रूस-बेलारूस-देशयोः रक्षामन्त्रिणः "तत्क्षणमेव मिलन्ति" ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचारसंस्थायाः १२ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के घोषितं यत् बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव च अगस्तमासस्य १२ दिनाङ्के वर्तमानसैन्यराजनैतिकस्थितेः विषये चर्चां कृतवन्तौ।

समाचारानुसारं बेलारूसस्य रक्षामन्त्रालयस्य सूचनासेवा "टेलिग्राम" सामाजिकमञ्चे एकं सन्देशं प्रकाशितवती यत् -"'सेना-२०२४' मञ्चस्य उद्घाटनसमारोहस्य तत्क्षणमेव बेलारूसस्य रक्षामन्त्री लेफ्टिनेंट जनरल् विक्टर् क्लेनिन् रूसीसङ्घस्य रक्षामन्त्री आन्द्रेई बेलोसोव् इत्यनेन सह मिलितवान्। रक्षामन्त्रिद्वयं वर्तमानसैन्य-राजनैतिकस्थितेः विषये चर्चां कृतवन्तौ।

▲अगस्टस्य १२ दिनाङ्के बेलारूसस्य रक्षामन्त्री क्लेनिन् (वामभागे) रूसस्य रक्षामन्त्री बेलोसोव इत्यनेन सह मास्कोनगरस्य बहिःस्थे ​​पैट्रियट् पार्क् इत्यत्र वार्ताम् अकरोत्। (एसोसिएटेड प्रेस) ९.

समाचारानुसारं क्लेनिन् पूर्वं रूसीसङ्घीय-तकनीकी-सहकार्यस्य निदेशकेन दिमित्री शुगेव् इत्यनेन सह मिलितवान्, द्वयोः पक्षयोः सैन्य-तकनीकी-सहकार्यस्य सम्भावनायाः विषये चर्चा कृता, सैन्य-आपूर्ति-समयः च निर्धारितः

जर्मन न्यूज टीवी चैनल् जालपुटे ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूस्देशे अनेके युक्रेनदेशस्य आक्रमणस्य ड्रोन्-विमानाः पातिताः इति वार्ता प्रसारितस्य अनन्तरं बेलारूस्-देशस्य रक्षामन्त्रालयेन उक्तं यत् सः टङ्काः सीमां प्रति स्थानान्तरयति इति। विभागेन टेलिग्राम सामाजिकमञ्चे एकं भिडियो स्थापितं यस्मिन् टङ्कं रेलपरिवहनवाहने भारितम् अस्ति। बेलारूसस्य रक्षामन्त्रालयेन उक्तं यत् सैनिकाः युद्धसज्जतायाः अवस्थायां सन्ति, आदेशान् निष्पादयितुं प्रतीक्षन्ते च।

समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन पूर्वं देशस्य दक्षिणपूर्वदिशि स्थितेषु गोमेल्-मोजिर्-प्रदेशेषु सैनिकानाम् सुदृढीकरणस्य आदेशः दत्तः यत् युक्रेनदेशात् सम्भाव्यमानानां "उत्तेजनानां" निवारणं करणीयम् इति

अधिकानि वार्तानि

बेलारूसः - “आतङ्कवादीनां विध्वंसस्य” जोखिमः वर्धमानः अस्ति

रूसी उपग्रहसमाचारसंस्थायाः जालपुटे अगस्तमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसराज्यसीमारक्षासमितेः एकः अधिकारी अवदत् यत् बेलारूस-युक्रेनयोः सीमायां स्थितिः “पूर्णतया नियन्त्रणीयः” अस्ति, परन्तु बेलारूससीमारक्षाबलाः स्वस्य सुदृढं कृतवन्तः कर्तव्यानि ।

समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन पूर्वं उक्तं यत् अगस्तमासस्य ९ दिनाङ्के सायंकाले बेलारूसस्य उपरि अनेकाः युक्रेन-देशस्य आक्रमण-ड्रोन्-विमानाः पातिताः, अन्ये केचन ड्रोन्-विमानाः च रूस-देशस्य उपरि रूसी-वायु-रक्षा-सेनाभिः पातिताः

समाचारानुसारं बेलारूसीराज्यसीमारक्षकसमितेः अधिकारी लाइवजालप्रसारणे अवदत् यत् "सम्प्रति युक्रेनदेशस्य स्थितिः पूर्णतया नियन्त्रणीयः अस्ति। तथापि सीमारक्षकाः स्वकर्तव्यं सुदृढं कुर्वन्ति एव।

सः अवदत् यत् एतत् सर्वं यतोहि मिन्स्क् इत्यनेन आविष्कृतं यत् "आतङ्कवादीनां विध्वंसक्रियाकलापानाम्" बेलारूस्-देशे स्थानान्तरणस्य जोखिमः वर्धमानः अस्ति ।

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया