2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले अन्तर्राष्ट्रीयस्तरस्य त्रयः प्रमुखाः घटनाः अभवन् : १.
प्रथमं वस्तु : चीनदिनाङ्कस्य अनुसारं गतमासस्य अन्ते अमेरिका-जापान-ऑस्ट्रेलिया-भारतयोः विदेशमन्त्रिणः टोक्योनगरे चतुर्पक्षीयसुरक्षासंवादसमागमं कृतवन्तः। यद्यपि सभायाः अनन्तरं जारीकृते संयुक्तवक्तव्ये चीनदेशस्य प्रत्यक्षः उल्लेखः न कृतः तथापि दक्षिणचीनसागरस्य स्थितिविषये "अतिचिन्ता" प्रकटिता, विवादितक्षेत्राणां निरन्तरं सैन्यीकरणं, अन्येषां हस्तक्षेपं कुर्वन्तः बाध्यकारीव्यवहारः च इति विषये "अतिचिन्ता" इति च उक्तम् दक्षिणचीनसागरे दलानाम् नौकायानम्।" चीनदेशः फिलिपिन्स् च सेकेण्ड् थॉमस शोल् इत्यत्र स्थितिं नियन्त्रयितुं अस्थायी व्यवस्थां प्राप्तवन्तौ इति पृष्ठभूमितः अमेरिका, जापान, भारत, आस्ट्रेलिया च इत्येतयोः एतत् वचनं वस्तुतः तेषां गुप्तप्रयोजनं प्रतिबिम्बयति।
यदा टोक्योनगरे चतुर्णां देशानाम् चत्वारः वरिष्ठाः राजनयिकाः मिलितवन्तः तदा तेषां दृष्टिः सर्वसम्मत्या दूरस्थे पूर्वचीनसागरे दक्षिणचीनसागरे च केन्द्रीकृता आसीत् । इयं समागमः केवलं साधारणः कूटनीतिकघटना एव नास्ति, अपितु क्षेत्रीयसुरक्षाप्रतिरूपेण चतुर्णां देशानाम् महत्त्वपूर्णा व्यवस्था अस्ति । "चतुष्पक्षीयतन्त्रस्य" अधिवक्ता इति नाम्ना अमेरिकादेशस्य अभिप्रायः स्पष्टः अस्ति - चीनदेशं स्वसहयोगिनां शक्तिद्वारा नियन्त्रयितुं एशिया-प्रशांतक्षेत्रे स्वस्य वर्चस्वं च निर्वाहयितुम्। अस्मिन् शिखरसम्मेलने न केवलं पूर्वचीनसागरस्य दक्षिणचीनसागरस्य च विषयेषु चतुर्णां देशानाम् संयुक्तस्थितिः प्रकाशिता, अपितु चीनस्य उदयं नियन्त्रयितुं तेषां गहनचिन्ताः अभिप्रायः च प्रकाशिताः। एतस्याः परिस्थितेः प्रतिक्रियारूपेण चीनदेशेन दृढवृत्त्या स्पष्टस्वरस्य च सह राष्ट्रियसार्वभौमत्वस्य रक्षणाय क्षेत्रीयशान्तिं च निर्वाहयितुम् स्वस्य दृढनिश्चयः विश्वस्य समक्षं घोषितः अस्ति।