समाचारं

चोङ्गकिङ्ग् आभासीविद्युत्संस्थानं प्रथमवारं सफलतया कार्यं करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के संवाददातारः नगरीय-आर्थिक-सूचना-आयोगात् ज्ञातवन्तः यत् नगरस्य प्रथमः आभासी-विद्युत्-संयंत्रः, यः जुलै-मासस्य अन्ते कार्यान्वितः आसीत्, सः आधिकारिकतया ग्रीष्मकालस्य चरम-ऋतौ विद्युत्-आपूर्तिं सुनिश्चित्य माङ्ग-प्रतिक्रियायां भागं गृहीतवान्, तथा च शिखरभारस्य न्यूनीकरणस्य अधिकतमप्रतिक्रिया ९१,२०० किलोवाट् यावत् अभवत् ।
अस्मिन् वर्षे जुलैमासस्य २५ दिनाङ्के दक्षिणपश्चिमचीनदेशस्य प्रथमः प्रान्तीयः आभासीविद्युत्संस्थानस्य मञ्चः अस्माकं नगरे ऑनलाइन अभवत् । पारम्परिकविद्युत्संस्थानानां तुलने आभासीविद्युत्संस्थानानि विद्युत् न उत्पादयन्ति, अपितु स्मार्ट ऊर्जाप्रबन्धनव्यवस्था अस्ति । इदं वस्तुनां अन्तर्जालस्य आधारेण अस्ति, तथा च "स्रोतस्य, जालस्य, भारस्य, भण्डारणस्य च समन्वितपरस्परक्रियायाः प्राप्त्यर्थं तुल्यकालिकरूपेण विकीर्णविद्युत्स्रोतानां, विद्युत्जालस्य, भारस्य, ऊर्जाभण्डारणस्य च एकीकरणाय, नियमनार्थं च सूचनासञ्चारस्य बुद्धिमान् नियन्त्रणप्रौद्योगिक्याः च उपयोगं करोति, अतः निर्माणं भवति एकः विशेषः "विद्युत्संस्थानः" विद्युत्बाजारस्य समन्वितप्रबन्धने तथा विद्युत्जालसञ्चालने भागं गृह्णाति।
▲कर्मचारिणः स्थले एव आभासीविद्युत्संस्थानस्य मञ्चस्य भारस्य स्थितिं निरीक्षन्ते। (फोटो नगरीय आर्थिक तथा सूचना आयोगस्य सौजन्येन)
८ अगस्तदिनाङ्के प्रातः ११ वादने अयं आभासीविद्युत्संस्थानः प्रथमवारं कार्यं आरब्धवान्, मागप्रतिसादशिखरमुण्डनकार्य्ये भागं गृहीतवान्, अस्मिन् काले ५ आभासीविद्युत्संस्थानसञ्चालकानां अनुबन्धः अभवत् ४५,६०० किलोवाट्, यत्र ४०२ गृहाणि उपयोक्तारः सन्ति । आभासीविद्युत्संस्थानस्य निष्पादनकाले अधिकतमं दाबपातभारः ९१,२०० किलोवाट्, औसतदाबपातभारः ४२,००० किलोवाट् च आसीत्
नगरीय-आर्थिक-सूचना-आयोगस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते अस्माकं नगरे प्रारब्धानां आभासी-विद्युत्-संस्थानानां संचालनं "1+N"-प्रकारेण भवति, अर्थात् नगरस्य निर्माणार्थं नूतन-विद्युत्-भार-प्रबन्धन-प्रणाल्याः उपरि अवलम्ब्य- व्यापकं एकीकृतं आभासीविद्युत्संस्थानसञ्चालनसेवामञ्चं नगरे एनविद्युत्संस्थानानि प्रदातुं प्रत्येकं आभासीविद्युत्संस्थानं "एकीकृतप्रबन्धनं, एकीकृतविनियमनं, एकीकृतसेवाः च" प्राप्तुं संसाधनपरिवेषणं, योग्यतासमीक्षा, संचालननिरीक्षणं, क्षमतासत्यापनं च इत्यादीनां सेवां प्रदाति नगरस्य आभासीविद्युत्संस्थानानां कृते।
आभासीविद्युत्संस्थानस्य संचालकेन उक्तं यत् विद्युत्संस्थानसञ्चालनसेवामञ्चः "पूर्णप्रक्रियासेवानां, पूर्णवर्गसङ्ग्रहस्य, पूर्णपरिदृश्यस्य च अनुप्रयोगस्य" कार्यात्मकप्रणालीं निर्मास्यति, अर्थात् मञ्चः लेनदेनं एकीकृत्य आँकडानां प्रेषणं करिष्यति आन्तरिकरूपेण तथा बाह्यरूपेण संचालकानाम् एकीकृतपूर्ण-शृङ्खला-प्रबन्धनं करोति of demand response, the spot market, auxiliary services and other functions इत्यस्य प्रारम्भः भविष्ये अपि भविष्यति।
योजनायाः अनुसारं अपेक्षा अस्ति यत् अस्माकं नगरं आगामिवर्षे विद्युत्-स्पॉट-विपण्ये भागं ग्रहीतुं आभासी-विद्युत्-संस्थानानां प्रचारं करिष्यति तथा च २०२६ तमे वर्षे आभासी-विद्युत्-संस्थानानां ६,००,००० किलोवाट्-समुच्चय-संसाधनानाम् समायोज्य-क्षमतां प्राप्तुं प्रयतते १० लक्षकिलोवाट् इत्यस्य समायोज्यक्षमतां प्राप्नुवन्ति ।
प्रतिवेदन/प्रतिक्रिया