समाचारं

दुर्बलमागधाः फोक्सवैगनस्य अग्रिमस्य प्रमुखस्य विद्युत्कारस्य ट्रिनिटी इत्यस्य उत्पादनं २०३२ यावत् धकेलति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के पूर्वसमये मीडिया-समाचारानुसारं फोक्सवैगन-समूहस्य महत्त्वपूर्णस्य मॉडलस्य ट्रिनिटी-विद्युत्-माडलस्य उत्पादनस्य प्रमुखविलम्बः अभवत् । मूलतः २०२६ तमे वर्षे प्रक्षेपणस्य योजना आसीत् उच्च-परिधि-संकुचित-एसयूवी-इत्येतत् अधुना २०३२ तमे वर्षे स्थगितस्य अपेक्षा अस्ति ।

ट्रिनिटी मॉडल् फोक्सवैगन-समूहस्य अग्रिम-पीढीयाः विद्युत्-वाहन-उत्पाद-पङ्क्तौ कुञ्जी अस्ति तथा च विद्युत्-वाहन-क्षेत्रे कम्पनीयाः महत्त्वाकांक्षाणां संकेतं ददाति परन्तु अन्येषां मॉडलानां उत्पादनयोजनासु अपि विलम्बः जातः, यत्र ID.4 उत्तराधिकारी, अन्यः विद्युत् SUV च अस्ति ।

फोक्सवैगनस्य मुख्यकार्यकारी ओलिवर ब्लूमः अवदत् यत् कम्पनी ट्रिनिटी मॉडलस्य कृते पृथक् कारखानस्य निर्माणस्य योजनां स्थगितवती अस्ति तथा च तस्य स्थाने वोल्फ्स्बर्ग् इत्यस्मिन् मुख्यसंयंत्रे विद्यमानसुविधासु स्वस्य उत्पादनं एकीकृत्य स्थापयिष्यति।

मीडिया इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् विलम्बस्य कारणानि सॉफ्टवेयर-विषयाणि, विपण्य-माङ्गल्याः समायोजनं च सन्ति । विद्युत्वाहनानां वर्तमानं विपण्यमागधा दुर्बलम् अस्ति, तथा च फोक्सवैगेन् इत्यनेन व्ययस्य कटौतीं कृत्वा एतत् आव्हानं पूरयितुं आवश्यकता वर्तते । प्रक्षेपणं स्थगयित्वा कम्पनी विद्यमानवाहनमञ्चानां अधिककालं यावत् लाभं ग्रहीतुं शक्नोति, अतः निवेशव्ययस्य न्यूनीकरणं भविष्यति ।

एसएसपी (स्केलेबल सिस्टम् प्लेटफॉर्म) फोक्सवैगनस्य विद्युत्वाहनरणनीतेः मूलं वर्तते, यस्य उद्देश्यं विद्युत्वाहनानां अग्रिमपीढीयाः कृते मानकीकृतं तकनीकीमूलं प्रदातुं स्वायत्तचालनकार्यस्य उच्चस्तरं सक्षमं कर्तुं च अस्ति यद्यपि एसएसपी इत्यस्य विकासे आव्हानानि सन्ति तथापि फोक्सवैगनः रिवियन् इत्यादिभिः अन्यैः कम्पनीभिः सह सॉफ्टवेयर-कठिनतां दूरीकर्तुं कार्यं कुर्वन् अस्ति ।

ट्रिनिटी इत्यस्य प्रक्षेपणस्य विलम्बः फोक्सवैगनस्य विद्युत्वाहनयोजनासु प्रथमं समायोजनं न भवति । पूर्वं कम्पनी सॉफ्टवेयर-समस्यानां विलम्बस्य च कारणेन Audi Q6 e-tron तथा Porsche E-Macan इत्येतयोः प्रक्षेपणयोजनां समायोजितवती अस्ति । विश्लेषणेन सूचितं यत् ट्रिनिटी इत्यस्य विमोचनस्य विलम्बः फोक्सवैगनस्य विद्युत्वाहनस्य महत्त्वाकांक्षायाः कृते प्रमुखः विघ्नः अस्ति, तथा च कम्पनीयाः पुनः मार्गं प्राप्तुं भविष्यस्य गतिशीलतायाः लक्ष्यं प्राप्तुं च परिश्रमस्य आवश्यकता वर्तते