रूस-युक्रेन-देशयोः परस्परं आरोपः भवति यत् ते जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरं नष्टवन्तः, येन युद्धकाले परमाणुसुरक्षायाः चिन्ता उत्पद्यते
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवायाः अनुसारं TASS समाचारसंस्थायाः उद्धृत्य अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रोसाटोम् इत्यनेन विज्ञप्तौ उक्तं यत् ११ दिनाङ्के सायं ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने एकं शीतलनगोपुरं युक्रेनदेशस्य आक्रमणेन भृशं क्षतिग्रस्तम् अभवत् सैन्यदल।
२०२४ तमे वर्षे अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये जापोरोझ्ये परमाणुविद्युत्संस्थानक्षेत्रस्य सुविधासु अग्निः प्रज्वलितः । ThePaper Image
वक्तव्ये उक्तं यत् ११ तमे स्थानीयसमये सायं २०:००, २०:३२ वादने युक्रेनदेशस्य सैन्यड्रोन्-विमानैः जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरद्वयेषु एकस्मिन् प्रत्यक्ष-आक्रमणौ कृतौ, येन सुविधायां अग्निः जातः .सायं २३:३० वादनात् पूर्वं अग्निः निष्प्रभः अभवत् । शीतलनगोपुरस्य अन्तःभागस्य "गम्भीरक्षतिः अभवत्" तथा च "युक्रेन-सशस्त्रसेनानां कृते अस्य आक्रमणस्य लक्षणं युक्रेन-अधिकारिभिः कृतस्य परमाणु-आतङ्कवादस्य कार्यत्वेन भवितुं शक्यते यदा स्थितिः अनुमन्यते तदा शीतलनगोपुरम्।
तस्मिन् एव काले युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमञ्चेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य वर्तमानविकिरणसूचकाः सामान्याः इति ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः सम्प्रति विश्वस्य अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च प्रतिक्रियां प्रतीक्षते, "अस्य उत्तरदायी रूसदेशः भवितुमर्हति" इति ।
ज़ापोरिजिया परमाणुविद्युत्संस्थानम् यूरोपदेशस्य बृहत्तमेषु परमाणुविद्युत्संस्थानेषु अन्यतमम् अस्ति । रूस-युक्रेन-देशयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं २०२२ तमस्य वर्षस्य मार्चमासे रूसीसेनायाः नियन्त्रणं परमाणुविद्युत्संस्थानम् अभवत् । युद्धस्य ज्वालायाः अधः जापोरोझ्ये परमाणुविद्युत्संस्थानस्य युद्धकाले परमाणुसुरक्षाविषयेषु बहिः जगतः निरन्तरं ध्यानं प्राप्तम् अस्ति, रूस-युक्रेन-देशयोः परस्परं सम्बन्धित-आक्रमणानां प्रवर्तकाः इति आरोपः कृतः
तस्मिन् एव काले यदा युक्रेन-सेना ६ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती तदा आरभ्य अस्मिन् क्षेत्रे रूस-युक्रेन-योः मध्ये गोलीकाण्डस्य आदान-प्रदानं निरन्तरं भवति, अतः कुर्स्क-परमाणुविद्युत्संस्थानस्य सुरक्षाविषये बाह्यचिन्ता उत्पन्ना रोसाटोम् ९ दिनाङ्के उक्तवान् यत् कुर्स्क् परमाणुविद्युत्संस्थानं सामान्यतया कार्यं करोति इति । परन्तु समूहस्य महाप्रबन्धकः अलेक्सी लिखाचेवः चेतवति स्म यत् युक्रेनदेशस्य सैन्यकार्याणि परमाणुविद्युत्संस्थानस्य सुरक्षायाः कृते "प्रत्यक्षं खतराम्" जनयन्ति इति
जापोरोझ्ये परमाणुविद्युत्संस्थानस्य आधारभूतसंरचनायाः “प्रथमवारं गम्भीरक्षतिः” अभवत् ।
