समाचारं

वर्तमानस्य विरुद्धं तैरणम् : नवीनाः आर्थिकव्यापाररूपाः सामाजिकदायित्वं च "प्रतिगामी जीवने" प्रतिबिम्बितम्।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरस्य स्पन्दने अन्नप्रसवसवाराः नगरस्य रक्तमिव समृद्धि-उत्साह-अक्षांश-दीर्घतायोः मध्ये भ्रमन्तः जीवनस्य स्वप्नं दृढगत्या अनुसृत्य गच्छन्ति ते न केवलं रसगुल्मान् भोजनमेजान् च संयोजयति सेतुः, अपितु नगरस्य जीवन्ततायाः, दृढतायाः च स्पष्टपादटिप्पणी अपि सन्ति, तेषां स्वेदस्य उपयोगेन कालस्य ग्रन्थे संघर्षस्य मार्गस्य रूपरेखां दर्शयन्ति
सद्यः एव प्रदर्शितं चलच्चित्रं "रेट्रोग्रेड् लाइफ" खाद्यवितरणसवारानाम् नूतनव्यापारसमूहे ध्यानं दातुं नाजुकस्पर्शस्य उपयोगं करोति, आर्थिकसंरचनात्मकसमायोजनस्य तरङ्गे नूतनव्यापारप्रकारस्य प्रबलस्य उदयस्य रूपरेखां ददाति, तथैव अस्मिन् व्यक्तिभिः सम्मुखीभूतानां अवसरानां च रूपरेखां ददाति परिवर्तनस्य प्रवाहः, आव्हानानि च, प्रेक्षकाः हास्य-अश्रु-द्वारा जीवनस्य अर्थं मूल्यं च पुनः परीक्षितुं शक्नुवन्ति ।
चलच्चित्रे गाओ झीलेइ (जू झेङ्ग् इत्यनेन अभिनीतः) मूलतः अन्तर्जाल-उद्योगे उच्चवेतनप्राप्तः कर्मचारी आसीत्, परन्तु तस्य जीवने आकस्मिकपरिवर्तनस्य कारणात् सः खाद्यवितरणसवाररूपेण यात्रां प्रारभत पहिचानस्य एषः विशालः परिवर्तनः न केवलं तस्य व्यक्तिगतजीवने एकः प्रमुखः मोक्षबिन्दुः अस्ति, अपितु आर्थिकसंरचनायाः समायोजनस्य अन्तर्गतं व्यक्तिगतसङ्घर्षस्य विकासस्य च प्रतिरूपः अपि अस्ति सः जीवनस्य उतार-चढावेषु आस्वादितवान्, विपत्तौ स्वस्य आत्ममूल्यं आविष्कृतवान्, आत्मनः उदात्तीकरणं परिवर्तनं च अवगच्छति स्म
"अत्र अस्माकं अन्यः कोऽपि भेदभावः नास्ति, केवलं टेकअवे-सवाराः एव सन्ति।" चल-अन्तर्जालस्य तरङ्गेन सह "ऑनलाइन-वितरण-कर्मचारिणां" उदयमानः व्यावसायिक-समूहः उत्पन्नः अस्ति, सः २०२० तमे वर्षे नूतन-व्यापाररूपेण राष्ट्रिय-व्यावसायिक-वर्गीकरण-निर्देशिकायां समाविष्टः भविष्यति एषः उदयमानः व्यावसायिकसमूहः न केवलं नगरजीवनस्य "त्वरकः" अभवत्, अपितु सामाजिक-आर्थिक-विकासस्य महत्त्वपूर्णः चालकः अपि अभवत् । आँकडानुसारं २०२३ तमे वर्षे मम देशस्य प्रमुखानां मञ्चकम्पनीनां वार्षिकसक्रिय-अनलाईन-वितरण-कर्मचारिणः १२ मिलियन-अधिकाः अभवन्, ते स्वस्य परिश्रमस्य, स्वेदस्य च उपयोगं कृत्वा नगरस्य उष्णतां आशां च बुनन्ति |.
