अमेरिकीमाध्यमाः : अमेरिकादेशे TSMC इत्यस्य सफलतायाः प्रतिकृतिः कठिना अस्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारःन्यूयॉर्क टाइम्स् इति जालपुटे अगस्तमासस्य ९ दिनाङ्के एकः लेखः प्रकाशितः यत् अमेरिकादेशे ताइवानस्य कारखानानां सफलतायाः प्रतिकृतिं कर्तुं टीएसएमसी इत्यस्य कष्टं किमर्थं भवति इति विश्लेषणं कृतम्।
लेखे उक्तं यत् २०२० तमस्य वर्षस्य मेमासे विश्वस्य बृहत्तमेषु उन्नतसङ्गणकचिपनिर्मातृषु अन्यतमः TSMC इत्यनेन अमेरिकादेशस्य एरिजोना-राज्यस्य फीनिक्स-नगरस्य उपनगरे कारखानस्य निर्माणस्य योजना घोषिता चतुर्वर्षेभ्यः अनन्तरं एरिजोना-देशे निर्मितानाम् अर्धचालक-उत्पादानाम् विक्रयणं कम्पनी अद्यापि न आरब्धा ।
प्रारम्भे ताइवान-कम्पनीयाः एरिजोना-देशं प्रति गमनम् सर्वतोमुखी-विजयरूपेण दृश्यते स्म : एतेन संयुक्तराज्ये उन्नत-चिप्-निर्माणं वर्धयिष्यति तथा च केवलं ताइवान-देशे अवलम्बनात् दूरं TSMC-उत्पादनस्य विविधतां कर्तुं साहाय्यं करिष्यति
कम्पनीयाः कर्मचारीसञ्चारविभागस्य निदेशकः लियू किङ्ग्युः अवदत् यत् वयं ताइवानदेशे उत्तमं प्रदर्शनं कुर्मः इति कारणेन एव वयं ताइवानदेशस्य अभ्यासान् आनेतुं शक्नुमः इति न भवति।
लेखः दर्शितवान् यत् अद्यतनसाक्षात्कारेषु कार्यकारीसहिताः १२ टीएसएमसी-कर्मचारिणः अवदन् यत् ताइवान-देशस्य प्रबन्धकानां अमेरिकन-कर्मचारिणां च मध्ये सांस्कृतिक-द्वन्द्वैः उभयतः कुण्ठायाः कारणम् अस्ति टीएसएमसी कठोरकार्यस्थित्यर्थं प्रसिद्धः अस्ति । आपत्कालस्य निवारणाय मध्यरात्रौ कार्ये आहूतः भवितुं न असामान्यम्। फीनिक्स-नगरे कार्य-आवश्यकतानां विषये विचाराणां एतत् विचलनं केचन अमेरिकन-कर्मचारिणः कार्यं त्यक्तुं प्रेरितवान् ।
कम्पनी कारखानस्य आरम्भे विलम्बं कृतवती अधुना २०२५ तमस्य वर्षस्य प्रथमार्धे एरिजोना-देशे चिप्स्-उत्पादनं आरभ्यत इति अपेक्षा अस्ति ।
लेखे उक्तं यत् एरिजोना-प्रकल्पाय राजनैतिकधमकी अपि भवितुम् अर्हति । रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः जूनमासे ब्लूमबर्ग् बिजनेसवीक् इत्यस्मै अवदत् यत् ताइवानदेशः चिप् उद्योगं अमेरिकादेशात् दूरं कृतवान् इति। सः टीएसएमसी-संस्थायाः नाम न उल्लेखितवान्, परन्तु ताइवान-देशस्य कम्पनीभ्यः अमेरिका-देशे चिप्स्-निर्माणार्थं धनं दत्तवान् इति अमेरिका-देशस्य आलोचनां कृतवान् ।
कार्यस्थले सांस्कृतिकभेदानाम् निवारणाय कार्यं करणस्य अतिरिक्तं TSMC आगामिषु वर्षेषु स्वस्य एरिजोना-कारखानस्य कृते कुशलकार्यकर्तृणां नियुक्तिं कर्तुं सज्जा अस्ति जापानदेशे जर्मनीदेशे च एषा कम्पनी विस्तारं कुर्वती अस्ति, तथैव आव्हानानां सम्मुखीभवति च ।
२०२१ तमे वर्षे टीएसएमसी-संस्थायां सम्मिलितस्य किञ्चित्कालानन्तरं कैलिफोर्निया-विश्वविद्यालयात् सैन् डिएगो-नगरात् अधुना एव स्नातकोत्तरपदवीं प्राप्तवान् अभियंता जेफरसनपाज् १८ मासानां प्रशिक्षणार्थं ताइनान्-नगरं गतः
एरिजोनादेशे पुनः आगत्य कर्मचारिणः स्वकर्तव्यात् बहिः कार्यं कर्तुं कथिताः यतः संयंत्रः निर्माणे पश्चात् पतितः इति पाज् अवदत्। एषः उपायः सर्वेषां सह सम्यक् न अगच्छत् ।
एरिजोना-देशे अपि टीएसएमसी-सङ्घस्य श्रमस्य स्पर्धायाः सामना भवति । अस्मिन् प्रदेशे अन्याः कम्पनयः अपि उत्पादनवर्धनार्थं कुशलकार्यकर्तृन् अन्वेष्टुं क्षुब्धाः सन्ति । अमेरिकीचिप्-विशालकायः इन्टेल्-संस्था अस्मिन् क्षेत्रे स्वस्य कारखानस्य विस्तारं कुर्वन् अस्ति ।