रोमानियादेशस्य पूर्वप्रधानमन्त्री वियोलेका डेन्सिल् : चीनदेशः सुधारस्य व्यवहारस्य च आदर्शदेशः अस्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-अनलाईन-रिपोर्ट् (रिपोर्टरः ली शीन् झिन्जिङ्ग्) : अद्यैव दक्षिणपूर्व-यूरोपस्य प्रतिनिधिमण्डलं रोमानिया-देशस्य पूर्वप्रधानमन्त्री तथा राष्ट्रिय-जनदलस्य अध्यक्षा वायोलिका डेन्सिले इत्यस्याः नेतृत्वे हेनान्-प्रान्तस्य भ्रमणं कृत्वा संस्कृतिस्य, पर्यटनस्य, कृषि, अर्थव्यवस्था, व्यापारः च अनेकक्षेत्रेषु व्यावहारिकसहकार्यार्थं स्थानीयप्रतिनिधिभिः सह गहनविनिमयं कुर्वन्ति।
चीनदेशे सप्तदिवसीययात्रायाः समाप्तेः अनन्तरं वायोलिका डेन्त्श्लेर् इत्यनेन पत्रकारैः सह अनन्यसाक्षात्कारः स्वीकृतः । सा चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः समाप्तेन तृतीयपूर्णसमित्या प्रस्तावितानां महत्त्वपूर्णसुधारपरिपाटानां विषये उच्चैः उक्तवती, तथा च चीनदेशः सुधारस्य अभ्यासस्य च आदर्शदेशः इति मन्यते स्म
डेन्ट्श्लर इत्यनेन उक्तं यत् एकवर्षेण अनन्तरं पुनः चीनदेशम् आगत्य विगतवर्षे चीनदेशेन सुधारस्य विकासस्य च क्षेत्रे कृताः उपलब्धयः दृष्टाः, चीनीयजनैः विशेषतः कनिष्ठैः उत्तम-इतिहास-संस्कृतेः उत्तराधिकारं प्रचारं च अनुभवति स्म | चीनस्य पीढी। तेषु पारिस्थितिकी-पर्यावरण-शासन-व्यवस्थायाः उन्नयनार्थं, हरित-निम्न-कार्बन-विकासे च केन्द्रीकरणे चीन-देशस्य प्रयत्नैः सा अतीव प्रभाविता अभवत्
अस्मिन् वर्षे चीन-रोमानिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । डेन्सिले इत्यनेन उक्तं यत् चीनदेशः रोमानियादेशस्य सर्वदा मित्रं वर्तते, द्वयोः देशयोः कूटनीतिकसम्बन्धः ७५ वर्षाणि यावत् गतः रोमानियादेशस्य जनाः चीनदेशस्य जनान् प्रेम्णा पश्यन्ति। रोमानियादेशस्य प्रधानमन्त्रीरूपेण चीनदेशेन सह हस्ताक्षरितानां बहुक्षेत्रसहकार्यपरियोजनानां विषये पश्चात् पश्यन् डेन्सिले पुनः अवदत् यत् द्विपक्षीयपरस्परलाभप्रदः मैत्रीपूर्णः च सहकार्यः रोमानियादेशस्य अधिकविकासं करिष्यति। भविष्यं दृष्ट्वा डेन्सिल् आशास्ति यत् रोमानियादेशस्य युवा पीढी द्वयोः देशयोः पारम्परिकमैत्रीं अग्रे सारयिष्यति, द्विपक्षीयसहकार्यस्य विस्तारे च योगदानं करिष्यति।
स्रोतः चीन केन्द्रीयरेडियो दूरदर्शन अन्तर्राष्ट्रीय ऑनलाइन