2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलविरुद्धं प्रतिकारं कर्तुं इरान् प्रतिज्ञां कृत्वा दशदिनाधिकं गतम्, यद्यपि इजरायल्-देशस्य अतीव कठोरः मनोवृत्तिः अस्ति तथा च प्रतिकारं प्राप्तुं पूर्वं इरान्-देशे आक्रमणं करिष्यति इति दावान् अकरोत्, वस्तुतः यत् आक्रमणं न करोति तस्य सम्मुखे ज्ञातव्यं कदा भविष्यति, अद्यापि अहं बहु असहजः अभवम्।
(ईराणस्य कार्यवाहकविदेशमन्त्री बघेरी) २.
विगतदिनेषु इजरायल्-देशः पुनः इरान्-देशे आक्रमणस्य समयस्य विषये अनुमानं कृतवान् ।
इजरायलस्य मतं यत् इदानीं यदा पेरिस् ओलम्पिकं समाप्तम् अस्ति, तदा अमेरिकादेशः मध्यपूर्वस्य अन्यैः देशैः सह मिलित्वा प्यालेस्टाइन-इजरायल-देशयोः युद्धविराम-सम्झौतेः वार्ता अस्मिन् मासस्य १५ दिनाङ्के आरभ्यत इति अपेक्षा अस्ति, १२ तमे, १३ तमे च वार्षिकं यहूदी मन्दिरविनाशदिनानि।"अतः एतयोः दिवसयोः अन्तः इरान्-देशस्य इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं बहु सम्भावना वर्तते ।
आक्रमणस्य रूपस्य विषये इजरायल्-अमेरिका-देशयोः अनुमानं कृतं यत्, इरान्-देशः अस्मिन् वर्षे एप्रिल-मासस्य समानं रणनीतिं स्वीकुर्यात्, यत् इजरायल्-देशं पूर्वमेव सूचयित्वा इराणस्य मुख्यभूमितः बहूनां क्षेपणास्त्र-ड्रोन्-इत्यस्य प्रक्षेपणं करणीयम्, परन्तु क्षतिं न कृत्वा।परन्तु आक्रमणस्य व्याप्तिः पूर्वापेक्षया बृहत्तरः भवितुम् अर्हति, लेबनानदेशस्य हिजबुल-सङ्घः अपि अत्र सम्मिलितः भवितुम् अर्हति ।
परन्तु अस्मिन् विषये इरान्-देशः एतावत् "चिन्ताः" न दृश्यते ।इजरायल्-देशेन पूर्वानुमानितः समयः आगतः इति दृष्ट्वा इरान्-देशः अद्यापि किमपि कार्यं न कृतवान्, प्रासंगिकं वचनं अपि न कृतवान् ।