चीनदेशस्य प्रतिनिधिः पाश्चात्त्यदेशेभ्यः आग्रहं करोति यत् ते आफ्रिकादेशे ऐतिहासिकानाम् अन्यायानां सम्पादनार्थं ऐतिहासिकदायित्वं स्वीकुर्वन्तु
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घः, १२ अगस्त (रिपोर्टरः पान युन्झाओ) १२ दिनाङ्के अफ्रीकादेशे ऐतिहासिकानाम् अन्यायानां सुधारणविषये सुरक्षापरिषदः उच्चस्तरीयसभायां वदन् संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्गः तस्मिन् विषये बलं दत्तवान् यत्... आफ्रिकादेशेन पीडिताः ऐतिहासिकाः अन्यायाः सम्यक् कुर्वन्तु, अस्माभिः प्रथमं स्पष्टतया विरोधः करणीयः उपनिवेशवादस्य विरासतः विविधाः वर्चस्ववादी व्यवहाराः च। पाश्चात्यदेशाः यथार्थतया स्वस्य ऐतिहासिकदायित्वं स्कन्धे धारयितव्याः, मार्गं परिवर्तयितव्याः, बाह्यहस्तक्षेपं, दबावं, प्रतिबन्धं च अन्ये च गलत्प्रथाः स्थगयन्तु, आफ्रिकादेशस्य भविष्यं च आफ्रिकादेशस्य जनानां हस्ते प्रत्यागन्तुं अर्हन्ति।
फू काङ्ग् इत्यनेन उक्तं यत् आफ्रिकादेशाः विश्वराजनैतिकमञ्चे जीवन्तं भवन्ति, अन्तर्राष्ट्रीय-आर्थिक-नक्शे च तेषां स्थितिः निरन्तरं वर्धमाना अस्ति, ते बहुध्रुवीय-जगति महत्त्वपूर्ण-ध्रुवस्य वैश्विक-दक्षिणस्य मूलसदस्याः अभवन्, तथा च क वैश्विकशासनस्य प्रमुखः प्रतिभागी। तस्मिन् एव काले आफ्रिका-महाद्वीपः अद्यापि शान्ति-विकासयोः अनेकानाम् आव्हानानां सम्मुखीभवति, आफ्रिका-देशाः अद्यापि तेषां अर्हन्तः अन्तर्राष्ट्रीय-सम्मानं न प्राप्तवन्तः, आफ्रिका-देशस्य जनानां अपेक्षासु पर्याप्तं ध्यानं न दत्तम्, आफ्रिका-देशस्य अन्तर्राष्ट्रीय-प्रभावः अपि न प्राप्तः | पूर्णतया प्रदर्शितम्।
फू कोङ्ग् इत्यनेन दर्शितं यत् ऐतिहासिकदृष्ट्या पाश्चात्यदेशाः आफ्रिकादेशे शतशः वर्षाणि यावत् क्रूरं औपनिवेशिकशासनं नग्नजातीयभेदभावं च कार्यान्वितवन्तः, अमानवीयदासव्यापारं संसाधनलुण्ठनं च कृतवन्तः, आफ्रिकादेशस्य जनानां प्राकृतिकाधिकारं गौरवं च वंचितवन्तः यत् तेषां भोक्तुं अर्हति, तथा च artificially एतेन आफ्रिकादेशे विकासस्य प्रगतेः च ऐतिहासिकप्रक्रियायां बाधा कृता, आफ्रिकादेशाः दीर्घकालीनवेदनाया: आपदायां च डुबकी मारिताः। आफ्रिकादेशे सर्वेषां ऐतिहासिकानाम् अन्यायानां मूलम् एतत् एव । अद्यपर्यन्तं केचन पाश्चात्त्यदेशाः औपनिवेशिकमानसिकतायाः पालनम् कुर्वन्ति तथा च आफ्रिकादेशस्य विषयेषु श्रेष्ठाः सन्ति ते आफ्रिकादेशानां आन्तरिककार्येषु हस्तक्षेपं कर्तुं आर्थिकं, कानूनी, अनुमोदनं, सैन्यसाधनमपि उपयुञ्जते, तथा च आफ्रिकादेशेषु आक्रमणं कर्तुं असैय्यसाधनानाम् उपयोगं कुर्वन्ति मुद्रा, ऊर्जा, खनिजक्षेत्राणि, राष्ट्ररक्षा इत्यादीनि क्षेत्राणि प्रेसनियन्त्रणम्।
