2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अग्रे अध्ययनार्थं विश्वविद्यालये प्रवेशं कर्तुम् इच्छन्तीनां बहवः जनानां कृते कलापरीक्षा अनिवार्यः उपायः अस्ति । अनेकेषु कलाविद्यालयेषु एकः अस्ति यस्य विषये अल्पाः जनाः जानन्ति, सा च सुलेखः ।
चीनदेशस्य उत्तमपरम्परागतसंस्कृतेः प्रतीकत्वेन सुलेखः विश्वविद्यालयेषु चिरकालात् पाठ्यते तथापि अतीव संकीर्णत्वात् अनेकेषां जनानां तस्य गहनबोधः नास्ति ।
पूर्ववर्षाणाम् अभ्यासानुसारं विभिन्नप्रान्तानां नगरानां च महाविद्यालयप्रवेशपरीक्षापरिणामाः अस्मिन् वर्षे विमोचिताः भवेयुः। परीक्षायाः परिणामाः बहिः आगत्य केचन प्रसन्नाः केचन दुःखिताः च भवन्ति, यतः तस्य प्रभावः भवति यत् भवान् मानकानि पूरयितुं शक्नोति वा, तत्सम्बद्धे प्रमुखे प्रवेशं प्राप्तुं शक्नोति वा इति।
महाविद्यालयस्य प्रवेशपरीक्षायाः विपरीतम्, सुलेख-चित्रकला इत्यादीनां कला-प्रमुखानाम् परीक्षाः अतीव आधिकारिकाः भवन्ति अतः बहवः सुलेख-छात्राः मन्यन्ते यत् तेषां स्कोरः पर्याप्तः उत्तमः नास्ति, अथवा एतत् अन्यायपूर्णम् इति।
शाण्डोङ्गस्य सुलेखकलापरीक्षायाः परिणामाः बहिः आगत्य अनेके छात्राः स्वस्य स्कोरं परीक्षापत्राणि च प्रेषितवन्तः, येन छात्राः स्वस्य अङ्काः उचिताः वा इति निर्णयं कर्तुं शक्नुवन्ति स्म
सर्वप्रथमं शाडोङ्ग महाविद्यालयप्रवेशपरीक्षा सुलेखेन परीक्षाविषयान् एकीकृत्य : 1. प्रतिलिपिः लेखनं च, प्रत्येकं १५० अंकस्य मूल्यं, कुलस्कोरेण ३०० अंकाः। अस्मिन् वर्षे शाण्डोङ्गद्वारा प्रकाशितस्य महाविद्यालयप्रवेशपरीक्षाप्रवेशरेखायाः अनुसारं स्नातकोत्तरपङ्क्तिः १८० अंकाः सन्ति तेषु २०२३ तमस्य वर्षस्य महाविद्यालयप्रवेशपरीक्षायाः स्नातकपदवीक्रमाः स्नातकपङ्क्तिः क्रमशः १८० अंकाः सन्ति।
प्रतिलिपिनिर्माण-सृष्टि-प्रकल्पयोः एतत् चित्रं चित्रितस्य छात्रस्य कुल-अङ्कः १८९.८ आसीत्, यत् स्नातक-उत्तीर्ण-रेखायाः अपेक्षया केवलं ०.२ अंकैः न्यूनम् अस्ति
अयं छात्रः अवदत् यत् सः अपि जानाति यत् सः उत्तमं न करोति, परन्तु तस्य अनुकरणप्रश्नाः सर्वेऽपि २५० अंकानाम् परितः आसन्, येन ज्ञातं यत् तस्य महाविद्यालयप्रवेशपरीक्षायाः अंकाः तस्य वास्तविकं बलं नास्ति इति।
अतः, अस्य परीक्षार्थिनः स्कोरस्य किमपि दोषः अस्ति वा ? सुलेखस्य दृष्ट्या एतत् पात्रं यद्यपि तावत् स्मार्टं नास्ति तथापि दुष्टं नास्ति ।
रेटर्-जनाः केन आधारेण अस्य चित्रस्य न्यूनतरं स्कोरं दत्तवन्तः ? कदाचित् अभ्यर्थिनः न जानन्ति यत् तेषां लिखितस्य महती समस्या अस्ति।
शीर्षकं किङ्ग् राजवंशस्य शी पेइलान् इत्यस्य "चन्द्रप्रकाशरात्रि" इत्यस्मिन् काव्यात् अस्ति अन्तिमपङ्क्तिः "आकाशं स्पष्टं, आकाशं नीलं, आकाशं स्पष्टम्" इति ।
एतावता महतीं त्रुटिं कृत्वा सः कथं उच्चं स्कोरं प्राप्नुयात् ?
