समाचारं

अधिकं मुक्तं, अधिकं नगरं - पेरिस् ओलम्पिकक्रीडायाः सज्जतायाः मुख्यविषयाणां सारांशः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समापनसमारोहस्य दृश्यस्य शूटिंग् अगस्तमासस्य ११ दिनाङ्के कृतम्। तस्मिन् एव दिने पेरिस्-नगरस्य स्टेड्-डी-फ्रांस्-इत्यत्र ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समापन-समारोहः अभवत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लाई क्षियाङ्गडोङ्गसेन-नद्याः उद्घाटन-समारोहः, एफिल-गोपुरस्य अधः ओलम्पिक-स्थलानि, तथा च वीथिषु, गल्ल्याः च क्रीडायाः आकृतयः... पेरिस-ओलम्पिक-क्रीडायाः समाप्तिः ११ तमे दिनाङ्के "ओलम्पिक-क्रीडा अधिकं मुक्तम्" इति नारेण अभवत् नगरे प्रविष्टवान्, संस्कृतिं प्रदर्शितवान्, अविस्मरणीयं स्मृतिं च त्यक्तवान् ।
२०२१ तमस्य वर्षस्य डिसेम्बर्-मासे पेरिस्-ओलम्पिक-आयोजक-समित्या २०२४ तमस्य वर्षस्य ओलम्पिक-क्रीडायाः उद्घाटन-समारोहस्य सृजनात्मक-योजना आधिकारिकतया घोषिता, यत् ६ किलोमीटर्-दीर्घस्य सेन्-नद्याः अन्तः, नदीपार्श्वे च क्षेत्रे भवितुं योजना अस्ति ततः परं पेरिस्-ओलम्पिक-क्रीडायाः सज्जतायाः विषये अधिकाधिकं ध्यानं प्राप्तम्, जनाः च रोमान्स्-कला-पूर्णस्य ओलम्पिक-क्रीडायाः प्रतीक्षां कुर्वन्ति
आधुनिकस्य ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं उद्घाटनसमारोहः क्रीडाङ्गणात् मुक्तनगरीयस्थाने स्थानान्तरितः अस्ति पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहे नगरस्य पृष्ठभूमिरूपेण, नदीं "धावनमार्गरूपेण", गोदीं च आसनरूपेण उपयुज्यते स्म, २०५ प्रतिनिधिमण्डलानि प्रायः ६,८०० क्रीडकाः च ८५ जहाजेषु आरुह्य ऑस्टर्लित्ज् सेतुतः आरभ्य पश्चिमदिशि गत्वा सेन् नदी नोट्रे डेम् कैथेड्रल्, लूव्र्, प्लेस् डी ला कॉन्कोर्ड् इत्यादीनां महत्त्वपूर्णभवनानां समीपं गत्वा अन्ततः उत्सवसमारोहे भागं ग्रहीतुं एफिल-गोपुरस्य समक्षं ट्रोकाडेरो-चतुष्कं प्राप्तवन्तः
यद्यपि उद्घाटनसमारोहस्य रात्रौ वर्षा अभवत् तथापि क्रीडकानां प्रेक्षकाणां च उत्साहं प्रतिरोधयितुं न शक्तवान् जनाः तेजस्वीप्रकाशानां अधः गायन्ति, नृत्यन्ति च, नदीतीरे, सभागारे, बालकोनीयां अपि एकत्र उत्सवं कुर्वन्ति स्म पेरिस्-ओलम्पिक-आयोजक-समितेः अध्यक्षः टोनी एस्टान्गुएट् अवदत् यत् - "अहं बहु प्रसन्नः अस्मि यत् विश्वस्य सर्वेभ्यः क्रीडकाः नौका-प्रवेशं सफलतया सम्पन्नवन्तः । एषः ऐतिहासिकः क्षणः अस्ति । इतः परं पेरिस्-नगरं तेषां मञ्चः अभवत्
उद्घाटनसमारोहस्य अनन्तरं सेन् नदी ओलम्पिकस्थलस्य भागः अभवत् पेरिस् ओलम्पिकस्य बहवः स्थलाः प्रसिद्धेषु आकर्षणस्थानेषु स्थापिताः - एफिल-गोपुरस्य समीपे समुद्रतट-वॉलीबॉल-क्रीडा, पेरिस्-नगरस्य ग्राण्ड्-पैलेस्-इत्यत्र फेन्सिङ्ग-ताइक्वाण्डो-स्पर्धाः, प्लेस्-डी-इत्यत्र च la Concorde त्रिव्यक्तिनां बास्केटबॉलस्य ब्रेकडान्सिङ्गस्य च कृते स्केटबोर्डिङ्गं, अश्वयानं च इत्यादीनां उदयमानक्रीडाणां प्रतियोगितास्थलम् अस्ति, वर्सैलस्य महलस्य समीपे अश्वयानस्य आधुनिकपञ्चकक्रीडायाः च प्रतियोगिताः आयोजिताः आसन्.