अगस्तमासस्य ११ दिनाङ्के TASS इति समाचारसंस्थायाः प्रतिवेदनानुसारं रूसस्य पोरोझ्ये परमाणुविद्युत्संस्थानस्य संचारनिदेशिका येवगेनिया याशिना इत्यनेन ज्ञापितं यत् युक्रेनदेशेन तस्मिन् दिने परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं आत्मघाती ड्रोनस्य उपयोगः कृतः, येन शीतलनगोपुरस्य “अन्तर्गतसंरचनायाः च क्षतिः अभवत् the nuclear power plant. "युक्रेन-सेनायाः आक्रमणस्य कारणेन प्रथमवारं परमाणु-विद्युत्-संस्थानस्य गम्भीरं क्षतिः अभवत् तथापि परमाणु-विद्युत्-संयंत्रस्य सामान्य-सञ्चालनं प्रभावितं न जातम्, अपि च कोऽपि क्षतिः न अभवत्
११ दिनाङ्के सामाजिकमञ्चेषु ज़ेलेन्स्की इत्यनेन प्रकाशितेन भिडियोमध्ये ज्ञातं यत् जापोरिजिया परमाणुविद्युत्संस्थानस्य शीतलनगोपुरात् महती मात्रायां धूमः निर्गच्छति स्म सः परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सामान्याः इति अपि बोधयति स्म, रूसदेशः परमाणुविद्युत्संस्थानस्य उपयोगं "युक्रेनदेशं, सम्पूर्णं यूरोपं, विश्वं च आतङ्कयितुं" कर्तुम् इच्छति इति आरोपं कृतवान् उफानिकोपोल्-प्रदेशस्य सैन्यप्रशासनस्य प्रमुखः येवेन् येव्तुशेन्को इत्यनेन अनधिकृतस्रोतानां उद्धृत्य उक्तं यत् रूसीसेना शीतलनगोपुरे बहूनां कारस्य टायरानाम् अग्निप्रहारं कृतवती
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये TASS-समाचारसंस्थायाः रूसी-समाज-परिषदः सार्वभौम-विषय-समितेः अध्यक्षेन व्लादिमीर्-रोगोव-इत्यनेन प्रदत्तानां सूचनानां उद्धृत्य उक्तं यत्, जापोरोझ्य-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः पूर्णतया निष्प्रभः अस्ति .
यथा यथा रूस-युक्रेन-देशयोः द्वन्द्वः निरन्तरं भवति तथा तथा जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य सुरक्षायाः कृते युद्धेन बहुधा खतरा वर्तते । २०२२ तमस्य वर्षस्य सेप्टेम्बरमासे पुनः पुनः आक्रमणानां कारणात् परमाणुविद्युत्संस्थानं बाह्यविद्युत्जालेन सह संयोजयति अन्तिमा रेखा कार्यं निरन्तरं कर्तुं असमर्था अभवत् । तदनन्तरं परमाणुविद्युत्संस्थानं बैकअपरेखाभिः जालपुटे विद्युत्प्रदानं निरन्तरं कुर्वन् आसीत् । पश्चात् युक्रेनदेशस्य राज्यपरमाणुशक्तिकम्पनी इत्यनेन परमाणुविद्युत्संस्थानं पूर्णतया निरुद्धम् इति घोषितम् । यद्यपि जापोरिजिया-परमाणुविद्युत्संस्थानं विगतवर्षद्वयात् सेवां त्यक्त्वा विद्युत्-उत्पादनं न करोति तथापि अद्यापि अत्र बहुमात्रायां परमाणु-इन्धनं संगृहीतम् अस्ति २०२२ तमस्य वर्षस्य सितम्बरमासात् आरभ्य अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः विशेषज्ञाः परमाणुविद्युत्संस्थानानां सुरक्षायाः निरीक्षणाय मूल्याङ्कनार्थं च अस्मिन् स्थले कार्यं आरभन्ते
अस्मिन् वर्षे एप्रिल-मासस्य ७ दिनाङ्के जापोरिजिया-परमाणुविद्युत्संस्थाने नवम्बर् २०२२ तः प्रथमवारं प्रत्यक्ष-आक्रमणं जातम् ।तदनन्तरं ताप-निरोध-स्थितौ परमाणु-विद्युत्-संयंत्रस्य अन्तिम-अभियात्रिक-एककं १३ एप्रिल-दिनाङ्के शीतल-बन्द-रूपेण परिणतम्, स्थानीयम् कालः।
अगस्तमासस्य ११ दिनाङ्के जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः पुनः युद्धकाले परमाणुसुरक्षायाः विषये बहिः जगतः ध्यानं प्रेरितवान् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः वक्तव्ये उक्तं यत् विशेषज्ञाः तस्याः रात्रौ बहुविधविस्फोटान् श्रुत्वा परमाणुविद्युत्संस्थानस्य वायव्यदिशि आगच्छन्तं कृष्णधूमः लहरन्तं दृष्टवन्तः। घटनायाः तीव्रता कारणं च निर्धारयितुं विशेषज्ञदलेन क्षतिमूल्यांकनार्थं शीतलनगोपुरं प्रति तत्कालं प्रवेशः प्रार्थितः अस्ति परमाणुविद्युत्संस्थानेन विशेषज्ञपरिषदः समक्षं पुष्टिः कृता यत् यतः ड्रोनेन आहतः इति कथितस्य क्षेत्रस्य समीपे रेडियोधर्मीसामग्री नास्ति, तस्मात् विकिरणस्तरस्य वर्धनस्य जोखिमः नास्ति तदनन्तरं निरीक्षकाः स्वतन्त्रतया विकिरणस्तरस्य सत्यापनं कृत्वा स्थिराः इति पुष्टिं कृतवन्तः ।
अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य अनुसारं जापोरिजिया परमाणुविद्युत्संस्थानस्य बहिः शीतलनकुण्डस्य उत्तरदिशि स्थितौ शीतलनगोपुरौ स्तः तेषां क्षतिः षट्-बन्द-उत्पादक-एककानां सुरक्षां प्रत्यक्षतया प्रभावितं न करिष्यति परन्तु स्थले वा समीपे वा यः कोऽपि अग्निः भवति सः सुरक्षा-महत्त्वपूर्ण-सुविधासु प्रसारयितुं क्षमताम् अस्ति ।
अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी इत्यनेन ११ दिनाङ्के उक्तं यत् एषा घटना परमाणुसुरक्षायां प्रभावं न जनयति। परन्तु परमाणुविद्युत्संस्थानानां विरुद्धं यत्किमपि सैन्यकार्याणि गतवर्षस्य मेमासे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद्द्वारा परमाणुसुविधानां रक्षणार्थं स्थापितानां पञ्चविशिष्टसिद्धान्तानां स्पष्टं उल्लङ्घनं भविष्यति इति अपि सः पुनः अवदत्। ग्रोस्सी चेतवति स्म यत् "एते लापरवाहाः आक्रमणाः परमाणुविद्युत्संस्थानानां परमाणुसुरक्षां संकटं जनयन्ति, परमाणुदुर्घटनानां जोखिमं च वर्धयन्ति। तथापि ते इदानीं स्थगितव्याः। तथापि सः अग्निस्य कारणं कस्य इति न चिन्तितवान्।
तदतिरिक्तं रूसी उपग्रहसमाचारसंस्थायाः ९ अगस्तदिनाङ्के ज्ञापितं यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः आधिकारिकजालस्थले प्रकाशितेन वक्तव्ये उक्तं यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी अद्य अवदत् यत् “अग्निः यः अग्निः समीपे प्रज्वलितः ज़ापोरोझ्ये परमाणुविद्युत्संस्थानेन यूरोपदेशः आश्चर्यचकितः अभवत् ।
यथा यथा कुर्स्क्-नगरे युद्धं प्रचलति तथा तथा रूस-देशः कथयति यत् परमाणु-विद्युत्-संस्थानानां सुरक्षा "प्रत्यक्ष-खतरे" अस्ति ।
युद्धकारणात् खतराणां सामनां कुर्वन् रूसदेशस्य कुर्स्क् परमाणुविद्युत्संस्थानम् अपि अस्ति । यदा युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्तस्य उपरि "अभियानं" आरब्धवती, तथैव द्वयोः सेनायोः मुख्ययुद्धक्षेत्रस्य सुजातः पूर्वदिशि प्रायः ७० किलोमीटर् दूरे स्थितस्य कुर्स्क-परमाणुविद्युत्संस्थानस्य सुरक्षाविषयेषु व्यापकचिन्ता उत्पन्ना केचन विश्लेषकाः पूर्वं अनुमानं कृतवन्तः यत् रूसी ऊर्जासुविधाः युक्रेनस्य परिचालनस्य प्रमुखं लक्ष्यं भवन्ति "ऊर्जा आपूर्तिः यथा यथा अस्थिरं भवति तथा तथा रूसी अर्थव्यवस्था अधिका अस्थिरः भविष्यति" इति ।
रोसाटोम् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं कुर्स्क् परमाणुविद्युत्संस्थानम् रूसस्य मध्यकृष्णमृदाप्रदेशे बृहत्तमेषु विद्युत्संस्थानेषु अन्यतमम् अस्ति मध्यरूसदेशे १९ क्षेत्राणि सन्ति येषु विद्युत्संस्थानस्य शक्तिः उपयुज्यते कुर्स्क्-नगरे युद्धस्य प्रसारानन्तरं रूस-देशः ७ दिनाङ्के कुर्स्क-परमाणुविद्युत्संस्थाने सुरक्षा-उपायान् सुदृढं करिष्यति इति घोषितवान् । अगस्तमासस्य ८ दिनाङ्के वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु रूसीस्थायीमिशनेन उक्तं यत् तस्मिन् दिने कुर्स्क-परमाणुविद्युत्संस्थाने रूस-देशेन शरापेनेल्-खण्डाः, खण्डाः च प्राप्ताः, ये पतितस्य क्षेपणास्त्रस्य खण्डाः भवितुम् अर्हन्ति अपशिष्ट उपचार जटिल क्षेत्र।
