2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं १२ अगस्तदिनाङ्के स्थानीयसमये व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत्,इरान् अस्मिन् सप्ताहे एव इजरायल्-देशे 'बृहत्' आक्रमणं कर्तुं शक्नोति。
जॉन् किर्बी इत्यनेन उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने फ्रान्स्, जर्मनी, इटली, यूके इत्यादीनां नेतारं आहूय वर्धमानस्य तनावस्य विषये चर्चां कृतवान्।
सन्दर्भस्रोतानां अनुसारं इजरायल्-गुप्तचर-समुदायस्य नवीनतम-मूल्यांकन-अनुसारंइरान् इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं निश्चयं कृतवान्, आगामिषु दिनेषु आक्रमणं कर्तुं शक्नोति。
अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यनेन अगस्तमासस्य ११ दिनाङ्के प्रत्यक्षसूचनायुक्तयोः स्रोतयोः उद्धृत्य उक्तं यत्,इरान् इजरायल्-देशे प्रत्यक्ष-आक्रमणं सज्जीकरोति, ईरानीराजधानी तेहराननगरे हमास-पोलिट्ब्यूरो-नेता हनीयेहस्य हत्यायाः प्रतिकाररूपेण, कतिपयेषु दिनेषु कार्यवाही कर्तुं च सम्भावना वर्तते।
पाश्चात्यमाध्यमानां समाचारानां प्रति इराणस्य अधिकारिणः अद्यापि प्रतिक्रियां न दत्तवन्तः। एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् इजरायल्-गुप्तचर-विषये प्रथमहस्त-सूचनाभिः सह एकः स्रोतः अवदत् यत् स्थितिः "अद्यापि द्रवरूपेण वर्तते" इति ।
सन्दर्भवार्तानुसारं अमेरिकी रक्षाविभागेन अगस्तमासस्य ११ दिनाङ्कस्य स्थानीयसमये सायंकाले अद्य (१२ अगस्तदिनाङ्के) बीजिंगसमये प्रातःकाले च पुष्टिः कृता यत् अमेरिकी रक्षासचिवः ऑस्टिनः तस्मिन् दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषेण उक्तवान् यत्,सः यूएसएस ओहायो-वर्गस्य क्रूज्-क्षेपणास्त्र-परमाणु-पनडुब्बी यूएसएस जॉर्जिया-इत्येतत् मध्यपूर्वे नियोक्तुं आदेशं दत्तवान् अस्ति, क्षेत्रे वर्धमानस्य तनावस्य प्रतिक्रियारूपेण ।
अपि,ऑस्टिन् इत्यनेन यूएसएस अब्राहम लिङ्कन् विमानवाहकयुद्धसमूहः अपि "मध्यपूर्वे स्वस्य परिनियोजनं त्वरयितुं" आह ।。
सीसीटीवी न्यूज इत्यस्य अनुसारं १२ अगस्तदिनाङ्के स्थानीयसमयेअमेरिका, ब्रिटेन, फ्रान्स, जर्मनी, इटली च मध्यपूर्वविषये संयुक्तं वक्तव्यं प्रकाशितवन्तः。
व्हाइट हाउसेन प्रकाशितस्य वक्तव्यस्य अनुसारं पञ्चदेशानां नेतारः मध्यपूर्वस्य स्थितिविषये चर्चां कृतवन्तः यत् गाजादेशे द्वन्द्वस्य निवारणं कर्तुं, युद्धविरामं प्राप्तुं, निरोधितानां मुक्तिं कर्तुं च प्रयत्नानाम् पूर्णसमर्थनं कर्तुं पञ्चसर्वकारैः स्वस्वीकृतिः प्रकटिता अस्मिन् सप्ताहे पश्चात् युद्धविरामवार्तालापं पुनः आरभ्यत इति, तथा च सर्वेषां पक्षेभ्यः आह्वानं कुर्वन्तु यत् ते स्वदायित्वं निर्वहन्तु, यथाशीघ्रं युद्धविरामसम्झौतां च कुर्वन्तु।
मध्यपूर्वे तनावानां वर्धनेन सुवर्णस्य वृद्धिः निरन्तरं भवति । कोमेक्स-सुवर्णस्य प्रति औंसं २५१४.१ डॉलरं वर्धितम् अस्ति ।
१२ अगस्तदिनाङ्के व्यापारस्य समापनपर्यन्तं न्यूयॉर्क-मर्कान्टाइल-विनिमय-स्थले सितम्बर-मासस्य वितरणार्थं लघुकच्चे तेलस्य वायदा मूल्यं ३.२२ अमेरिकी-डॉलर्-पर्यन्तं वर्धमानं प्रति बैरल्-८०.०६ अमेरिकी-डॉलर्-रूप्यकाणि यावत् समाप्तम्, यत् ब्रेण्ट्-कच्चे तेलस्य मूल्ये ४.१९% वृद्धिः अभवत् अक्टोबर्-मासस्य वितरणस्य वायदा तस्मिन् एव दिने २.६४ अमेरिकी-डॉलर्-रूप्यकाणि वर्धिता, प्रति बैरल् ८२.३० अमेरिकी-डॉलर्-रूप्यकाणि यावत् समाप्तम्, यत् ३.३१% वृद्धिः अभवत् ।