अन्यं रचनापरीक्षापत्रं पश्यामः एषा रचना पुनरावृत्तिछात्रेण लिखिता ।
अस्य पत्रस्य स्कोरः केवलं ९२.६ अस्ति यदि भवान् कार्बनप्रतिं समावेशयति तर्हि तत् २२६ अंकाः सन्ति । गतवर्षे तस्य कुलस्कोरः २२८ आसीत् । किमर्थं भवन्तः एकवर्षं यावत् पुनः अध्ययनं कृत्वा अपरं वर्षं सुलेखस्य अभ्यासं कृतवन्तः, केवलं प्रतिगमनार्थम्?
वर्षस्य समग्रं ग्रेडं दृष्ट्वा स्पष्टं भवति यत् सः सृजनशीलतायां दुर्बलं स्कोरं प्राप्तवान्। तस्य सुलेखे मी फू इत्यस्य स्वादः अस्ति, सः च प्रवाहपूर्णः, उच्चविद्यालयस्य छात्रस्य कृते परीक्षायां सः कथं दुर्बलतया प्राप्तुं शक्नोति इति पूर्वमेव उल्लेखनीयम्।
कारणं यत् टङ्कणदोषः आसीत् इति चतुर्थपङ्क्तौ अन्तिमः शब्दः "无" इति भवितुम् अर्हति स्म, परन्तु अभ्यर्थी तस्य अर्थं न जानाति स्म ।
स्पष्टतया अस्य परीक्षार्थिनः प्रयुक्तः "无" इति शब्दः निर्मितः आसीत्, तस्य उत्पत्तिः पूर्ववंशानां "फा टाई" "शब्दकोश" च न प्राप्ता उपन्यासस्य न्यूनाङ्कस्य एतत् सम्भवतः प्रमुखं कारकम् अस्ति ।
अवश्यं सर्वेषां अभ्यर्थीनां उच्चाङ्कः न प्राप्तः । यथा, निम्नलिखितसुलेखकार्यं १४० तः अधिकं अंकं प्राप्तवान्, यत् प्रायः सम्यक् स्कोरः अस्ति । एतत् नकलीपरीक्षां सहितं तस्याः कुलः स्कोरः २८५.४ आसीत् ।
इयं बालिका अपि पुनः छात्रा अस्ति। गतवर्षस्य सुलेखपरीक्षायां सृजनात्मकवर्गे तस्याः स्कोरः केवलं ११० आसीत् ।एतयोः वर्षयोः कृतीभ्यः अन्तरं वयं ज्ञातुं शक्नुमः : उपरि चित्रं २०२२ तमे वर्षे अस्ति, अधोलिखितं चित्रं च २०२१ तमे वर्षे अस्ति
तुलने रेखाः स्थूलतराः सन्ति, संरचना च अधिका संकुचिता भवति, यत् पूर्वमेव अतीव स्पष्टं सुधारम् अस्ति ।
अस्य अर्थः अस्ति यत् यद्यपि सुलेखपरीक्षापत्राणि अत्यन्तं व्यक्तिपरकाः सन्ति तथापि न्यायाधीशानां निर्णयः अतीव प्रबलः अस्ति ।
यदि भवतः परीक्षाफलं उत्तमं नास्ति तर्हि प्रथमं स्वस्य गृहकार्यतः कारणानि ज्ञातव्यम्। परन्तु महाविद्यालयस्य प्रवेशपरीक्षा सुलभा कार्या नास्ति, प्रत्येकस्य छात्रस्य प्रयासः अपि सार्थकः अस्ति।