समाचारं

वॉलीबॉल समीक्षा: “इतिहासस्य सर्वाधिकं तीव्रः ओलम्पिकवॉलीबॉल-क्रीडा”

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के अमेरिकनदलस्य क्रीडकः वाशिङ्गटनः (दक्षिणे) स्पर्धां कृतवान् । तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः महिलानां वॉलीबॉल-अन्तिम-क्रीडायां इटालियन-दलेन अमेरिका-दलं ३-० इति स्कोरेन पराजितं कृत्वा चॅम्पियनशिपं प्राप्तम् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू हुआन्जोङ्ग इत्यस्य चित्रम्पेरिस् ओलम्पिकक्रीडायां वॉलीबॉलस्पर्धा ११ तमे दिनाङ्के समाप्तवती इटालियनदलेन फ्रांसीसीदलेन च क्रमशः महिलानां पुरुषाणां च विजेतृत्वं प्राप्तम् तेषु इटलीदेशस्य महिलानां वॉलीबॉलदलेन प्रथमवारं ओलम्पिकपदकं प्राप्तम् स्वस्य उपाधिं रक्षितवान् । अस्य ओलम्पिकस्य समूहपदे चीनदेशस्य महिलानां वॉलीबॉलदलः त्रयः अपि क्रीडाः जित्वा अन्ततः पञ्चमस्थानं प्राप्तवान् ।
अमेरिकीपुरुषाणां वॉलीबॉलदलस्य कप्तानः माइका क्रिस्टेन्सेन्, अमेरिकीमहिलानां वॉलीबॉलप्रशिक्षिका किलारी, सर्बियादेशस्य महिलानां वॉलीबॉलप्रशिक्षिका गुड्टी च इत्यादयः बहवः क्रीडकाः प्रशिक्षकाः च अवदन् यत् एतत् ओलम्पिकवॉलीबॉल-क्रीडायाः आयोजनं एकस्य कार्यकालस्य इतिहासे सर्वाधिकं तीव्रम् अस्ति
किमर्थम्‌? प्रथमं ओलम्पिकयोग्यतायाः, ओलम्पिकसमूहचरणस्य प्रमोशनस्य च नियमेषु प्रमुखः परिवर्तनः अस्ति ।
ओलम्पिकयोग्यतायाः स्पर्धायाः प्रक्रियायां दलानाम् मध्ये स्पर्धा ज्वरपिचपर्यन्तं प्राप्ता अस्ति । अस्य ओलम्पिक-वॉलीबॉल-प्रतियोगितायाः कोटा योग्यता-परिक्रमेण विश्व-क्रमाङ्कनेन च निर्धारितः भवति, नूतन-एफ.आइ.वी.बी.-नियमानुसारं ओलम्पिक-क्रीडायां भागं ग्रहीतुं इच्छुकानां दलानाम् क्रमाङ्कनं प्रभावितं करिष्यति start from the Olympic Games स्पर्धायाः पूर्वं द्वयोः ऋतुयोः अहं सर्वं बहिः गत्वा पूर्वमेव मम रूपं दर्शितवान्, ओलम्पिकपर्यन्तं च तत् निरन्तरं कृतवान्।
अस्य ओलम्पिकक्रीडायाः समूहचरणं प्रत्येकस्मिन् समूहे शीर्षद्वयस्य आधारेण तथा च सर्वोत्तमपरिणामप्राप्तयोः तृतीयस्थानस्य क्रीडकयोः आधारेण क्वार्टर्-फायनल्-क्रीडायां कस्यापि समूहचरणस्य हारः नूतनस्य कारणेन विनाशकारी भवितुम् अर्हति rules. , प्रत्येकस्य दलस्य कृते अंकगणनाद्वारा स्वस्य नकआउट् प्रतिद्वन्द्वीनां सम्यक् चयनं अपि कठिनम् अस्ति । जापानी-महिला-वॉलीबॉल-दलः समूह-चरणस्य अनन्तरं निर्मूलः अभवत्, समूह-चरणस्य उत्तमं प्रदर्शनं कृत्वा चीन-महिला-वॉलीबॉल-दलस्य प्रथमे नकआउट्-क्रीडायां "कठोर-कोर"-तुर्की-दलस्य सामना अभवत्
अस्य ओलम्पिकक्रीडायाः वॉलीबॉलस्पर्धायाः लक्षणम् अपि "बहवः कठिनयुद्धानि" सन्ति यथा चीनीय-अमेरिकन-महिला-वॉलीबॉल-दलयोः समूह-चरणस्य प्रथम-परिक्रमे पञ्च-क्रीडा-युद्धं कृतम् चीनीयप्रशंसकानां कृते सर्वाधिकं खेदजनकः क्रीडा निःसंदेहं क्वार्टर्-फाइनल्-क्रीडा आसीत्, यदा चीनीय-महिला-वॉलीबॉल-दलः तुर्की-दलेन सह २:३-समयेन पराजितः अभवत्, विश्वे समानरूपेण स्थानं प्राप्तौ द्वयोः दलयोः "मूत्र-स्थानानि" विना गतिरोधः अभवत् समग्रप्रक्रियायाः कालखण्डे ।
