हे यादनः - मञ्चे चपलता मञ्चात् बहिः असंख्य-पॉलिश-सत्रस्य परिणामः अस्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१० अगस्त दिनाङ्के चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य २०२४ तमस्य वर्षस्य चीनीयवैलेण्टाइन-दिवसस्य विशेषकार्यक्रमः "लाइक सेवेन् एण्ड् एन्काउण्टरिंग् मङ्गे टुडे" इति निर्धारितरूपेण आगतः । "चीनी रोमान्सस्य साक्षात्कारः" इति विषयेण सह कार्यक्रमः विशालपर्वतानां नद्यः च प्रति स्वस्य प्रेमं प्रकटयति, सजीवं स्नेहपूर्णं च रोमान्टिकचित्रं रूपरेखां ददाति, चीनीयवैलेन्टाइनदिवससंस्कृतेः अद्वितीयं आकर्षणं च दर्शयति, यत् सीसीटीवी इत्यादिषु मञ्चेषु प्रसारितं भवति .
सः यादनः, हाङ्गझौ ओपेरा एण्ड् डान्स थिएटरस्य एकः युवा नर्तकी, पुनः एकवारं सीसीटीवी मञ्चे उपस्थितः नर्तकी स्वस्य ललितेन चपलेन च मुद्रायाः सह "हैण्ड् हैण्ड्स्" इति सुइट् प्रदर्शितवान् उत्सवे सर्वेषां प्रति गहनं प्रेम, कल्पनायाः असीमितं स्थानं त्यक्त्वा।
हे यादनः हाङ्गझौ ओपेरा एण्ड् डान्स थिएटर इत्यस्य राष्ट्रियद्वितीयस्तरीयः अभिनेता द्वितीयस्तरस्य निर्देशकः च अस्ति । २००२ तमे वर्षे सः झेजियांग कलाव्यावसायिकमहाविद्यालये प्रवेशं प्राप्य २००९ तमे वर्षे हाङ्गझौ ओपेरा-नृत्य-रङ्गमण्डपे सम्मिलितवान् , सः पूर्वचीनदेशस्य षट् प्रान्तेषु एकस्मिन् नगरे च व्यावसायिकनृत्यप्रतियोगितायां प्रथमं पुरस्कारं प्राप्तवान् २०१९ तमे वर्षे सः चयनितः अभवत् २०१९ तमे वर्षे राष्ट्रियकलाकोषेण वित्तपोषिता परियोजना, तया ५ तमः "झेजियांग नृत्यपुरस्कारः" (सर्वोच्चः award for Zhejiang Dance) २०२० तमे वर्षे, १७ तमे सियोल-अन्तर्राष्ट्रीय-नृत्य-प्रतियोगितायाः स्वर्णपदकं, २०२० तमे वर्षे च १८ तमे झेजियांग-नृत्य-प्रतियोगितायाः पुरस्कारं प्राप्तम्;
मञ्चे एकं निमेषं, मञ्चात् बहिः दशवर्षं परिश्रमः। मञ्चस्य पुरतः नर्तकानां मनोहरप्रदर्शनस्य आनन्दं ग्रहीतुं प्रेक्षकाः अभ्यस्ताः सन्ति, परन्तु तेषां पर्दापृष्ठे यत् परिश्रमः स्वेदः च भवति तस्य अनुभवः अल्पाः एव अभवन् १९९० तमे दशके जन्म प्राप्य एकः युवा नर्तकः इति नाम्ना हे यादनस्य सदैव दृढता, परिश्रमः च वर्तते । मञ्चे उत्कृष्टतायाः प्रभावं साधयितुं प्रायः अभ्यासकक्षे असंख्यवारं कस्यापि क्रियायाः अभ्यासं पालिशं च कर्तव्यं भवति यत् प्रेक्षकाणां समक्षं सर्वाधिकं परिपूर्णं पक्षं दर्शयितुं सा प्रत्येकस्य पात्रस्य आन्तरिकपरिवर्तनानां विषये अपि सावधानीपूर्वकं विचारं करिष्यति . अयं सीसीटीवी चीनी वैलेण्टाइन-दिवसस्य विशेषकार्यक्रमः केवलं १० दिवसाभ्यः अधिकं समयं गृहीतवान् रिकार्डिङ्गात् पूर्वदिनपर्यन्तं, कार्यक्रमः अद्यापि निरन्तरसमायोजनस्य प्रक्रियायां आसीत्, परन्तु तदा आरभ्य final stage प्रस्तुतितः इदं प्रतीयते यत् हे यादनः अद्यापि प्रत्येकस्मिन् मञ्चे सफलतां प्राप्तुं स्वस्य अन्तःकरणीयवृत्तिम् उपयुज्यते स्म।
नृत्यं कलापूर्णं तान्त्रिकं रूपम् अस्ति । समयः परिवर्तमानः अस्ति, नृत्यस्य विषये प्रेक्षकाणां प्रेम्णः अवगमनं च निरन्तरं परिवर्तमानं वर्तते। तस्याः कृते नृत्यं न केवलं व्यावसायिककौशलं शौकं च, अपितु तस्याः जीवनमूल्यानां महत्त्वपूर्णः भागः अपि अस्ति । यद्यपि सा द्वयोः बालकयोः माता अस्ति तथापि सा अद्यापि दृढतया विश्वसिति यत् यावत् सा अद्यापि मञ्चे प्रदर्शनं कर्तुं शक्नोति तावत् सा प्रत्येकं अवसरं पोषयिष्यति, स्वस्य मूलआकांक्षेषु निष्ठावान् तिष्ठति, उत्कृष्टतायै प्रयतते, मञ्चे च अत्यन्तं चकाचौंधं प्रकाशयिष्यति इति .