समाचारं

नूतनानां कोरोना-संक्रमणानां संख्यायाः वृद्ध्या अवधारणा-भण्डारस्य, तत्सम्बद्धानां कम्पनीनां गुणवत्तायाः च उदयः अभवत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के बहवः नूतनाः मुकुटसंकल्पना-समूहाः तीव्रलाभान् अनुभवन्ति स्म । समापनपर्यन्तं गुआंगशेङ्गटाङ्ग (300436.SZ) 20cm दैनिकसीमापर्यन्तं, झोङ्गशेङ्ग फार्मास्युटिकल् (002317.SZ) तथा यिलिंग् फार्मास्युटिकल् (002603.SZ) दैनिकसीमापर्यन्तं, शुटैशेन् (300204.SZ) 16.45% वर्धितः , तथा Zhifei Biotech (002317.SZ) 3.72%, CanSino (688185.SH) 5.63%, Sinovac Pharmaceuticals (688136.SH) च 4.26% वृद्धिः अभवत् । हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य दृष्ट्या सिम्सेर् फार्मास्युटिकल्स (02096.HK) इत्यस्य 4.28% वृद्धिः अभवत् ।

समाचारस्य दृष्ट्या चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण अद्यैव २०२४ तमस्य वर्षस्य जुलैमासे राष्ट्रियं नवीनं कोरोनावायरससंक्रमणस्य स्थितिः प्रकाशिता, यया ज्ञायते यत् ग्रीष्मकालीन इन्फ्लूएन्जा इत्यादीनां वायरससंक्रमणानां अनुपातः न्यूनीकृतः, यदा तु नूतनानां कोरोनावायरससंक्रमणानां संख्या वर्धिता, तथा अनुपातः वर्धितः अस्ति। संक्रामकरोगाणां राष्ट्रियचिकित्साकेन्द्रस्य निदेशकः, फुडानविश्वविद्यालयेन सह सम्बद्धस्य हुआशान्-अस्पताले संक्रामकरोगविभागस्य निदेशकः च झाङ्ग-वेनहोङ्गः विश्लेषणं कृतवान् यत् वैश्विकनवकोरोनावायरससंक्रमणानां अस्थिरतायाः समानपरिधिः प्रविष्टा अस्ति। "सम्प्रति अस्मिन् समये ये नूतनाः कोरोना-संक्रमणाः उद्भूताः ते जुलै-मासे वर्धमानाः सन्ति, परन्तु समग्र-प्रवृत्तिः दर्शयति यत् गत-शरद-शीतकालयोः शिखरस्य तुलने अस्य संक्रमणस्य कृते समग्र-चिकित्सालय-भ्रमणस्य संख्या अद्यापि किञ्चित्पर्यन्तं न्यूनीभूता अस्ति।" वर्षे, यस्य वर्तमानचिकित्सायां किमपि प्रभावः न भविष्यति संसाधनाः जनसंख्या च महत्त्वपूर्णं रोगभारं जनयन्ति।”

तथ्याङ्कानि दर्शयन्ति यत् राष्ट्रव्यापिरूपेण इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नूतन-कोरोना-वायरसस्य सकारात्मक-दरः जुलै-मासस्य प्रथमदिनात् ७ जुलै-पर्यन्तं ८.९% तः जुलै-मासस्य २८ दिनाङ्कपर्यन्तं १८.७% यावत् वर्धमानः आसीत्, तथा च मुख्यतया परिसञ्चारित-उपभेदाः रोङ्ग-उत्परिवर्तिताः उपभेदाः आसन्, मुख्यतया मम देशे JN.1 श्रृङ्खला उत्परिवर्तित उपभेदाः XDV श्रृङ्खला उत्परिवर्तित उपभेदाः च। विश्वस्वास्थ्यसङ्गठनेन अपि अद्यैव चेतावनी दत्ता यत् पेरिस-ओलम्पिक-क्रीडायाः समये न्यूनातिन्यूनम् ४० क्रीडकाः नूतन-कोरोना-वायरस-अथवा श्वसन-रोगस्य रोगजनकाः संक्रमिताः अभवन्, अन्तर्राष्ट्रीय-समुदायेन ग्रीष्म-ऋतौ नूतन-कोरोना-संक्रमणानां असामान्य-वृद्धेः विषये ध्यानं दातव्यम्, अनुशंसया च करणीयम् यत्... अधिकांशजोखिमसमूहानां नूतनकोरोनावायरसस्य टीकाकरणं करणीयम्।