2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दीर्घकालं यावत् समायोजनचक्रं गतं औषधं जैविकं च क्षेत्रं अद्यतनकाले नित्यं पुनः उत्थानस्य कारणेन निवेशकानां दृष्टौ पुनः आगतं १२ अगस्तदिनाङ्के औषधक्षेत्रं (CITIC) ए-शेयर-विपण्यस्य नेतृत्वं कृतवान् यत्र १.३१% इति एकदिवसीयवृद्ध्या औषध-ईटीएफ-उत्पादाः ये मार्केट्-प्रति अधिकं संवेदनशीलाः सन्ति, ते सम्पूर्णे बोर्डे वर्धिताः, यत्र आर्धेभ्यः अधिकेभ्यः उत्पादेभ्यः क एकदिवसीयं १% अधिकं वृद्धिः ।
अस्मिन् वर्षे जुलैमासे अयं क्षेत्रः शान्ततया तापितः इति संवाददाता अवलोकितवान्, विगतदशव्यापारदिनेषु ५.५२% सञ्चितवृद्धिः अभवत् । चतुर्थांशः स्टॉक्स् १०% अधिकं वर्धितः, परन्तु तेषु बहवः उष्णधनेन अनुकूलाः आसन् । दीर्घकालं यावत् पश्यन् औषध-जैविक-क्षेत्रे अन्तिमेषु वर्षेषु "एकं पदं, त्रीणि मोडानि" बहुवारं अनुभवितानि, निवेशकाः अद्यापि प्रतीक्षा-दर्शन-भावे एव सन्ति
उद्योगस्य अन्तःस्थानां मतेन औषधक्षेत्रस्य अद्यतनं तुल्यकालिकं उत्तमं प्रदर्शनं क्षेत्रस्य अतिविक्रयणस्य अनन्तरं पुनः उत्थानम् अस्ति । तदतिरिक्तं अमेरिकी-आर्थिक-आँकडानां दुर्बलीकरणं, फेडरल्-रिजर्व-द्वारा व्याज-दर-कटाहस्य वर्धमानाः अपेक्षाः, विदेशेषु तरलतायाः प्रति अधिकं संवेदनशीलस्य हाङ्गकाङ्ग-शेयर-बजारस्य अभिनव-औषध-क्षेत्रस्य पुनः उत्थानम् च अपि एकं निश्चितं कार्यं कृतवान् ए-शेयर-विपण्यं प्रतिबिम्बयितुं भूमिका। परन्तु अनुवर्तनसुझावेषु अद्यापि औषधक्षेत्रस्य लाभसुधारस्य अवलोकनस्य आवश्यकता वर्तते।
औषधक्षेत्रं पुनः उत्थापयति
१२ अगस्तदिनाङ्के अवधारणाक्षेत्रे शीर्षविंशतिलाभकारिषु औषधसम्बद्धेषु उपविभागेषु यथा इन् विट्रो निदानसूचकाङ्कः, पारम्परिकचीनीचिकित्साचयनसूचकाङ्कः, जैवप्रौद्योगिकीसूचकाङ्कः, अभिनवऔषधसूचकाङ्कः च १८ आसनानि अभवन्, यत्र एकदिवसीयवृद्धिः अभवत् १% अधिकम् । व्यक्तिगत-स्टॉकस्य दृष्ट्या काइपु बायोटेक् (300639.SZ), क्षियाङ्ग्सुए फार्मास्युटिकल् (300147.SZ), गुआंगशेङ्गटाङ्ग (300436.SZ), तथा च लान्वेई मेडिकल (301060.SZ) सहित 17 स्टॉक्स् १०% अधिकं वर्धिताः