समाचारं

लटकितसंसदस्य समस्या अद्यापि वर्तते, प्रधानमन्त्रीपदस्य उम्मीदवारस्य विषये विभिन्नगुटानां विवादः अस्ति! ओलम्पिकक्रीडाः समाप्ताः, फ्रान्सदेशः राजनैतिकवास्तविकतायां पुनः आगच्छति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फ्रांस्देशे ग्लोबल टाइम्स् विशेषसंवाददाता यू चाओफान् ग्लोबल टाइम्स् विशेषसंवाददाता ताङ्ग क्षियाङ्ग] "ओलम्पिकक्रीडायाः सुन्दरः स्वप्नः क्षीणः अभवत्, तथा च फ्रान्सदेशः राजनैतिकसंकटं प्रति प्रत्यागतवान् इति रायटर्स् इत्यनेन १२ तमे दिनाङ्के ज्ञापितं यत् पेरिस् ओलम्पिकक्रीडायाः सफलतापूर्वकं समाप्तिः... evening of the 11th local time, " यथा यथा एषः क्रीडाकार्यक्रमः समाप्तः भवति तथा तथा फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इदानीं स्वस्य निर्मितस्य राजनैतिकसंकटस्य निवारणं कर्तव्यः। "ले पेरिसियन" इत्यनेन उक्तं यत् ओलम्पिकस्य आनन्दस्य अनन्तरं फ्रांसदेशस्य राजनीतिः पुनः आगन्तुं शक्नोति क्षोभः । ओलम्पिकस्य आरम्भात् पूर्वं मैक्रों सहसा राष्ट्रियसभां विघटितवान्, तस्य परिणामेण "लम्बितसंसदः" उद्भूतः, सत्ताधारी गठबन्धनेन संसदे बहुमतं हारितवान्, तत्र विभिन्नाः गुटाः विवादं कृतवन्तः नूतनप्रधानमन्त्रीपदस्य उम्मीदवारः। समाचारानुसारं पेरिस्-नगरे एकः विनोदः प्रचलति यत् "राष्ट्रपतिः केवलं टोनी एस्टान्गुए इत्यस्मै प्रधानमन्त्रीरूपेण नियुक्तिं कर्तुं शक्नोति" - पेरिस-ओलम्पिक-आयोजक-समितेः अध्यक्षः यः पेरिस्-ओलम्पिक-क्रीडायाः समापन-समारोहे ओलम्पिक-पञ्चवलय-ध्वजं लहरितवान् won France लोकप्रिय प्रेम। एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् यद्यपि ओलम्पिकक्रीडायाः कारणेन फ्रान्सदेशस्य मन्दता समाप्तवती तथापि एतेन मैक्रोनस्य अवशिष्टत्रिवर्षेषु नूतनं गतिः प्रविष्टुं शक्यते वा इति स्पष्टं न भवति।

"मधुरस्वप्नात् जागर"।

“ओलम्पिकक्रीडायाः कृते फ्रान्सदेशस्य वास्तविकं मुखं विश्वे दर्शितम्” इति १२ तमे दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः आयोजकानाम् प्रतिभागिनां च कृते एलिसी-महल्यां आयोजिते स्वागत-समारोहे मैक्रों अवदत् यत् “ओलम्पिक-क्रीडायाः समये बहवः जनाः तत् अनुभवन्ति स्म the air became more... Fresh”, “जीवनं नित्यजीवनं प्रति गन्तुं न इच्छामः” इति ।