2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Times Comprehensive Report] १२ दिनाङ्के यूरोन्यूजस्य प्रतिवेदनानुसारं फ्रान्स-बैङ्केन उक्तं यत् अस्मिन् वर्षे तृतीयत्रिमासे पेरिस्-ओलम्पिक-क्रीडायाः कारणेन फ्रांस-देशस्य अर्थव्यवस्थायाः उन्नतिः भवितुम् अर्हति, परन्तु राजनैतिक-अनिश्चिततायाः प्रभावस्य अवहेलना कर्तुं न शक्यते
फ्रांसदेशस्य "राजधानी" पत्रिकायाः १२ दिनाङ्के ज्ञापितं यत् उद्यम-पर्यटन-उपभोक्तृ-कार्याणां कृते फ्रांस-देशस्य मन्त्रि-प्रतिनिधिः ओलिविया ग्रेगोर् अद्यैव अवदत् यत् यद्यपि बहवः पर्यवेक्षकाः विश्लेषकाः च पेरिस-ओलम्पिकस्य व्ययस्य विषये, फ्रांस-अर्थव्यवस्थायां तस्य प्रभावस्य च विषये प्रश्नं कुर्वन्ति, परन्तु मध्यम् - तथा च ओलम्पिकस्य दीर्घकालीनलाभाः महतीः भविष्यन्ति। तस्मिन् एव काले फ्रान्सदेशः ओलम्पिकक्रीडायाः उपयोगेन निवासिनः उपभोक्तृविश्वासं सुखं च वर्धयिष्यति इति आशास्ति ।
"अस्मिन् ओलम्पिकक्रीडायां ८.८ अरब यूरो (मुख्यतया निजीनिवेशेन निर्मितम्) व्ययः बहुधा पुनः प्राप्स्यति इति सा अवदत् यत् आगामिषु १५ वर्षेषु फ्रान्सदेशः ९ अरब यूरो व्युत्पन्नलाभान् प्राप्स्यति। ग्रेगोर् इत्यनेन अपि उक्तं यत् ओलम्पिकस्य समये विदेशीयपर्यटकानाम् आगमनेन, होटेल्, भोजनालयेषु, संग्रहालयेषु च तेषां व्ययस्य वर्धनेन फ्रान्स्-देशे आर्थिक-उत्साहः प्राप्तः ओलम्पिकस्य आतिथ्यं कुर्वन्तः फ्रांसदेशस्य होटेल्-आयः गतवर्षस्य तुलने १६% अधिकः अभवत्, संग्रहालयेषु, भोजनालयेषु च पर्यटनसम्बद्धेषु विक्रयेषु २५% वृद्धिः अभवत् अनेकाः संस्थागतसर्वक्षणाः दर्शयन्ति यत् पेरिस-ओलम्पिक-क्रीडा अस्मिन् वर्षे तृतीयत्रिमासे फ्रांस-अर्थव्यवस्थां महत्त्वपूर्णतया वर्धयिष्यति, जून-मासस्य अन्ते राजनैतिक-अनिश्चिततायाः प्रभावं प्रतिपूरयिष्यति |.
यूरोन्यूज इत्यनेन उक्तं यत् अस्मिन् वर्षे तृतीयत्रिमासे आर्थिकवृद्धिः ०.३५% तः ०.४५% पर्यन्तं भविष्यति इति बैंक् आफ् फ्रांस् अपेक्षां करोति, यदा प्रथमत्रिमासिकद्वये ०.३% आसीत् तस्याः वृद्धिः किञ्चित् ओलम्पिक-क्रीडायाः कारणं भवितुम् अर्हति इति अर्थः । बैंक् आफ् फ्रांस् इत्यस्य अनुसारं संसदीयनिर्वाचनस्य कारणेन वर्धमानस्य अनन्तरं तृतीयत्रिमासे व्यावसायिकअनिश्चिततायाः आँकडा २०२३ तमस्य वर्षस्य अन्तिमत्रिमासे यावत् न्यूनतमस्तरं यावत् पतिताः सन्ति परन्तु प्रतिवेदने इदमपि मन्यते यत् प्रचलति राजनैतिकचुनौत्यस्य कारणात् ओलम्पिकस्य पूर्णः प्रभावः फ्रांसदेशस्य अर्थव्यवस्थायां अद्यापि अनिश्चितः अस्ति। (यु वेन्) २.