नियमेषु महत्त्वपूर्णं संशोधनं कृतं तस्य कारणं, विशेषतः ओलम्पिकयोग्यतां प्राप्तुं विश्ववॉलीबॉललीगस्य महत्त्वं, यत् FIVB इत्यस्य अभिप्रायः अस्ति यत् वॉलीबॉलस्य प्रतिस्पर्धात्मकतां सुदृढां कृत्वा प्रासंगिकव्यापारिकसञ्चालनं प्रवर्धयितुं शक्नोति।
ओलम्पिकस्य समये एकदा FIVB अध्यक्षः Graça इत्यनेन स्पष्टतया उक्तं यत् तस्य संस्थायाः च लक्ष्यं अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकक्रीडाविपण्ये वॉलीबॉलक्रीडां अधिकं आकर्षकं अधिकं आकर्षकं च कर्तुं वर्तते - अन्यथा अस्य क्रीडायाः अवहेलना भविष्यति तथा च ओलम्पिकं न भविष्यति It is impossible to allocate the वॉलीबॉलस्य, समुद्रतटवॉलीबॉलस्य च उत्तमस्थानानि, टिकटं अन्ये च संसाधनाः।
"इतिहासस्य तीव्रतमः ओलम्पिक-वॉलीबॉल-क्रीडा" इति विश्व-वॉलीबॉल-प्रतियोगितायाः स्तरस्य सुधारस्य प्रकटीकरणम् अस्ति तथा च एफआईवीबी-संस्थायाः अपेक्षितं परिणामम् अपि अस्ति
अस्मिन् ओलम्पिकक्रीडायां वॉलीबॉलस्पर्धायाः अन्यः तीव्रः पक्षः अस्ति यत् अनेके दलाः "हेडवायुने" सन्ति चेदपि सहजतया पराजयः कर्तुं कठिनाः सन्ति यथा, पुरुषाणां वॉलीबॉलदलस्य क्वार्टर् फाइनल-क्रीडायां इटालियन-दलः ० तः पृष्ठतः अभवत् :2, तथा तृतीयक्रीडायां जापानीदलेन क्रीडाबिन्दुं जितुम् अग्रता गृहीता, अस्मिन् ओलम्पिकक्रीडायां प्रतिद्वन्द्वस्य प्रबलसेवायाः कारणेन चीनीयदलः सहजतया प्रभावितः न भविष्यति.
कारणं यत् क्रीडकाः वर्धमानव्यावसायिकघरेलुलीगेषु विश्ववॉलीबॉललीगेषु च गहनप्रशिक्षणं प्राप्तवन्तः । इटालियन-महिला-वॉलीबॉल-दलस्य अपराध-रक्षा-उभययोः श्रेष्ठं बलं विश्वस्य प्रमुखस्य व्यावसायिक-महिला-वॉलीबॉल-लीगस्य समर्थनात् अविभाज्यम् अस्ति .
पुरुषाणां वॉलीबॉल-क्रीडायाः दृष्ट्या टोक्यो-ओलम्पिक-क्रीडायां विजयं प्राप्तुं पूर्वं फ्रान्स-देशस्य वॉलीबॉल-परम्परा सुदृढा इति न मन्यते स्म यथा यथा घरेलुलीगानां प्रतिस्पर्धात्मकस्तरः निरन्तरं सुधरति तथा तथा जापानीपुरुषवॉलीबॉलदलस्य सामर्थ्यं अपि एतादृशं स्तरं प्राप्तवान् यत् सशक्तैः यूरोपीयदलैः सह शिरःस्पर्धां कर्तुं शक्नोति
अन्तिमपक्षे इटालियनदलेन महिलानां वॉलीबॉलदलस्य पूर्णतया पराजयः जातः ततः परं अमेरिकीदलस्य प्रशिक्षकः किरारी निरुत्साहितः न अभवत्, अपितु चतुर्वर्षेभ्यः अनन्तरं लॉस एन्जल्स-ओलम्पिक-क्रीडायाः कृते अग्रे पश्यति स्म सः आगामिनि LOVB Pro इति अमेरिकादेशस्य घरेलुव्यावसायिकमहिलावॉलीबॉललीगस्य कृते उत्सुकः अस्ति यत् २०२५ तमस्य वर्षस्य जनवरीमासे आरभ्यते।सस्य मतं यत् एषा लीगः स्थानीय-अमेरिकन-क्रीडकैः सह स्पर्धां कर्तुं विश्वस्य शीर्ष-क्रीडकान् आकर्षयिष्यति, तस्मात् अधिकं प्रदास्यति अमेरिकनमहिलावॉलीबॉलदलस्य कृते अनुभवः प्रतिभासञ्चयः च ।
एतस्याः प्रवृत्तेः अनुसरणं कृत्वा एषः "इतिहासस्य तीव्रतमः ओलम्पिक-वॉलीबॉल-क्रीडा" भविष्ये अतिक्रान्तः भविष्यति इति अधिकतया सम्भाव्यते ।
प्रतिवेदन/प्रतिक्रिया