समाचारं

वर्षस्य प्रथमार्धे औद्योगिकनिर्गममूल्यं ३०० अरबं आसीत्! बीजिंग-नगरस्य बृहत्तमं द्वि-उद्योग-एकीकरण-प्रदर्शन-उद्यानम् अत्र अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-आर्थिकविकासक्षेत्रात् १२ दिनाङ्के संवाददातारः ज्ञातवन्तः यत् यिझुआङ्ग् नगरस्य बृहत्तमं द्वि-उद्योग-एकीकरण-प्रदर्शन-उद्यानं निर्माति, यस्य क्षेत्रफलं ३६.४ वर्गकिलोमीटर् अस्ति अस्मिन् वर्षे प्रथमार्धे प्रदर्शननिकुञ्जेन औद्योगिकनिर्गममूल्यं प्रायः ३०० अरब युआन् प्राप्तम्, यत् नगरस्य औद्योगिकवृद्धमूल्यस्य ३०% अधिकं योगदानं दत्तवान्

उन्नतविनिर्माणस्य आधुनिकसेवाउद्योगानाम् एकीकरणं प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य अनुकूलतां प्राप्तुं, विनिर्माणउद्योगस्य मूलप्रतिस्पर्धां वर्धयितुं, आधुनिक औद्योगिकव्यवस्थायाः संवर्धनं कर्तुं, उच्चगुणवत्तायुक्तविकासं प्राप्तुं च महत्त्वपूर्णः उपायः अस्ति योजनायाः अनुसारं २०२५ तमवर्षपर्यन्तं उन्नतनिर्माणस्य आधुनिकसेवाउद्योगानाम् एकीकरणाय १० नगरपालिकास्तरीयप्रदर्शनपार्काः, उद्योगद्वयस्य एकीकरणाय १०० नगरपालिकास्तरीयाः पायलट् उद्यमाः च संवर्धिताः भविष्यन्ति

अस्मिन् वर्षे आरम्भे बीजिंग-नगरस्य यिझुआङ्ग-द्वि-उद्योग-एकीकरण-प्रदर्शन-उद्यानं नगरस्य बृहत्तमं द्वि-उद्योग-एकीकरण-प्रदर्शन-उद्यानं भवितुं अनुमोदितम्, यत्र राष्ट्रिय-सूचना-नवीनीकरण-उद्यानम्, प्रकाशीय-यान्त्रिक-विद्युत्-एकीकरण-आधारः, तथा च... Majuqiao बुद्धिमान विनिर्माण आधार।

"अनुमोदनात् परं वयं सक्रियरूपेण प्रदर्शननिकुञ्जस्य निर्माणं प्रवर्धितवन्तः तथा च उद्यानस्य सेवाप्रतिश्रुतिक्षमतायां निरन्तरं सुधारं कृतवन्तः प्रदर्शनपार्कं प्रति वित्तीयसहायतां प्रदातुं योग्यसामान्य औद्योगिकसेवासुविधानिर्माणपरियोजनानां, अकुशलभवननवीनीकरणपरियोजनानां, पुरातनकारखानानवीनीकरणपरियोजनानां तथा औद्योगिकपार्केषु आधारभूतसंरचनानां नवीकरणपरियोजनानां समर्थनार्थं नगरीयस्तरस्य अधिकतमं समर्थनं दीयते 50 मिलियन युआनस्य समर्थनं, नगरपालिका-स्तरस्य पायलट्-उद्यमान् व्यापकमूल्यांकनस्य अनन्तरं प्रमुख-समर्थन-व्याप्ति-मध्ये समाविष्टं कर्तुं शक्यते, "लचीला-क्षमता-वृद्धिः" नीतिः अभिनवरूपेण कार्यान्वितः अस्ति; flexible term + flexible scale" इति पद्धतिः भवनपरिमाणं वर्धयितुं औद्योगिकवाहनस्थानं वर्धयितुं औद्योगिकनवीनीकरणं उन्नयनं च प्राप्तुं।

वर्षस्य प्रथमार्धे प्रदर्शननिकुञ्जस्य निर्माणेन उल्लेखनीयाः परिणामाः प्राप्ताः, उद्यानेन प्रायः ३०० अरब युआन् औद्योगिकं उत्पादनमूल्यं प्राप्तम्, यत् नगरस्य औद्योगिकवृद्धिमूल्यं ३०% अधिकं योगदानं दत्तवान् उद्योगः सूचनासेवा उद्योगेन प्रतिनिधित्वं करोति तथा च वित्तीय उद्योगः ९५ अरब युआन् यावत् अभवत् ८% वृद्धिः। तदतिरिक्तं अस्मिन् वर्षे यिझुआङ्ग-नगरे बेप्सिस्, सॉफ्ट रोबोटिक्स, वेइमाई मेडिकल इत्यादीनां सप्तकम्पनीनां चयनं नगरपालिकास्तरीयद्वय-उद्योग-एकीकरण-पायलट-कम्पनीनां प्रथम-समूहे कृतम्