फू काङ्ग् इत्यनेन उक्तं यत् आफ्रिकादेशेन यः अन्यायः व्यवहारः भवति सः व्यवस्थितः संरचनात्मकः च अस्ति, यस्मिन् राजनीतिः, अर्थव्यवस्था, विज्ञानं, प्रौद्योगिकी च इत्यादीनि विविधानि क्षेत्राणि सन्ति, अधिकारेषु, अवसरेषु, नियमेषु अन्येषु पक्षेषु च प्रकटिताः सन्ति। चीनदेशस्य मतं यत् प्रथमं कार्यं आफ्रिकादेशानां समर्थनं करणीयम् यत् ते स्थायिविकासस्य मार्गे प्रवृत्ताः भवेयुः तथा च स्थायिशान्तिस्य ठोसमूलस्य निर्माणं कुर्वन्तु। अन्तर्राष्ट्रीयसमुदायेन संयुक्तराष्ट्रसङ्घस्य २०३० एजेण्डा स्थायिविकासस्य तथा आफ्रिकासङ्घस्य एजेण्डा २०६३ इत्यस्य उन्नतिं कार्यान्वितुं च करणीयम्, औद्योगिकीकरणस्य आधुनिकीकरणस्य च त्वरिततायां आफ्रिकादेशस्य समर्थनं करणीयम्, अन्तर्राष्ट्रीय औद्योगिकश्रमविभागे उत्तमरीत्या भागं ग्रहीतुं, आर्थिकवैश्वीकरणस्य लाभांशं साझां कर्तव्यं, मुक्तिः च भवितुमर्हति दारिद्र्यस्य अस्थिरतायाः च।
फू कोङ्ग् इत्यनेन एतत् बोधितं यत् आफ्रिकादेशे ऐतिहासिक-अन्यायानां सम्यक्करणाय अस्माभिः बहुपक्षीय-शासन-संरचनानां सुधारस्य मौलिकरूपेण त्वरितता करणीयम्, आफ्रिका-देशस्य प्रतिनिधित्वं, स्वरं च वर्धयितव्यम् |. सुरक्षापरिषदः सुधारः बहुपक्षीयशासनवास्तुकलासुधारस्य महत्त्वपूर्णः भागः अस्ति । आफ्रिकादेशाः आफ्रिकादेशस्य माङ्गल्याः विशेषप्राथमिकता दास्यन्ति इति आशां कुर्वन्ति, अन्तर्राष्ट्रीयसमुदायस्य ध्यानं समर्थनं च अर्हन्ति। वित्तीयवास्तुशिल्पसुधारः बहुपक्षीयशासनसुधारस्य अन्यः महत्त्वपूर्णः क्षेत्रः अस्ति । वर्तमान अन्तर्राष्ट्रीयवित्तीयव्यवस्था निवेशवित्तपोषणयोः, ऋणमूल्याङ्कनस्य, आर्थिकतकनीकीसहायता इत्यादीनां दृष्ट्या विकासशीलदेशानां कृते अतीव अमित्रा अस्ति, तथा च सा अनेकानि अतिरिक्तशर्ताः संलग्नं करोति, येन आफ्रिकादेशानां विकासं पुनर्जीवनं च गम्भीररूपेण बाधितं भवति केषाञ्चन प्रमुखानां अर्थव्यवस्थानां गैरजिम्मेदारिकमौद्रिकनीतिभिः गम्भीराः प्रसारप्रभावाः उत्पन्नाः, येन विकासशीलदेशानां कठिनतया प्राप्ताः विकासलाभाः पुनः पुनः लब्धाः सन्ति एतादृशी अन्तर्राष्ट्रीयवित्तीयव्यवस्था अस्थायिनी अस्ति, तस्याः सुधारः, यथाशीघ्रं सुधारः च भवितुमर्हति ।
फू काङ्ग् इत्यनेन उक्तं यत् चीनदेशः आफ्रिकादेशेन सह मैत्रीं उत्तराधिकारं प्राप्तुं, सहकार्यं निरन्तरं कर्तुं, संयुक्तरूपेण च साझाभविष्ययुक्तस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणं कर्तुं इच्छति। चीनदेशः अपि अन्तर्राष्ट्रीयसाझेदारैः सह कार्यं कर्तुं इच्छुकः अस्ति यत् आफ्रिकादेशस्य विकासे पुनः सजीवीकरणे च निश्छलतया सहायतां कर्तुं, ऐतिहासिक-अन्यायानां सम्पादनार्थं व्यावहारिक-कार्यैः आफ्रिका-देशस्य समर्थनं कर्तुं, अधिक-न्यायपूर्ण-उचित-नवीन-अन्तर्राष्ट्रीय-राजनैतिक-आर्थिक-व्यवस्थायाः स्थापनां प्रवर्धयितुं, आफ्रिका-देशस्य प्रतिनिधित्वं, स्वरं च यथार्थतया वर्धयितुं च इच्छति | बहुपक्षीयशासनव्यवस्थायां निर्णयशक्तिः च। (उपरि)