बहुलकाः पुनः उपयोगयोग्याः 3D प्रदर्शनेषु "परिवर्तन्ते"
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानं प्रौद्योगिकी च दैनिकं, बीजिंग, ११ अगस्त (रिपोर्टरः झाङ्ग जियाक्सिन्) अमेरिकादेशस्य डार्टमाउथ् महाविद्यालयस्य दक्षिणमेथोडिस्टविश्वविद्यालयस्य च एकेन नूतना प्रौद्योगिकी विकसिता यत् प्रकाशसंवेदनशीलरासायनिकसंयोजकद्रव्याणि युक्तस्य कस्यापि बहुलकस्य उपरि प्रकाशस्य प्रक्षेपणार्थं विशेषप्रकाशप्रोजेक्टरस्य उपयोगं करोति अन्तः 2D तथा 3D चित्राणि मुद्रयन्तु। प्रतिबिम्बं बहुलकमध्ये तिष्ठति, तापिते सति अन्तर्धानं भवति, येन बहुलकस्य पुनः उपयोगः भवति । शोधस्य परिणामाः रसायनशास्त्रस्य पत्रिकायाः नूतनाङ्के प्रकाशिताः ।
इदं प्रकाशसंवेदनशीलं रसायनं "स्विच्" ऐक्रेलिकघन इत्यादीनां बहुलकानाम् प्रदर्शनसामग्रीषु परिवर्तयति । स्विचः एजोबेन्जीन्, बोरोन् डाइफ्लोराइड् च यौगिकैः निर्मितः भवति, एकवारं बहुलकेन सह संयोजितः चेत्, स्विचः प्रोजेक्टरेण उत्सर्जितस्य रक्तस्य नीलस्य च प्रकाशस्य प्रतिक्रियां करोति रक्तप्रकाशः रासायनिकसंयोजकानाम् सक्रियीकरणेन मसिवत् कार्यं करोति, चित्रं मेटयितुं नीलप्रकाशस्य उपयोगः कर्तुं शक्यते ।
प्रोजेक्टरः बहुकोणेषु उपचारितबहुलकस्य अन्तः प्रकाशप्रतिमानं प्रकाशयिष्यति । यत्र एते प्रतिमानाः प्रतिच्छेदं कुर्वन्ति तत्र प्रकाशसंवेदनशीलरासायनिकसंयोजकाः सक्रियताम् अवाप्नुवन्ति, येन 3D चित्रं निर्मीयते । 2D इमेजतः (यथा वक्षःस्थलस्य एक्स-रे) 3D प्रक्षेपणस्य निर्माणस्य अर्थः अस्ति यत् मूलबिम्बस्य स्लाइस् बहुलकघने प्रक्षेपणं यावत् स्लाइस् सम्पूर्णं 3D इमेजरूपेण संयोजितं न भवति
संक्षेपेण, शोधकर्तारः प्रकाशस्य उपयोगेन "लेखनार्थं" तथा तापस्य अथवा प्रकाशस्य उपयोगेन "मेटयितुं" विविधमोटाईयुक्तेषु बहुलकेषु उच्चसंकल्पयुक्तानि चित्राणि निर्मितवन्तः, यत्र सर्वाधिकं स्थूलं प्रायः १५ सेन्टिमीटर् आसीत्
एतत् प्रतिवर्तनीयं 3D मुद्रणं कथ्यते । उत्तमप्रकाशगुणयुक्तानां बहुलकानाम् चयनं कृत्वा रासायनिक "स्विच" इत्यस्य उपयोगेन तेषां गुणं वर्धयितुं शक्यते । एतस्याः नूतनायाः प्रौद्योगिक्याः उपयोगेन उपयुक्ताः प्लास्टिकबहुलकाः पुनः उपयोगयोग्याः 3D प्रदर्शनेषु परिणतुं शक्यन्ते ।
[प्रमुखसम्पादकमण्डलम्] २.
प्रथमदृष्ट्या जादू इव ध्वन्यते, निकटतया निरीक्षणे, एतत् सर्वं वैज्ञानिकसिद्धान्ताः एव। एषा प्रौद्योगिकी वस्तुतः प्रकाशसंवेदनशीलरसायनानां गुणानाम् उपयोगेन प्रकाशस्य अथवा तापविक्रियाणां कारणेन त्रिविमप्रतिमानां निर्माणं वा मेटनं वा करोति । परिणामेभ्यः न्याय्यं चेत्, एतत् "3D projector" प्रौद्योगिक्याः सदृशम् अस्ति, यत् विशेषरूपेण त्रिविमप्रतिमाः प्रस्तुतुं शक्नोति । यदि भविष्ये एषा प्रौद्योगिकी पर्याप्तरूपेण परिपक्वा न्यूनलाभयुक्ता च भवति तर्हि तस्य अनुप्रयोगपरिदृश्यानि केवलं चिकित्सालये एव सीमिताः न भवेयुः । इयं नवीनप्रदर्शनप्रौद्योगिकी तेषु दृश्येषु उपयोगी भवितुम् अर्हति यत्र वस्तूनि प्रदर्शयितुं आवश्यकं भवति, ज्ञानं प्रदत्तं भवति, दृश्यमनोरञ्जनस्य आवश्यकता भवति, यथा विद्यालयाः, संग्रहालयाः, पर्यटनस्थलानि, दुकानानि, कारखानानि इत्यादयः