अस्य ओलम्पिकस्य कृते केवलं त्रीणि नवनिर्मितानि स्थलानि सन्ति ते सन्ति पोर्टे डी ला चैपेल्, यत्र बैडमिण्टन-ताल-जिम्नास्टिक-प्रतियोगितानां आयोजनं भवति, जलीय-केन्द्रं, यत्र समन्वयित-तैरण-जलपोलो-गोताखोरी-प्रतियोगितानां आयोजनं भवति, तथा च ले बौर्गेट्-रॉक्-क्लाइम्बिंग् इति पेरिस्-नगरस्य ईशान-उपनगरम् । ओलम्पिकग्रामेण विद्यमानभवनसुविधानां पूर्णतया उपयोगः अपि कृतः, चलच्चित्रस्य दूरदर्शनस्य च आधारस्य परिवर्तनं ३,२०० आसनयुक्ते भोजनालये, चलच्चित्रस्य स्टूडियो एथलीटप्रशिक्षणकक्षे, स्थानीयचिकित्साविद्यालयानाम् संसाधनानाम् उपयोगेन च व्यापकचिकित्सालयस्य स्थापना कृता पेरिस् ओलम्पिकस्य अनन्तरं ओलम्पिकग्रामः ३००० गृहाणि प्रदातुं समुदायरूपेण परिणमयिष्यते ।
अन्तर्राष्ट्रीय ओलम्पिकसमितेः स्थायिविकासनिदेशिका मैरी सलोइस् इत्यनेन उक्तं यत् ओलम्पिकक्रीडायाः स्थायित्वस्य उन्नयनं तथा च ओलम्पिकक्रीडायाः स्थानीयजनानाम् कृते स्थायिरूपेण मापनीयं च लाभं भवति इति सुनिश्चितं करणं अन्तर्राष्ट्रीयओलम्पिकसमितेः मुख्यकार्येषु अन्यतमम् अस्ति।
पेरिस् ओलम्पिकक्रीडायाः आयोजनानि रोमाञ्चकारीणि सन्ति, तेषां कृते क्रीडकैः सह निकटसम्पर्कं प्राप्तुं अधिकाः अवसराः प्राप्यन्ते । २९ जुलैतः ११ अगस्तपर्यन्तं एफिल-गोपुरस्य अधः स्थिते "पार्क आफ् चैम्पियन्स्" इत्यस्मिन् ओलम्पिकपदकविजेतृभिः सह जनसमूहः स्वस्य गौरवपूर्णक्षणानाम् उत्सवं कृतवान्, यत्र प्रतिदिनं १३,००० जनाः यावत् निवासं कर्तुं शक्नुवन्ति
ओलम्पिकक्रीडायाः समये पेरिस्-नगरस्य वीथिषु सर्वत्र धावकाः सायकलयात्रिकाः च दृश्यन्ते । १० दिनाङ्के पुरुषाणां मैराथन्-क्रीडायाः समाप्तेः अनन्तरं रात्रौ ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं सामूहिक-मैराथन्-क्रीडायाः कारणेन शौकियाधावकाः ओलम्पिक-पट्टिकायां स्थित्वा ओलम्पिक-आन्दोलनस्य आकर्षणं अनुभवितुं शक्नुवन्ति स्म
