अमेजनः तेमु इत्यनेन सह स्पर्धां कर्तुं चीनीयविक्रेताविपण्यस्य सक्रियरूपेण विस्तारं करोति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - विदेशजालम्
प्रवासी संजाल, अगस्त १२सिङ्गापुरस्य "Lianhe Zaobao" इति जालपुटे अगस्तमासस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अद्यैव अमेरिकी-ई-वाणिज्य-विशालकायः अमेजनः चीनीयविक्रेतृणां आकर्षणार्थं स्वस्य प्रयत्नाः वर्धितः, यस्य उद्देश्यं चीनीय-ई-वाणिज्य-कम्पनीभिः सह स्पर्धां कर्तुं वर्तते, यथा तेमु, ये प्रसिद्धाः सन्ति तेषां न्यूनमूल्यानां कृते, अधिकं मूल्यप्रतिस्पर्धां उत्पादं योजयित्वा।
समाचारानुसारं चीनीयविक्रेतृभिः सह सहकार्यं अधिकं गभीरं कर्तुं अमेजनेन हुबेईप्रान्तस्य वुहाननगरे तथा हेनान्प्रान्तस्य झेङ्गझौनगरे कार्यालयानि स्थापितानि, स्थानीयकारखानैः लघुमध्यमविक्रेतृभिः सह नूतनसहकारसम्बन्धं स्थापयितुं प्रयतते च। अमेजन चीनस्य उपाध्यक्षः किउ शेङ्गः अवदत् यत् २०२४ तमे वर्षे अमेजनः चीनदेशे दर्जनशः कार्यक्रमान् आयोजयिष्यति, येषु सहस्राणि विक्रेतारः समाविष्टाः भविष्यन्ति ।
अमेरिकी-शोध-कम्पनी ग्लोबल-वायरलेस्-सोल्यूशन्स्-इत्यस्य आँकडानुसारं २०२३ तमे वर्षे अमेरिकी-उपभोक्तारः अमेजन-एप्स्-इत्यत्र औसतेन ११ निमेषान् व्यययिष्यन्ति, टेमु-इत्येतत् तु २२ निमेषान् व्यययिष्यति बहुधा कूपनं निर्गत्य तेमुः सफलतया बहूनां युवानां उपभोक्तृणां आकर्षणं कृतवान् अस्ति तथा च एकः प्रतियोगी अभवत् यस्य अवहेलना अमेजनः कर्तुं न शक्नोति। अमेरिकन बर्न्स्टीन् रिसर्च कम्पनी इत्यस्य विश्लेषणेन सूचितं यत् २०२४ तमे वर्षे अमेरिकादेशे टेमु इत्यस्य कुलसञ्चारः १७ अरब अमेरिकी डॉलर (प्रायः १२२ अरब युआन्) यावत् भविष्यति, मासिकसक्रियप्रयोक्तृणां संख्या च ५ कोटिसमीपे भविष्यति (झोङ्ग वेइइमिआओ) ९.
Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।