अगस्तमासस्य ९ दिनाङ्के रोसाटोम् इत्यनेन घोषितं यत् कुर्स्क्-परमाणुविद्युत्संस्थानम् अद्यापि सामान्यरूपेण कार्यं करोति । समूहस्य महाप्रबन्धकः लिखाचेवः तस्मिन् एव दिने ग्रोस्सी इत्यनेन सह दूरभाषं कृतवान् यत् कुर्स्क् परमाणुविद्युत्संस्थानस्य परितः स्थितेः विषये चर्चां कृतवान् । रोसाटोम इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् रूसस्य उपक्रमेण एषः आह्वानः आयोजितः अस्ति इति समागमस्य समये लिखाचेवः बोधितवान् यत् युक्रेनदेशस्य सैन्यकार्याणि कुर्स्क-परमाणुविद्युत्संस्थानस्य वैश्विकपरमाणुविद्युत्-उद्योगस्य विकासाय च "प्रत्यक्षं खतराम्" जनयन्ति
ग्रोस्सी सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते ९ दिनाङ्के अधिकतमं संयमं कुर्वन्तु येन परमाणुसुविधासु दुर्घटनानां परिहारः करणीयः येन गम्भीराः विकिरणपरिणामाः भवितुम् अर्हन्ति। सः अपि अवदत् यत् "सम्प्रति परमाणुसुरक्षायाः चिन्तायाः कारणं नास्ति" इति ।
अगस्तमासस्य ६ दिनाङ्कात् आरभ्य कुर्स्क्-नगरे रूस-युक्रेन-देशयोः युद्धं निरन्तरं भवति । अगस्तमासस्य १० दिनाङ्के रूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितं यत् कुर्स्क्-प्रान्तात् ७६,००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन ११ दिनाङ्के सामाजिकमञ्चे टेलिग्राम इत्यत्र स्थापितं यत् रूसीसशस्त्रसेनाः "शीघ्रमेव" युक्रेनसेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य विषये "सशक्तप्रतिक्रिया" दास्यन्ति इति।
१० दिनाङ्के सायं कालस्य एकस्मिन् वीडियोभाषणे ज़ेलेन्स्की दिवसान् यावत् स्वस्य मौनं भङ्गं कृत्वा प्रथमवारं रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणस्य विषये कथितवान् यत् युक्रेन-देशः रूस-देशे दबावं स्थापयितुं स्वस्य क्षमताम् सिद्धयति इति सः इदमपि प्रकाशितवान् यत् युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन युक्रेन-सेनायाः रूसी-क्षेत्रे आक्रमणस्य प्रगतेः सूचना तस्मै दत्ता, परन्तु विशिष्टविवरणानां विषये चर्चा न कृता
रूसस्य रक्षामन्त्रालयस्य ११ दिनाङ्के नवीनतमयुद्धप्रतिवेदनानुसारं रूसीसेना युक्रेनसेनायाः सह टोल्पिनो, झुराव्ली, ओब्श्ची कोलोडेज् इत्येतयोः क्षेत्रेषु युद्धं कृतवती उपर्युक्तस्य रूसी-वक्तव्यस्य आधारेण सीएनएन-संस्थायाः निष्कर्षः अभवत् यत् युक्रेन-सेना रूसी-क्षेत्रे प्रायः ३० किलोमीटर्-पर्यन्तं प्रगतवती अस्ति ।
अमेरिकीयुद्धाध्ययनसंस्थायाः १० दिनाङ्के स्वस्य नवीनतमयुद्धप्रतिवेदने सूचितं यत् तस्मिन् दिने भूस्थानस्य भिडियो-रूसी-रिपोर्ट्-अनुसारं युक्रेन-सेना मूलतः कुर्स्क-ओब्लास्ट्-मध्ये पूर्वं प्रतिवेदितं स्थानं निर्वाहयति स्म, किञ्चित् उन्नतिं च कृतवती पूर्वं संस्थायाः युद्धप्रतिवेदने ८ दिनाङ्के उक्तं यत् युक्रेन-सेना रूसी-युक्रेन-सीमायाः प्रायः ३५ किलोमीटर् दूरे दृश्यते इति सूचनाः सन्ति, परन्तु "प्रायः निश्चितरूपेण सम्पूर्णं क्षेत्रं न नियन्त्रयति" इति
द पेपर रिपोर्टर होउ दानवेई तथा प्रशिक्षुः झान हुइजुआन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)