समाचारं

दचनबे टर्मिनल् तः दुबईनगरं प्रति ८७० नवीन ऊर्जावाहनानि निर्यातितानि चीनस्य नवीन ऊर्जावाहनानि मध्यपूर्वे स्वस्य विपण्यभागस्य विस्तारं कुर्वन्ति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् न्यूज नेटवर्क, अगस्त १३, २०२४ (शेन्झेन् विशेषक्षेत्र दैनिक संवाददाता यिडोङ्ग संवाददाता बिनशेङ्ग वाङ्ग्क्सू) १२ अगस्तस्य प्रातःकाले सीटीनां ध्वनिना सह शेन्झेन् व्यापारिणः रो-रो परिवहनकम्पनीयाः विदेशव्यापारस्य रो-रो जहाजः , Ltd. "दीर्घ" जहाजः धीरे धीरे दचन बे टर्मिनल् इत्यस्य बर्थ् क्रमाङ्कस्य ५ मध्ये बर्थ् अभवत् ततः, ८७० नवीनाः ऊर्जावाहनानि एकैकस्य पश्चात् रो-रो जहाजे प्रविश्य अग्रिमबन्दरगाहं प्रति प्रस्थिताः - दुबईनगरस्य जेबल अली पोर्ट्

रो-रो-जहाजे आरुह्य नूतनाः ऊर्जायानानि पङ्क्तौ प्रतीक्षन्ते । शेन्झेन् विशेष आर्थिकक्षेत्रस्य समाचारपत्रस्य लियू युजी इत्यस्य चित्रम्

विगतपञ्चवर्षेषु प्रथमवारं दचनबे-टर्मिनल्-संस्थायाः नूतनानां ऊर्जा-वाहनानां निर्यातः अभवत् । मध्यपूर्वे उपभोक्तृषु वाहनानां वर्धमानमागधायाः कारणात् चीनस्य निर्यातितानां वाहनानां विशेषतः नूतनानां ऊर्जावाहनानां विपण्यभागः मध्यपूर्वे निरन्तरं विस्तारं प्राप्नोति निर्यातितानां नवीन ऊर्जावाहनानां एषः समूहः व्यापारिणां माध्यमेन विदेशेषु निर्यातितानि नूतनानि समानान्तरनिर्यातवाहनानि सन्ति, ये "द्वितीयहस्तनवीनवाहनानि" इति अपि ज्ञायन्ते द्वितीयहस्तकारस्य निर्यातः वाहनस्य उपभोगस्य उन्नयनं प्रवर्धयितुं, वाहनसञ्चारं प्रवर्धयितुं, घरेलु-अन्तर्राष्ट्रीय-द्वय-सञ्चारं च प्रवर्धयितुं महत्त्वपूर्णः आरम्भबिन्दुः अभवत्, औद्योगिक-उन्नयनस्य प्रवर्धनार्थं च महत् महत्त्वं वर्तते

इदं रो-रो जहाजनिर्यातः दचनबे-टर्मिनलतः दुबई-नगरस्य जेबल-अली-बन्दरगाहं प्रति प्रत्यक्षं उड्डयनम् अस्ति रो-रो-जहाजानां संचालने परिपक्व-अनुभवेन सह टर्मिनल्-रूपेण दचन्-बे-टर्मिनल्-मध्ये सम्पूर्णाः सहायक-सुविधाः सन्ति, ये वाहन-निरीक्षणं, पञ्जीकरणं, स्वामित्वस्य स्थानान्तरणं च इत्यादीनि एक-स्थान-सेवाः प्रदातुं शक्नुवन्ति, येन निर्यात-प्रक्रियायाः गतिः भवति

प्रतिवेदन/प्रतिक्रिया