2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[हेबेई प्रान्तीयलेखापरीक्षाविभागस्य उपनिदेशकः ली योङ्गक्सिन् इत्यनेन अद्यैव स्थानीयलेखापरीक्षाप्रतिवेदने पत्रकारसम्मेलने परिचयः कृतः यत् स्थानीयसर्वकारः समस्यानां तत्कालसमीक्षायाः सुधारस्य च स्थापनां, तत्कालं सुधारणं च प्रवर्धयति। अतिरिक्तसरकारीबन्धननिर्गमनपरियोजनानां कृते निधिनिरीक्षणस्य लेखापरीक्षायाश्च मुद्देषु सुधारणदरः ८५.६% यावत् अभवत्, येन धनस्य समुचितविनियोगः प्रवर्धितः, परियोजनानां समये आरम्भः वा समाप्तिः वा प्रवर्धितः, ३१ प्रणाल्याः स्थापनां सुधारणं च कृतम् सम्प्रति प्रान्तस्य अतिरिक्तकोषबन्धननिर्गमनपरियोजनानां निधिलेखापरीक्षा अद्यापि प्रचलति। ] .
सरकारीबाण्ड्-अतिरिक्त-निर्गमने १ खरब-युआन्-रूप्यकाणां लाभः उदयमानः अस्ति, परन्तु लेखापरीक्षाभिः केषुचित् परियोजनासु समस्याः प्रकाशिताः येषां सतर्कतायाः आवश्यकता वर्तते
अद्यतनकाले, केचन प्रान्ताः 2023 स्थानीयबजटनिष्पादनस्य अन्येषां राजकोषीयराजस्वव्ययलेखापरीक्षाकार्यप्रतिवेदनानि (अतः परं "लेखापरीक्षाप्रतिवेदनम्" इति उच्यन्ते) सार्वजनिकं कृतवन्तः, येषु अतिरिक्तकोषबन्धनस्य १ खरबयुआनस्य उपयोगं कुर्वन् केषुचित् स्थानेषु विद्यमानाः समस्याः सन्ति गतवर्षस्य अन्ते जारीकृतानि, यथा परियोजनायाः मन्दप्रगतिः अपि न आरब्धा, येन निष्क्रियनिधिः इत्यादीनि समस्याः उत्पन्नाः।
गुआङ्गडोङ्ग विकासप्रतिभूतिशास्त्रस्य मुख्यअर्थशास्त्रज्ञः लुओ झीहेङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् अतिरिक्तसरकारीबन्धननिर्गमनपरियोजनानां प्रारम्भिकतयारणं सुदृढं कर्तव्यं, निधिविनियोगतन्त्रं अनुकूलितं कर्तव्यं, परियोजनाप्रबन्धनमूल्यांकनं सुदृढं कर्तव्यं, परियोजनाप्रदर्शनप्रबन्धने च सुधारः करणीयः। भविष्ये अतिरिक्तकोषबन्धननिर्गमनात् धनस्य कोऽपि अवैधप्रयोगः कठोररूपेण उत्तरदायी भवितव्यः, अतिरिक्तकोषबन्धननिर्गमनात् धनस्य उपयोगः परियोजनायाः प्रगतिः च समये एव घोषितव्यः, सामाजिकरूपेण च पर्यवेक्षणं स्वीक्रियताम्।
केचन परियोजनाः मन्दं प्रगतिशीलाः सन्ति, धनं निष्क्रियं भवति
आपदा-उत्तर-पुनर्प्राप्ति-पुनर्निर्माणयोः कृते अस्य कोषस्य सदुपयोगाय तथा च आपदानिवारण-राहत-क्षमतासु सुधारं कर्तुं स्थानीय-लेखापरीक्षाः अस्य कोषस्य उपयोगस्य प्रबन्धनस्य च निकटतया निरीक्षणं कुर्वन्ति
शाण्डोङ्ग-लेखापरीक्षाप्रतिवेदनानुसारं स्थानीयसर्वकारस्य बन्धकनिर्गमननिधिः सख्तीपूर्वकं प्रबन्धितः नास्ति, तथा च केचन परियोजनानिधिः उपयोगाय न आवंटितः भवति २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते यावत् अस्मिन् प्रान्ते २०२३ तमे वर्षे निर्गतानाम् अतिरिक्तसरकारीबन्धननिधिषु कुलम् ३१.३१६ अरब युआन् प्राप्तम्, येषु ३०४ परियोजनानि सम्मिलिताः सन्ति तेषु ९ काउण्टीषु १० परियोजनाः निर्धारितसमये न आरब्धाः, तथा च क्रमशः ७६७ मिलियन युआन् राष्ट्रियऋणनिधिः वित्तीयविभागे, ७३ मिलियन युआन् परियोजना-एककेषु च अटत्