१३ दिनाङ्के प्रेससमये डब्ल्यूटीआई सेप्टेम्बरस्य कच्चे तेलस्य वायदा ७९.४१ डॉलर/बैरल्, ब्रेण्ट् अक्टोबर् कच्चे तेलस्य वायदा ८१.६१ डॉलर/बैरल् च आसीत् ।
शेयर-बजारे त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः मिश्रित-लाभैः बन्दाः अभवन्, यत्र डाउ जोन्स-औद्योगिक-सरासरी ०.३६%, एस एण्ड पी ५०० सूचकाङ्कः सपाटः, नास्डैक-कम्पोजिट्-सूचकाङ्कः ०.२१% च वर्धितः
बोइङ्ग् इत्यस्य २.२२%, प्रोक्टर् एण्ड् गैम्बल् इत्यस्य २.२% न्यूनता अभवत्, येन डाउ इत्यस्य अग्रणी अभवत् । एन्विडिया ४.०८%, टेस्ला १.२५% च न्यूनीभूता । जेट्ब्लू एयरवेज इत्यस्य २०.६६% न्यूनता अभवत्, यत् कम्पनीयाः अमेरिकी-आइपीओ-इत्यस्य अनन्तरं एकदिवसीयस्य बृहत्तमः न्यूनता अभवत् । अधिकांशः चीनीयः अवधारणा-समूहः वर्धितः, यत्र यूजिया-बीमा-संस्थायाः १३.५१%, डिङ्गडोङ्ग-मैकै-इत्यस्य च १२.८५% वृद्धिः अभवत् ।
सिन्हुआ वित्तस्य अनुसारं अन्तर्राष्ट्रीय ऊर्जासूचनासेवासङ्गठनस्य Rystad इत्यस्य वैश्विकबाजारविश्लेषणस्य प्रमुखः क्लाउडियो गैलिम्बर्टी इत्यनेन उक्तं यत् इराण-इजरायलयोः मध्ये प्रत्यक्षं संघर्षं परिहर्तुं शक्यते वा इति निर्धारणे, तथैव भूराजनीतिकम् अयं सप्ताहः अग्रिमः च प्रमुखः भविष्यति तेलस्य मूल्येषु महत्त्वपूर्णं प्रभावं जनयन् राजनैतिकजोखिमप्रीमियमस्य दृष्ट्या।
यूबीएस विश्लेषकाः १२ दिनाङ्के प्रकाशितस्य शोधप्रतिवेदने अवदन् यत् भूराजनीतिकतनावस्य अधिकं वर्धनस्य प्रतिक्रियारूपेण निवेशकाः मुख्यतया तैले सुवर्णे च स्वस्थानं वर्धितवन्तः।
ऑनलाइन ब्रोकरेज कैपेक्स डॉट कॉम् इत्यस्य प्रबन्धनिदेशकः जार्ज पावेल् इत्यनेन उक्तं यत्, वर्धमानः तनावः वैश्विकतैलस्य आपूर्तिं प्रति महत्त्वपूर्णं खतरान् जनयितुं शक्नोति। व्यापारिणां प्रमुखचिन्ता तैलमूलसंरचनायाः उपरि आक्रमणानां जोखिमः अस्ति । यदि एतत् भवति तर्हि आपूर्तिव्यवधानेन कच्चे तेलस्य आपूर्तिः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते, तैलस्य मूल्यं च अधिकं धकेलितुं शक्यते ।
पावेल् इत्यनेन उक्तं यत् ओपेक् इत्यादिभ्यः अन्येभ्यः प्रमुखेभ्यः उत्पादकेभ्यः उत्पादनस्तरस्य चिन्ताभिः अनिश्चितता अधिका अभवत्, यत् तैलस्य मूल्यानां समर्थनार्थं उत्पादनस्य सावधानीपूर्वकं प्रबन्धनं कुर्वन् अस्ति।
अमेरिकादेशस्य प्राइस फ्यूचर्स् ग्रुप् इत्यस्य वरिष्ठः मार्केट् विश्लेषकः फिल् फ्लिन् इत्यनेन उक्तं यत् यद्यपि ओपेक् इत्यनेन तैलस्य माङ्गल्याः विषये काश्चन चिन्ताः दर्शिताः तथापि भूराजनीतिकजोखिमानां वर्धने तैलबाजारः अद्यापि दृढतया प्रतिक्रियां ददाति।
१२ दिनाङ्के प्रकाशितस्य अगस्तमासस्य तैलविपण्यप्रतिवेदने ओपेक् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमत्रिमासिकस्य आँकडानां आधारेण, द्वितीयत्रिमासिकस्य केचन आँकडानां आधारेण, अस्मिन् वर्षे चीनस्य तैलमागधवृद्धेः मन्दतायाः अपेक्षाणां आधारेण वैश्विकस्य पूर्वानुमानं न्यूनीकृतम् अस्ति २०२४ तमे वर्षे औसतदैनिकतैलमागधवृद्धिः १३५,००० बैरल् /दिनम्, प्रतिदिनं २१ लक्षं बैरल् यावत् । ओपेक् इत्यनेन २०२५ तमे वर्षे विश्वस्य औसतदैनिकतैलमागधायाः पूर्वानुमानं प्रतिदिनं ६५,००० बैरल् इत्येव न्यूनीकृत्य प्रतिदिनं १८ लक्षं बैरल् यावत् न्यूनीकृतम् ।
दैनिक आर्थिकवार्ताः सीसीटीवी समाचाराः, सिन्हुआ वित्तं, प्रतिभूतिसमयः, सन्दर्भसमाचाराः इत्यादयः एकीकृताः भवन्ति ।