जैकी चान् पोस्ट् कृतवान् : युआन् कुई गतः
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के जैकी चान् इत्यनेन "युआन् परिवारवर्गस्य" स्थापनायाः ६५ वर्षाणि पूर्णानि इति आयोजयितुं सामाजिकमञ्चेषु समूहचित्रं स्थापितं, यस्मिन् सः स्वस्य वरिष्ठभ्रातुः युआन् कुई इत्यस्य स्मृतेः उल्लेखं कृतवान् यः गतः अस्ति एषा वार्ता यथा एव बहिः आगता, तथैव भूमौ गरजः इव आसीत्, येन सर्वे आश्चर्यचकिताः निःश्वसन्ति च, अन्यः वरिष्ठः यः एकदा हाङ्गकाङ्ग-चलच्चित्रस्य स्वर्णयुगं उत्थापयितुं साहाय्यं कृतवान्, सः शान्ततया शुष्कः अभवत् दुरे।
बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता अन्तःस्थैः ज्ञातवान् यत् गतवर्षे युआन् कुई-इत्यस्य मृत्योः वार्ता श्रुता आसीत्, तस्मिन् समये श्रूयते स्म यत् परिवारः जनसामान्यं प्रति तत् न घोषयितुम् इच्छति, अतः बहवः जनाः तस्य विषये न जानन्ति स्म
सार्वजनिकसूचनाः दर्शयन्ति यत् युआन् कुई इत्यस्य जन्म चीनदेशस्य हाङ्गकाङ्ग-नगरे १९५१ तमे वर्षे नवम्बर्-मासस्य ३० दिनाङ्के अभवत् ।१९७० तमे वर्षे सः ड्रैगन-टाइगर-योः युद्धकला-मास्टरः अभवत् । १९७२ तमे वर्षे सः अभिनयम् अकरोत् "Fist of Fury" इति एक्शन-चलच्चित्रं प्रदर्शितम् । १९७७ तमे वर्षे "चु लिउक्सियाङ्ग" इति वेषभूषायुद्धकलाचलच्चित्रे अभिनयम् अकरोत् । सः "द ड्रैगन मास्टर", "द रॉयल सिस्टर", "द गैम्बलर", "फैङ्ग शियू" इत्यादीनां अनेकानां चलच्चित्रेषु एक्शन्-निर्देशने भागं गृहीतवान् " तथा च निर्देशकेन लुक् बेस्सोन् इत्यनेन सह अपि सहकार्यं कृतवान् । "असाधारणव्यापारिणः" तथा "असाधारणव्यापारिणः २" ।
"सेवेन् लिटिल् ब्लेसिङ्ग्स्" इति सप्तछात्राणां सामूहिकं नाम अस्ति, येषां नियुक्तिः पेकिङ्ग्-नगरस्य प्रसिद्धेन ओपेरा-अभिनेता यु झान्युआन्-इत्यनेन कृतम्, यदा सः १९६० तमे दशके हाङ्गकाङ्ग-नगरे चीनीय-नाट्य-संशोधन-संस्थायाः स्थापनां कृतवान् सप्त लघु आशीर्वादस्य उत्पत्तिः यू झान्युआन् इत्यस्य युआन् लाङ्ग (तत्कालीनस्य साममो हङ्गस्य मञ्चनाम), युआन् लू (तत्कालीनस्य जैकी चान् इत्यस्य मञ्चनाम), युआन् बियाओ, युआन् कुई, युआन हुआ, युआन वू (वास्तविकनाम झोउ युआन्जुन्) इत्येतयोः चयनात् अभवत् ), युआन् ताइकी "सप्त लघु भाग्य" इत्यस्मिन् प्रमुखभूमिकां निर्वहति ।
"युआन् परिवारवर्गः" पुनः मिलित्वा जैकी चान् इत्यस्य मृत्योः वार्तां प्रकाशयति