अस्य चलच्चित्रस्य गहनं वस्तु अस्ति यत् एतत् अन्नवितरणसवारानाम् कष्टानां अतिशयोक्तिं न करोति, अपितु अस्य व्यवसायस्य पृष्ठतः प्रज्ञां कौशलं च खनति "एकलराजा" वितरणचालकस्य दूरस्य समयस्य च समीचीनगणनायाः रणनीत्याः आरभ्य विभिन्नानां आपत्कालानाम् विवेकपूर्णप्रतिक्रियापर्यन्तं वितरणसवारस्य व्यावसायिकता जटिलता च व्यापकरूपेण गहनतया च प्रदर्शिता अस्ति एते सजीवविवरणानि प्रेक्षकाणां कृते अस्य व्यवसायस्य अधिकं व्यापकं गहनं च अवगमनं ददति, अपि च अस्मान् अस्य समूहस्य प्रति सम्मानेन, सम्मानेन च परिपूर्णाः भवन्ति
"Retrograde Life" न केवलं वास्तविकतां प्रतिबिम्बयति इति चलच्चित्रम्, अपितु सामाजिकं ध्यानं, परिचर्या च आह्वयति इति कार्यम् अपि अस्ति । चलचित्रे सवारः कालविरुद्धं दौडं कृत्वा यातायातदुर्घटनायाः सम्मुखीभवति, यत् प्रत्येकस्य दर्शकस्य हृदयतारं स्पृशति । अर्थव्यवस्थायाः तीव्रविकासः भवति चेत् नियामकतन्त्रे सुधारस्य श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणस्य तात्कालिकतां महत्त्वं च अस्मान् बोधयति।
यत् आनन्ददायकं तत् अस्ति यत् यथा यथा नूतनाः रोजगाररूपाः निरन्तरं उद्भवन्ति तथा तथा प्रासंगिकविभागैः अनेकाः नीतयः उपायाः च प्रवर्तन्ते। २०२१ तमे वर्षात् मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः, विपण्यविनियमनराज्यप्रशासनः अन्यविभागाः च क्रमेण नीतयः जारीकृतवन्तः यत् मञ्चान् सहकारीकम्पनीभ्यः च आग्रहं कुर्वन्ति यत् ते सवारानाम् अधिकारानां हितानाञ्च रक्षणार्थं तदनुरूपदायित्वं स्वीकुर्वन्तु, सामाजिकक्षेत्रे भागं ग्रहीतुं तेषां समर्थनं कुर्वन्तु बीमा, तथा च राष्ट्रीयविनियमानाम् अनुसारं मञ्चेषु लचीले रोजगारस्य भागं गृह्णन्ति। अस्मिन् वर्षे फरवरीमासे २३ दिनाङ्के नूतनरोजगाररूपेषु केषाञ्चन श्रमिकाणां कृते अत्यधिककार्यसमयः, मञ्चनियमेषु अपर्याप्तं मुक्तता पारदर्शिता च, आयमानकेषु मनमाना परिवर्तनं च इत्यादीनां समस्यानां प्रतिक्रियारूपेण मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य आधिकारिकजालस्थलम् announced the "नवरोजगारप्रपत्रेषु श्रमिकाणां विश्रामः पारिश्रमिकाधिकारः हितश्च" त्रयः नवीनाः उपायाः, "गारण्टी विषये मार्गदर्शिकाः", "नवरोजगारप्रपत्रेषु श्रमिकाणां कृते श्रमनियमानां प्रकटीकरणस्य मार्गदर्शिकाः" तथा "श्रमिकाणां संरक्षणस्य मार्गदर्शिकाः नवीनरोजगारनिर्माणेषु अधिकाराः हिताः च", खाद्यवितरणसवारानाम् अन्यसमूहानां च कृते "सुरक्षामेखलाः" प्रदत्तवन्तः, येन उद्योगस्य विकासः अधिकं उष्णः अभवत्। , भावनाभिः सह।
वितरणसवारानाम् एकं दर्पणं गृहीत्वा "प्रतिगामी जीवनम्" न केवलं व्यक्तिगतसङ्घर्षस्य दीर्घं कथात्मकं ग्रन्थं प्रस्तुतं करोति यत् कालस्य नाडीभिः सह प्रतिध्वनितुं शक्नोति, अपितु नूतनव्यापारस्वरूपेण अभ्यासकानां दृढतां स्वप्नानि च प्रतिबिम्बयति। अस्माकं हृदयेषु गहनं साहसं आशां च जागृयति, आशायाः पतवारं धारयितुं, वयं कस्मिन् अपि व्यवसाये भवेम, वीरतया पालं कर्तुं च प्रेरयति।
प्रतिवेदन/प्रतिक्रिया