समाचारं

पुटिन् वास्तवमेव कार्यवाहीम् अकरोत्! अन्यः "बृहत् मत्स्यः" गृहीतः, विवरणं च उजागरितम्, जनमतं पूर्णतया विस्फोटितवान्!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेफरेंस न्यूज नेटवर्क् इत्यनेन ज्ञापितस्य एसोसिएटेड् प्रेस इत्यस्य अनुसारं अद्यैव रूसदेशेन शीर्षसैन्यनेतृत्वस्य विरुद्धं बृहत्परिमाणे "सशक्तेः दुरुपयोगः" अन्वेषणे सैन्यविषयपार्कस्य निदेशकः रक्षाविभागस्य वरिष्ठः अधिकारी च "धोखाधड़ी" इति विषये गृहीतौ। आरोपः । समाचारानुसारं कदाचित् रूसस्य “सैन्य डिज्नी” इति उच्यमानः पैट्रियट् पार्कः २०१५ तमे वर्षे उद्घाटितः । रूसस्य संघीय अन्वेषणसमित्या उक्तं यत् उद्याननिदेशकः व्याचेस्लाव अखमेदोवः रक्षामन्त्रालयस्य अधिकारी व्लादिमीर् शेस्टेरोवः च गृहीतौ। रूसी संघीय अन्वेषणसमितिः रूसस्य सर्वोच्चः आपराधिक अन्वेषणसंस्था अस्ति । समितिः अवदत् यत् एतयोः युगलयोः उद्यानस्य कृते सर्वकारीयवित्तपोषणस्य दुरुपयोगः कृतः इति शङ्का अस्ति।

अधुना एव रूसीसेनायाः प्रमुखस्य आपूर्तिकर्तायाः प्रमुखः पावलोवः धोखाधड़ीयाः आरोपेण निरुद्धः अभवत् । तस्मिन् समये पावलोवः यस्याः कम्पनीयाः उत्तरदायी आसीत्, सा रूसी रक्षामन्त्रालयेन सह प्रायः ६२५ मिलियनरूबलमूल्यानां सर्वकारीयसन्धिं कृत्वा सेनायाः कृते प्रसाधनसामग्रीपुटस्य आपूर्तिं कर्तुं आरब्धा तदनन्तरं पावलोवस्य तथाकथितसहकारिणः तेषां नियन्त्रितभौतिकउद्योगानाम् माध्यमेन निर्मातृभ्यः आवश्यकानि उपकरणानि क्रीतवन्तः, तानि च रूसी रक्षामन्त्रालयाय अत्यन्तं उच्चमूल्येन पुनः विक्रीतवन्तः अन्वेषणदत्तांशैः ज्ञायते यत् वर्षत्रयाधिकेषु अस्य अनुबन्धस्य फलस्वरूपं रूससर्वकारस्य आर्थिकहानिः अभवत्, यस्य मूल्यं ४० कोटिरूबलं यावत् अभवत्, येन रूसस्य रक्षामन्त्रालयस्य राष्ट्रियसबजटस्य च महती क्षतिः अभवत्

बहुकालपूर्वं पुटिन् इत्यनेन "राष्ट्रीयनायकः" इति उपाधिं प्राप्तवान् रूसस्य पूर्वः उपरक्षामन्त्री बुल्गाकोवः भ्रष्टाचारस्य कारणेन गृहीतः अस्ति। रूसस्य उपरक्षामन्त्री इवानोवस्य गृहीतस्य, एप्रिलमासे अलेक्जेण्डर् फोमिन् इत्यस्य निरोधस्य च अनन्तरं, मेमासे च रूसस्य रक्षामन्त्रालयस्य आदेशगारण्टीविभागस्य निदेशकस्य वर्टेरेत्स्की इत्यस्य, रक्षामन्त्रालयस्य अन्यः उच्चस्तरीयः अधिकारी गृहीतस्य च अनन्तरं भ्रष्टाचारस्य आरोपः कृतः आसीत्। रूसी रक्षामन्त्रालयस्य पूर्वोपमन्त्री बुल्गाकोवः भ्रष्टाचारस्य शङ्केन गृहीतः आसीत् सः एकदा घटमूल्येन सैनिकेभ्यः न्यूनमूल्येन न्यूनगुणवत्तायाः च सैन्यराशनं प्रदत्तवान् । पुटिन् उक्तवान् यत् भ्रष्टाधिकारिणः तेषां पदं योग्यतां वा न कृत्वा दण्डः प्राप्स्यति इति एतत् कार्यं भ्रष्टाचारविरुद्धं युद्धं कर्तुं रूसस्य दृढनिश्चयं दर्शयति।