2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
OpenAI पुनः कार्यं कर्तुं प्रवृत्तम् अस्ति।
१३ तमे, ९.ChatGPTसामाजिकमाध्यमेषु X स्थापितं यत् chatbot परिवारःGPT-4oपुनः मॉडल् अद्यतनं कृतम् अस्ति, अस्मिन् समये अतीव भिन्नं भविष्यति इति बोधितं, अयं च मॉडलः नास्तिOpenAIनवीनतमं एपिआइ GPT-4o 0806 मॉडल्, वर्तमानकाले मुक्तप्रयोक्तारः अपि एतत् मॉडल् उपयोक्तुं शक्नुवन्ति, परन्तु उपयोगानां संख्यायाः सीमा अस्ति ।
आधिकारिकघोषणात् पूर्वं विदेशीयमाध्यमेभ्यः अफवाः आसन् यत् OpenAI शीघ्रमेव ChatGPT इत्यस्य अद्यतनरूपेण "Strawberry" परियोजनायाः घोषणां करिष्यति इति ।
आधिकारिकघोषणानन्तरं केचन नेटिजनाः अपि अनुमानं कृतवन्तः यत् एतत् नूतनं GPT-4o मॉडलं स्ट्रॉबेरी भवितुम् अर्हति इति ।
एतानि अनुमानाः निराधाराः न सन्ति।
ChatGPT इत्यनेन पूर्वं X इत्यत्र स्ट्रॉबेरी इमोटिकॉन् स्थापितः आसीत्, यत् किमपि संकेतं ददाति इव आसीत् ।
ओपन एआइ इत्यस्य मुख्यकार्यकारी अधिकारी आल्ट्मैन् अपि सामाजिकमाध्यमेषु ग्रीष्मकालीनउद्याने स्ट्रॉबेरी-वृक्षाणां छायाचित्रं प्रकाशितवान्, येन जनाः चिन्तयन्ति स्म ।
गतमासे OpenAI इत्यस्य आन्तरिकदलः “Strawberry” परियोजनायाः विकासं कुर्वन् इति प्रकाशितम् ।उद्देश्यं OpenAI इत्यस्य आदर्शानां तर्कक्षमतां वर्धयितुं तेषां जटिलवैज्ञानिकगणितीयसमस्यानां निबन्धनस्य क्षमता च, येन बृहत्प्रतिमानाः न केवलं प्रश्नोत्तराणि जनयितुं शक्नुवन्ति, अपितु स्वायत्ततया विश्वसनीयतया च अन्तर्जालं ब्राउज् कर्तुं पूर्वं योजनां कर्तुं शक्नुवन्ति, तथा च "इन्- depth research" इति OpenAI द्वारा परिभाषितम्。
अस्याः "स्ट्रॉबेरी" परियोजनायाः पूर्ववर्ती Q* एल्गोरिदम् मॉडल् आसीत् Q* कठिनवैज्ञानिकानां गणितीयसमस्यानां समाधानं कर्तुं शक्नोति । गणितं जननात्मक-एआइ-विकासस्य आधारः अस्ति यदि एआइ-प्रतिरूपं गणितीयक्षमतासु निपुणतां प्राप्नोति तर्हि तस्य तर्कक्षमता अधिका भविष्यति, मानवबुद्ध्या अपि तुलनीया । एतत् किञ्चित् यत् वर्तमानस्य बृहत्भाषाप्रतिमानाः अद्यापि प्राप्तुं न शक्नुवन्ति ।
एकदा आल्टमैन् इत्यनेन बोधितं यत् भविष्यस्य एआइ विकासस्य कुञ्जी तर्कक्षमतानां परितः परिभ्रमति इति ।
विषये परिचितानाम् अनुसारं "स्ट्रॉबेरी" परियोजनायां विशेषः अन्तर्भवति"प्रशिक्षणोत्तरम्" ।विधि इत्यर्थःएकं जननात्मकं AI मॉडलं बृहत् दत्तांशसमूहे पूर्वप्रशिक्षितं कृत्वा, विशिष्टकार्यं प्रति तस्य कार्यक्षमतां सुधारयितुम् मॉडलं अधिकं ट्यून् भवति इदं २०२२ तमे वर्षे स्टैन्फोर्डविश्वविद्यालयेन विकसितस्य "स्वयम्-शिक्षितस्य तर्कस्य" (STaR) पद्धतेः सदृशम् अस्ति ।
STaR इत्यस्य निर्मातृषु अन्यतमः, स्टैन्फोर्डविश्वविद्यालयस्य प्राध्यापकः च नोह गुडमैन् एकदा अवदत् यत् STaR इत्यनेन एआइ मॉडल् इत्यनेन स्वस्य प्रशिक्षणदत्तांशस्य पुनः पुनः निर्माणं कृत्वा स्वस्य उच्चस्तरस्य बुद्धिमान् "मार्गदर्शनं" कर्तुं शक्यते भाषायाः आदर्शाः बुद्धेः अतिक्रमणं कुर्वन्तु।
एतत् "तर्कक्षमता" यत् OpenAI इच्छति तस्य सङ्गतिं करोति । अपि च, ओपनएआइ इत्यनेन ११ दिनाङ्के भविष्यस्य एआइ विकासाय पञ्चस्तरीयं मार्गचित्रमपि घोषितम् :
OpenAI इत्यस्य अनुमानस्य अनुसारं AI भविष्ये पञ्च चरणानि गमिष्यति :
प्रथमस्तरः : चैटबोट्स्, संभाषणभाषायाः सह कृत्रिमबुद्धिः
स्तरः २ : तर्ककः, मानवस्तरीयः समस्यानिराकरणम्
स्तरः ३ : एजेण्ट्, प्रणाल्याः ये कार्यवाही कर्तुं शक्नुवन्ति
स्तरः ४ : नवीनकाराः, एआइ यत् आविष्कारेषु सहायतां कर्तुं शक्नोति
स्तरः ५ : आयोजकः, कृत्रिमबुद्धिः या संगठनात्मकं कार्यं सम्पूर्णं कर्तुं शक्नोति
एतावता एकत्रितसूचनानुसारं "स्ट्रॉबेरी" परियोजना OpenAI इत्यस्य द्वितीयस्तरीय AI प्राप्तुं सहायतायाः कुञ्जी भवितुम् अर्हति ।
यदि OpenAI सफलः भवति तर्हि "Strawberry" परियोजना AI इत्यस्य क्षमतां पुनः परिभाषितुं शक्नोति, येन प्रमुखवैज्ञानिकाविष्काराः कर्तुं, नूतनानि सॉफ्टवेयर-अनुप्रयोगाः विकसितुं, स्वायत्तरूपेण जटिलकार्यं कर्तुं च सक्षमाः भवन्तिअगिएकं पदं पुरतः।