जैकी चान् इत्यनेन विमोचिते समूहचित्रे सर्वे "युआन्" इति शब्दं लिखितं रक्तवर्णीयं लघु-आस्तीनं धारयन्ति, तस्य पार्श्वे जैकी चान् इत्यनेन सह साम्मो हङ्गः केन्द्रे उपविष्टः अस्ति। कदाचित् उच्चबुद्धियुक्तानां जनानां समूहः अधुना एतादृशं युगं प्राप्तवान् यत्र तेषां दाढ्याः केशाः च सर्वे श्वेताः सन्ति ।
जैकी चान् लिखितवान् यत् - "वयं जनानां समूहः षड्-सप्तवर्षेभ्यः एव हाङ्गकाङ्ग-नगरे मास्टर-यू झान्युआन्-इत्यस्य चीनीय-नाटक-अकादमी-मध्ये प्रवेशं कृतवन्तः । वयं मिलित्वा गायन्तः, जपं कृतवन्तः, ताडितवन्तः च, एकत्र कठिन-अभ्यासं कृतवन्तः, मास्टर-द्वारा एकत्र ताडिताः . "Seven Little Fortunes" from the Yuan family class became more and more popular among the audience , बहवः जनाः महान् एक्शननिर्देशकाः अभवन्, अभिनेतारः, चलच्चित्रक्षेत्रे च निर्देशकाः, तथा च स्वकीयाः प्रतिनिधिकार्यं कृतवन्तः समयः गच्छति, अस्माकं सर्वेषां मुखयोः बहु कुरुकाः भवन्ति अस्माकं केशाः च धूसराः भवन्ति , बहवः क्रियाः सहजतया सम्पन्नाः न भवितुम् अर्हन्ति, परन्तु, यथा सम्मो हङ्गः भ्राता अवदत्, एतत् चमत्कारः अस्ति यत् वयं जनानां समूहः। आजीवनं युद्धं कुर्वन्तः युद्धं च कृतवन्तः, अधुना अपि वयं सुस्वास्थ्येन एकत्र भवितुम् अर्हति इति।"
सः अपि उल्लेखितवान् यत् सः अस्य समागमस्य लाभं गृहीत्वा दिवंगतस्य स्वामी, तस्य पत्नी, वरिष्ठभगिनी यु सुक्यु, युआन् लिन्, युआन् यिन, युआन् रु, युआन् कुई, युआन् रोङ्ग इत्यादीनां भ्रातृभगिनीनां स्मरणं करिष्यति। एतेन यदृच्छया युआन् कुई इत्यस्य मृत्योः वार्ता प्रकाशिता, परन्तु जैकी चान् इत्यनेन अधिकं विवरणं न उक्तम् ।
तदनन्तरं हाङ्गकाङ्ग-चलच्चित्रकार्यकर्तृसङ्घस्य पूर्वाध्यक्षः तियान् किवेन् इत्यनेन युएन् कुई इत्यस्य निधनं वर्षद्वयात् पूर्वं कृतम् इति पुष्टिः कृता - "प्रायः वर्षद्वयात् पूर्वं युएन् कुई कोविड्-१९-रोगेण निधनं जातम्, परन्तु तत् सार्वजनिकं न कृतम्" इति स्वपरिवारस्य इच्छायाः कारणात् यावत् अहं जानामि, सः पूर्वं कनाडादेशं प्रवासितवान् आसीत् ।
जैकी चान् इत्यनेन सह "सप्त लिटिल् ब्लेस् सिङ्ग्स्" इत्यस्य सदस्यत्वेन जेट् ली इत्यस्य सफलतां प्राप्तुं च