उत्पादकसेवाः प्रत्यक्षतया निर्माणसम्बद्धानां सेवानां समर्थनं कुर्वन्ति, ये प्रौद्योगिकीप्रगतिं, औद्योगिकं उन्नयनं, उत्पादनदक्षतां च सुधारयितुं शक्नुवन्ति उन्नतप्रदेशानां विकासानुभवात् न्याय्यं चेत् औद्योगिकसंरचना मूलतः "द्विगुणं ७०%" इति लक्षणं प्रदर्शयति, अर्थात् सेवाउद्योगः सकलराष्ट्रीयउत्पादस्य ७०% भागं धारयति, उत्पादकसेवाउद्योगः च सम्पूर्णसेवाउद्योगस्य ७०% भागं धारयति . गतवर्षे यिझुआङ्गस्य सेवाउद्योगः सकलराष्ट्रीयउत्पादस्य प्रायः ३७% भागं कृतवान्, अद्यापि विकासाय बहु स्थानं वर्तते । औद्योगिकविकासस्य आधारस्य कार्यात्मकस्थापनस्य च संयोजनेन आर्थिकविकासक्षेत्रं उत्पादकसेवाउद्योगानाम् पञ्च प्रमुखवर्गाणां विकासे केन्द्रीक्रियितुं प्रस्तावयति: सूचनासेवाः, विज्ञानं प्रौद्योगिकीसेवाः, व्यावसायिकसेवाः, औद्योगिकवित्तं, परिवहनं, रसदं च।

नवीनतमसमर्थननीतेः अनुसारं आर्थिकविकासक्षेत्रं २० नगरपालिकास्तरीयं तथा जिलास्तरीयं द्वि-उद्योग-एकीकरण-पायलट-उद्यमानां संवर्धनं करिष्यति, तथा च तेभ्यः उद्यमानाम् एकवारं समर्थनं प्रदास्यति ये नगरपालिका-पायलटं पारितवन्तः सन्ति तथा च क्रमशः जिलास्तरीय पायलट प्रमाणीकरणं विनिर्माण उद्यमानाम् सूचना, प्रौद्योगिकी, व्यावसायिक उद्यम इत्यादीनां स्वतन्त्रानां कानूनी संस्थानां स्थापनायै प्रोत्साहयितुं।

औद्योगिकशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां संयोजनाय, व्ययस्य न्यूनीकरणाय, दक्षतां च वर्धयितुं उद्यमानाम् प्रचारार्थं च उत्तमः औद्योगिकपारिस्थितिकी महत्त्वपूर्णा गारण्टी अस्ति "वयं बीजिंग यिझुआङ्गस्य गहनविनिर्माणमूलस्य समृद्धानुप्रयोगपरिदृश्यानां च उपयोगं करिष्यामः यत् सम्पूर्णं औद्योगिकशृङ्खलां निरन्तरं निर्मातुं शक्नुमः, व्यावसायिकवातावरणं अनुकूलितुं शक्नुमः, उद्यमानाम् समर्थनं करिष्यामः च यत् ते बृहत्तरं सशक्तं च भवेयुः तथा अफलाइन आपूर्ति-माङ्गं डॉकिंग-चैनेल्, प्रमुख-कम्पनीभ्यः क्रयण-माङ्ग-सूचीं प्रकाशयितुं प्रोत्साहयति यत् ते औद्योगिक-शृङ्खलायां आपूर्ति-शृङ्खलायां च अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति वाहन-उद्योगं उदाहरणरूपेण गृहीत्वा बीजिंग-बेन्ज्-शाओमी-मोटर्स्-इत्येतयोः सम्प्रति बीजिंग-तियान्जिन्-हेबेइ-क्षेत्रे १७८ आपूर्तिकर्ताः सन्ति । आर्थिकविकासक्षेत्रं श्रृङ्खलास्वामिनः भूमिकां पूर्णं क्रीडां दत्त्वा, वाहन-उद्योगस्य पारिस्थितिकीयां अधिकं सुधारं कृत्वा, अनुसन्धान-विकास-आदिषु सम्पूर्णे उद्योगशृङ्खले उद्यमानाम् प्रचारं कृत्वा "शृङ्खलां पुनः पूरयितुं, सुदृढं कर्तुं, विस्तारयितुं च" वाहन-उद्योगस्य प्रचारं कुर्वन् अस्ति । डिजाइन, वाहननिर्माणं, भागनिर्माणं, विक्रयणं च विकासस्य अवसरान् साझां कुर्वन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : काओ झेङ्ग

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया