समाचारं

सौन्दर्यशिक्षायाः क्षितिजं विस्तृतं कर्तुं "द क्लासिक आफ् माउंटेन्स् एण्ड् सीज" इत्यस्य उपयोगेन "केयर फ़ॉर् ग्रोथ् एण्ड् लाइट अप होप्" इति जनकल्याणकारीक्रियाकलापस्य आरम्भः अभवत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १२ अगस्त (रिपोर्टरः जू जिंग्) "केयर फ़ॉर् ग्रोथ, लाइट अप होप्" इति दानश्रृङ्खलायाः उद्घाटनसमारोहः, ग्रीष्मकालीनशिबिरस्य उद्घाटनसमारोहः च १२ दिनाङ्के बीजिंगनगरे आयोजितः। "संस्कृति + कला" इति रूपेण, एषा क्रियाकलापः पारम्परिक-चीनी-सांस्कृतिक-शास्त्रीयगीतस्य "द क्लासिक आफ् माउण्टेन्स् एण्ड् सीस्" इत्यत्र केन्द्रितः अस्ति तथा च बालकानां किशोराणां च सौन्दर्यशिक्षाक्रियाकलापानाम् एकां श्रृङ्खलां निर्वहति
अस्य आयोजनस्य मेजबानी बीजिंग-महिला-बाल-विकास-प्रतिष्ठानेन भवति, यस्य समर्थनं बीजिंग-राज्यस्वामित्वयुक्तेन सम्पत्तिनिगमेन कृतम् अस्ति, तथा च बीजिंग-विदेशीय-सांस्कृतिक-विनिमय-कम्पनी-लिमिटेड्-द्वारा आयोजितम् अस्ति क्रियाकलापानाम् श्रृङ्खलायां "पर्वतैः समुद्रैः च सह क्रीडनम्" गार्जियन फॉक्स जिओजिउ ग्रीष्मकालीनशिबिरम्, "पर्वतैः समुद्रैः च पीछा" नाटकक्रियाकलापदानयात्रा, बालसदृशस्य देशभक्तिसुलेखस्य चित्रकलायाश्च "देशभक्तिपर्वताः समुद्राः च" इति संग्रहः, "बालकाः च" इति पर्वतैः समुद्रैः सह यात्रा" श्रवणं पठनं च मजेदारं उद्यानप्रदर्शनम्।
"केयर, ग्रोथ, लाइटिंग् होप्" इति दानश्रृङ्खलायाः उद्घाटनसमारोहः ग्रीष्मकालीनशिबिरस्य उद्घाटनसमारोहः च। आयोजकेन प्रदत्तं छायाचित्रम्
उद्घाटनदिने ग्रीष्मकालीनशिबिरकार्यक्रमे युवानां प्रेक्षकाणां विशेषसमूहस्य स्वागतं कृतम् । ते लिआङ्गजियाझुआङ्गग्रामस्य, ताइहेग्रामस्य, ताहेग्रामस्य, दुजियाझुआङ्गग्रामस्य, किङ्ग्शुईनगरस्य, मेन्टौगौमण्डलस्य, याङ्गशुवानग्रामस्य, चांगशाओयिंग् मञ्चूनगरस्य च बालकाः सन्ति, येषां समर्थनं दीर्घकालं यावत् केयरिंग् उद्यमेन बीजिंगराज्यस्वामित्वयुक्तेन सम्पत्तिनिगमेन कृतम् अस्ति कालः।
ग्रीष्मकालीनशिबिरस्य क्रियाकलापाः बीजिंगसंस्कृत्या सह नाट्यस्य अनुभवं कला अन्वेषणं च सिटीवॉक् इत्यनेन सह संयोजयन्ति । प्रातःकाले बालकाः विहङ्गमविसर्जनशीलं बालानाम् अन्तरक्रियाशीलं नाटकं "पर्वतेषु समुद्रेषु च बालयात्रा: गार्जियनपशुः फॉक्स Xiaojiu" इति विमर्शात्मकं नाटकं "दर्शनं, श्रवणं, क्रीडनं, शिक्षणं, स्मृतिः च" इति बहुविधं आयामं एकीकृत्य अस्ति तदनन्तरं पूर्णं अन्तरक्रियाशीलं शिक्षणानुभवं अनुभवितुं व्यावसायिकस्य बालनाटकप्रशिक्षकस्य नेतृत्वे नाटकशिक्षाकार्यशालायां भागं गृह्णन्ति।
मनोरम विसर्जनशीलं बालानाम् अन्तरक्रियाशीलं नाटकं "बालानां पर्वतानाम् समुद्रानां च यात्रा: गार्जियन बीस्ट फॉक्स Xiaojiu"। फोटो जू जिंग द्वारा
अपराह्णे बीजिंग-संस्कृतेः कला-अन्वेषण-नगरयात्रायाः आरम्भः अभवत्, यत्र परम्परा आधुनिकता च परस्परं पूरकं भवति, तत्र बीजिंग-नगरस्य नूतनानां सांस्कृतिक-स्थलानां, बीजिंग-नगरस्य परिदृश्यस्य च आकर्षणं अनुभवन्ति स्म वाङ्गफुजिंग-मण्डले स्थितं शताब्दीपुराणं नाट्यगृहं जिक्सियाङ्ग-रङ्गमण्डपं पेकिंग-ओपेरा-नगरस्य इतिहासस्य संस्कृतिस्य च विषये ज्ञातुं "पेकिंग-ओपेरा-सौन्दर्यस्य अन्वेषणम्" इति विषय-क्रियाकलापं प्रारभते ग्रीष्मकालीनशिबिरस्य क्रियाकलापाः अगस्तमासस्य १४ दिनाङ्कपर्यन्तं भविष्यन्ति।
"Chasing Mountains and Seas" इति नाटकक्रियाकलापः नाटकनिर्देशकं नाटकशिक्षाविशेषज्ञं च ये Xunqian आमन्त्रयिष्यति यत् सः "The Classic of Mountains and Seas" इति विषये जनकल्याणव्याख्यानानां श्रृङ्खलां आयोजयितुं बीजिंग, आन्तरिकमङ्गोलिया इत्यादिषु स्थानेषु विद्यालयेषु भ्रमणं करिष्यति। related to "नाटक सृजनशीलता दृष्टि परिवर्तयति"। नाटकविषये दानव्याख्यानद्वारा वयं बालसौन्दर्यशिक्षायाः क्षितिजं विस्तृतं करिष्यामः, सांस्कृतिकशिक्षायाः सह ग्रामीणपुनरुत्थानस्य सहायतां करिष्यामः।
अस्मिन् जनकल्याणकार्यक्रमे देशे ५ तः १२ वयसः बालकानां सुलेखस्य चित्रकलायाश्च संग्रहणं कृत्वा ऑनलाइन "देशभक्तिपर्वताः समुद्रश्च" इति बालसदृशं देशभक्तिपूर्णं सुलेखं चित्रकला च संग्रहणं कृतम् आयोजनं हिमालयबालैः सह मिलित्वा "बालयात्रा·पर्वताः समुद्राः च" इति श्रवण-पठन-मनोहर-उद्यान-प्रदर्शनम् अपि करिष्यति, तथा च हिमालय-बाल-एपीपी-मध्ये "बालानां पर्वत-समुद्रयोः यात्रा" इति विषय-श्रवण-पठन-मनोहर-पार्क-क्षेत्रं निर्मास्यति | बालकान् श्रवणपठनक्षेत्राणि कथापठनक्रियाकलापाः च प्रदातुं . (उपरि)
प्रतिवेदन/प्रतिक्रिया