"पेरिस्-नगरे क्रीडकैः, फ्रांसीसी-जनैः, वैश्विक-क्रीडा-प्रेमिभिः च यत् उत्साहं दर्शितं तत् मया अनुभूतम्। ते ओलम्पिक-क्रीडायां सक्रियरूपेण भागं गृहीतवन्तः, ओलम्पिक-क्रीडायाः अनुभवं कृतवन्तः, अस्मिन् आयोजने च एकीकृताः अभवन् । एषा 'प्रेमस्य' विषये कथा अस्ति बाच् अवदत् यत् - "विश्वस्य आर्धाधिकजनसंख्या पेरिस्-ओलम्पिक-क्रीडायाः विषये ध्यानं ददाति । फ्रांसीसीजनाः ओलम्पिक-क्रीडायाः आगमनं हृदयात् मैत्रीपूर्णतया आतिथ्यपूर्णतया च आनन्दयन्ति । एषः दृश्यः जनानां हृदयं तापयति
लूव्रतः सामुदायिकनिकुञ्जपर्यन्तं "ओलम्पिकक्रीडाभिः" सम्बद्धानि कलाप्रदर्शनानि लापरवाहीपूर्वकं प्राप्नुवन्ति । पेरिस-ओलम्पिक-आयोजक-समित्या चिरकालात् "सांस्कृतिक-ओलम्पिक" इति अवधारणा प्रस्ताविता अस्ति, सर्वान् कलाकारान्, प्रत्येकं फ्रांसीसी-व्यक्तिं च भागं ग्रहीतुं प्रोत्साहयति फ्रांसदेशस्य संस्कृतिमन्त्रालयेन उक्तं यत् पेरिस्-ओलम्पिक-पैरालिम्पिक-क्रीडायाः आतिथ्यं "संस्कृतेः क्रीडायाः च द्वयोः जगतः सीमाः" समाप्तुं अवसररूपेण गृह्णीयात्
समृद्धा संस्कृतिः, अद्वितीयं कलात्मकं वातावरणं च पेरिस् ओलम्पिकक्रीडायाः प्रत्येकं प्रतिभागिनं प्रभावितं करोति । ५९ वर्षीयः कोलम्बियादेशीयः हेर्नान् गेरामिलो पेरिस् ओलम्पिकक्रीडायाः मुख्यमाध्यमकेन्द्रे स्वयंसेवकः अस्ति सः अमेरिकादेशे दीर्घकालं यावत् कार्यं कुर्वन् अस्ति प्रथमवारं । सः अवदत् यत् - "पेरिस्-ओलम्पिक-क्रीडायां संस्कृतिषु संलयनं मया अनुभूतम् । अहं फ्रान्स्-जर्मनी-इटली-दक्षिण-आफ्रिका-देशयोः मित्रैः सह संवादं कृत्वा परस्परं कथाः अपि साझां कृतवान् । मया ५० तः अधिकाः बिल्लाः अपि सङ्गृहीताः । एषा अविस्मरणीययात्रा आसीत्
“अस्माकं स्वयंसेवीदलः सर्वान् युगान् आच्छादयति, यत्र ५०-६० वर्षीयाः युवानः, स्वयंसेवकाः च सन्ति, एषा सर्वेषां कृते पार्टी अस्ति” इति गेरामिलो अवदत् ।
पेरिस् ओलम्पिकः प्रथमः ओलम्पिकः अस्ति यः ओलम्पिकसुधारमार्गचित्रं "ओलम्पिक एजेण्डा २०२०" आरम्भात् अन्ते यावत् पूर्णतया कार्यान्वयति । बाच् इत्यनेन उक्तं यत् पेरिस् ओलम्पिकक्रीडाः कनिष्ठाः, अधिकसमावेशीः, अधिकनगरीयाः, अधिकस्थायित्वं च सन्ति, "ओलम्पिकं अधिकं मुक्तम्" इति नारेण सह पूर्णतया सङ्गतम् अस्ति
प्रतिवेदन/प्रतिक्रिया