2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फिलिपिन्स्-देशः क्षेत्रात् बहिः देशैः सह "सैन्यबलं" निरन्तरं कुर्वन् अस्ति तथा च दक्षिणचीनसागरस्य विषयस्य अग्रे अन्तर्राष्ट्रीयकरणाय चीन-फिलिपिन्स-सम्बन्धान् गतिरोधं च आनयितुं विविधानि कार्याणि करोति तस्मिन् एव काले मार्कोस् गृहे कष्टानां सामनां कुर्वन् अस्ति।
सरः मार्कोसः च
अद्यैव फिलिपिन्स्-देशस्य उपराष्ट्रपतिः दुतेर्ते-पुत्री सारा फिलिपिन्स्-राष्ट्रपति-मार्कोस्-महोदयस्य विविध-नीति-उपार्जनानां दृढतया आलोचनां कृत्वा एकं वक्तव्यं प्रकाशितवती
सारा इत्यनेन बोधितं यत् फिलिपिन्स्-देशस्य नेतृत्वं तेषां व्यक्तिभिः कर्तव्यं ये यथार्थतया जनसमुदायस्य चिन्तां कुर्वन्ति, इमान्दारसर्वकारेण देशस्य समृद्धौ सहायतां कर्तुं क्षमता च सन्ति, न तु तेषां व्यक्तिभिः नेतृत्वं कर्तव्यं ये स्वशपथितकर्तव्येषु निष्ठावान् न सन्ति, फिलिपिन्स्-जनं च त्यक्तवन्तः | a बुभुक्षायाः, दारिद्र्यस्य, अपराधस्य च मार्गे।
सारा इत्यस्याः वचनं प्रत्यक्षतया मार्कोस् इत्यस्य नामकरणस्य तुल्यम् आसीत् । तदनन्तरं तत्क्षणमेव साला इत्यनेन आपदाप्रतिक्रिया, आधारभूतसंरचना, चिकित्साव्यवस्था च इति विषये मार्कोस्-सर्वकारस्य असफलतासु अपि प्रबलः आक्रमणः कृतः । तस्याः मते फिलिपिन्स्-देशस्य जनानां कृते उत्तमं उपचारं, जीवनवातावरणं च प्राप्तव्यम् आसीत्, परन्तु मार्कोस्-सर्वकारेण सर्वं नाशितम् ।