पुटिन् - अधुना सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूस-क्षेत्रात् बहिः निष्कासनम् अस्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् "कुर्स्कक्षेत्रे कुलम् प्रायः २००० जनाः सन्ति २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति" इति
स्मिर्नोवः अवदत् यत् सम्प्रति कुर्स्क-प्रान्तेन "सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः, युक्रेन-सेनायाः आक्रमणेषु च राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः" इति
स्मिर्नोवः अपि अवदत् यत् कुर्स्कक्षेत्रे सम्प्रति स्पष्टा "अग्ररेखा" नास्ति इति कारणतः शत्रुस्य विशिष्टस्थानं निर्धारयितुं राज्येन ४० किलोमीटर् यावत् टङ्कविरोधी खातयः खनिताः।
अगस्तमासस्य १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य कुर्स्क्-प्रान्तस्य स्थितिविषये सभां कृतवान् । पुटिन् इत्यनेन "अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूसी-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं" इति बोधितम् ।
पुटिन् अवदत् यत्, "युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते" इति । सः अपि अवदत् यत्, “यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये उत्तेजक-क्रियाः आरब्धा, तथापि रूसी-सेना सम्पूर्णे युद्ध-संपर्क-रेखायाः क्रमेण अग्रे गच्छति स्म सेना तत्र यथायोग्यं प्रतिक्रिया भविष्यति, रूसीसेना च स्वस्य सर्वाणि लक्ष्याणि साधयिष्यति।"
सम्पादकः चेन जियावेन्
सम्पादकः लियू जिया