१९५० तमे वर्षे जन्म प्राप्य युएन् कुई इत्यस्य अनेकाः उपाधिः अस्ति सः न केवलं हाङ्गकाङ्ग-नगरस्य प्रसिद्धः अभिनेता, निर्देशकः च अस्ति, अपितु युद्धकला-प्रशिक्षकः निर्माता च अस्ति । प्रारम्भिकवर्षेषु युआन् कुई इत्यनेन साम्मो हङ्ग्, जैकी चान्, युएन् बियाओ च सह पेकिङ्ग् ओपेरा-मास्टर यू झान्युआन् इत्यस्य अधीनं अध्ययनं कृतम्, तेषु सप्त जनाः "सप्त लघु आशीर्वादाः" इति नाम्ना प्रसिद्धाः आसन्
मञ्चप्रदर्शनं त्यक्त्वा युआन् कुई युद्धकलाप्रशिक्षकरूपेण स्टूडियोमध्ये प्रवेशं कृत्वा "फैङ्ग शियु", "मङ्गा ड्रैगन", "द गैम्बलर", "न्यू फिस्ट् आफ् फ्यूरी १९९१" इत्यादीनि कृतिः इत्यादीनि दर्जनशः चलच्चित्राणि निर्देशितवान् सर्वोत्तम-एक्शन-निर्देशनस्य १३ तमे हाङ्गकाङ्ग-चलच्चित्रपुरस्कारं प्राप्तवान् ।
युएन् कुई न केवलं लौ चुन्-वाई इत्यनेन सह "द गैम्बलर" इत्यस्य सहनिर्देशनं कृतवान्, येन स्टीफन् चाउ प्रसिद्धः अभवत्, अपितु एकहस्तेन अनेकेषां एक्शन-अभिनेतृणां प्रचारः अपि कृतः, ये पश्चात् हाङ्गकाङ्ग-चलच्चित्र-उद्योगस्य अर्धभागस्य समर्थनं करिष्यन्ति, यत्र मिशेल् येओह, जेट् च सन्ति लि ।
१९८८ तमे वर्षे जेट् ली इत्यनेन हॉलीवुड्-नगरं गत्वा स्वस्य युद्धकला-प्रशिक्षकरूपेण कार्यं कर्तुं आमन्त्रितः सः अतीव चकाचौंधं जनयति स्म हॉलीवुड् ब्लॉकबस्टर डिजाइन।
अन्तिमेषु वर्षेषु युएन् कुई चीनीयचलच्चित्रक्षेत्रे पुनः आगत्य "रेड् क्लिफ्" "न्यू शाओलिन् टेम्पल्" इत्यादिषु अनेकेषु कार्येषु एक्शनदृश्यानां डिजाइनं कृतवान्
"एकः युगः शनैः शनैः गच्छति"।
जैकी चान् इत्यनेन स्वस्य दीर्घं लेखं प्रकाशितस्य अनन्तरं टिप्पणीक्षेत्रे शतशः सन्देशाः प्लाविताः, केचन जनाः हाङ्गकाङ्ग-चलच्चित्रस्य गौरवपूर्णवर्षं स्मरन्ति स्म, केचन च शोचन्ति स्म यत् हिम-ओसः च गच्छति, तथा च... सूर्यः चन्द्रः च गतः।
केचन प्रशंसकाः दुःखदं सन्देशं त्यक्तवन्तः यत् "युआन् कुई सर्वदा निम्नस्तरीयः आसीत्, तस्य कोऽपि वार्ता नास्ति। यावत् जैकी चान् अस्मान् न वदति तावत् वयं किमपि न जानीमः।" हाङ्गकाङ्ग-चलच्चित्रेषु टीवी-श्रृङ्खलासु च केवलं अज्ञानी व्यक्तिः प्रकाशिता, युवानां प्रकाशः, युद्धकला, क्रिया च नेत्र-उद्घाटकाः सन्ति यदि अहं शक्नोमि तर्हि अहं वास्तवमेव बाल्यकालं प्रति गत्वा केवलं चलचित्रं द्रष्टुम् इच्छामि। ” इति ।
(Yangcheng Evening News·Yangcheng School China News Network, Beijing Youth Daily, Xiaoxiang Morning News, इत्यादिभ्यः संकलितम् अस्ति)