जीवनस्य विषये लिखत!Cheongsam
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक चेन चुनलिंग
मम पुत्रः त्रिंशत् वर्षीयः अस्ति, अद्यापि एकलः अस्ति।
पठनचक्षुषः अधः हरितस्य क्षौमस्य चेओङ्गसाम् इत्यस्य उज्ज्वलः नासीत्, स्कन्धेषु च दरारः दृश्यन्ते स्म । झाङ्ग हुई तत् धारयित्वा दीर्घकालं यावत् सम्यक् अवलोकितवान्, निःश्वसति च - इदमपि पुरातनम् अस्ति!
एतत् तस्याः कृते तस्याः भर्तुः मित्रं, दर्जी च सी जुन् इत्यनेन सिलवायाम् आसीत् ।
सी महोदयः अवदत् यत् चेओङ्गसाम-निर्माणार्थं मानवशरीरस्य प्रत्येकं भागं सम्यक् मापनीयं यत् स्त्रियाः शरीरस्य आकारं सम्यक् प्रस्तुतं भवति, येषु बस्ट्, कटिः च सर्वाधिकं महत्त्वपूर्णाः सन्ति
तस्मिन् दिने एकः मापः स्त्रियाः पृष्ठतः तस्याः वक्षःस्थलपर्यन्तं गतः, षड् सेकेण्ड् यावत् झाङ्ग हुई इत्यस्य स्तनौ निपीडयन् । स्त्रियाः श्वसनं कठिनं गण्डयोः उष्णं च आसीत् । परन्तु सा कदाचित् वक्षःस्थलं उत्थाप्य कदाचित् पृष्ठं कृत्वा स्वस्य परिवर्तनं कर्तुं अर्हति स्म । तदनन्तरं सी महोदयस्य हस्ताः शनैः शनैः झाङ्ग हुई इत्यस्य कटिषु नितम्बेषु च पतिताः, झाङ्ग हुई च शान्तः अभवत् । धूमगन्धं भ्रूभङ्गं कृत्वा निःश्वासं धारयित्वा छतम् उपरि पश्यति स्म ।
षड्दिनानन्तरं उच्चकालरयुक्तः, तिर्यक्-लेपल्-स्लिट्-युक्तः हस्तनिर्मितः चेओङ्गसाम् आगतः । हरित साटनः सरसजलवत् मृदुः, कृतिः च सूक्ष्मः निर्दोषः च अस्ति । केवलं बकसः निर्मातुं तस्य द्वौ दिवसौ यावत् समयः अभवत् इति ग महोदयः गर्वम् अकरोत् ।
फिटिंग्-काले सी-महोदयस्य मुग्धदृष्टिः झाङ्ग-हुइ-शरीरे भ्रमन्तं वेणुपत्रम् इव आसीत्, येन महिला सर्वत्र असहजतां अनुभवति स्म
सुडौ कण्ठः, सुडौ कटिः च युक्ता झाङ्ग हुई जीवने प्रथमवारं चेओङ्गसाम्-वस्त्रं धारितवती, येन तस्याः सुन्दरं आकृतिः, एस-आकारस्य वक्राणि च तत्क्षणमेव प्रकाशितानि भर्तुः नेत्राणि प्रकाशितानि यद्यपि तस्य पत्नी "कुटुम्बस्य महिला" नासीत् तथापि सा "लघुपरिवारस्य सुन्दरी" इति वक्तुं शक्यते स्म!
डाटा चार्ट। विजन चाइना इत्यस्य अनुसारम्।
परन्तु झाङ्ग हुई जन्मदिवसस्य पार्टीयां एकवारं एव चेओङ्गसाम्-इत्येतत् धारयति स्म, ततः तत् गोपितवान् । पतिः बहुवारं पृष्टवान् - "कुत्र चेओङ्गसाम? किमर्थं न धारयसि?" पत्नी संकोचम् अकरोत्: "स्लिट् अतीव विशालः अस्ति, अहं बहिः गन्तुं न शक्नोमि।" धारयितुं । यथा मम पुत्रस्य विवाहः...
रात्रिभोजनानन्तरं प्रायः सी महोदयः झाङ्ग हुई इत्यस्य पतिना सह शतरंजक्रीडां कर्तुं गृहम् आगच्छति । झाङ्ग हुई शय्याकक्षे निगूहति। कतिपयवर्षेभ्यः अनन्तरं गमहोदयस्य विवाहः अभवत्, ततः परं दुर्लभतया एव तस्याः गृहं गच्छति स्म ।
झाङ्ग हुइ इत्यस्मै एतत् चेओङ्गसाम् अतीव रोचते। प्रतिवर्षं यदा सा स्वस्य वस्त्रकोष्ठं व्यवस्थितं करोति तदा सा तत् बहिः निष्कास्य एकवारं धारयति, स्वयमेव पुष्पं प्रफुल्लितं इव प्रशंसति । पूर्णदीर्घस्य दर्पणस्य पुरतः स्थित्वा सा वामदक्षिणयोः भ्रमति स्म, यथा यथा अधिकं पश्यति स्म, तथैव अभिनेत्री रुआन् लिङ्ग्यु इव अनुभूयते स्म । सा कल्पितवती यत् सा आधिकारिककुटुम्बस्य युवती अस्ति, यस्याः उच्चकटिमन्दिराः, चित्रमयकृष्णभ्रूः च अस्ति । दक्षिणहस्ते लघु लघुव्यजनं धारयन्ती सा स्वभगिनीभिः सह निज-उद्याने एकत्र भ्रमति स्म, यथा मेघाः स्पष्टाः, वायुः मन्दः च
रात्रिभोजसमये पुनः त्रयाणां परिवारः मिलितवान् । पुत्रं पृष्टवान् - "कदा अहं मम सखीं गृहं आनयिष्यामि?"
चेओङ्गसाम् अन्धकारे मन्त्रिमण्डलस्य अधः शयितः आसीत् ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।