समाचारं

चीन-भारत-सम्बन्धेन हिम-विच्छेदः! भारतेन चीनदेशस्य प्रति दृष्टिकोणः परिवर्तितः, चीनदेशः सार्वजनिकरूपेण तेभ्यः धन्यवादं दत्तवान्, अमेरिकादेशः च सर्वथा चिन्तितः आसीत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवायाः अनुसारं चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अद्यैव नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्। एकः संवाददाता पृष्टवान् - समाचारानुसारं भारतीयनौसेना, तट रक्षकदलेन च अद्यैव मुम्बई-नगरस्य समीपे जले आकस्मिकरूपेण घातितं चीनीयं नाविकं उद्धारयित्वा घातितान् चिकित्सायै चिकित्सालयं प्रेषितवन्तः। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ? प्रवक्ता लिन् जियान् अवदत् यत् - अद्यैव मुम्बई-नगरस्य समीपे जले जहाज-सञ्चालनं कुर्वन् चीन-देशस्य एकः चालकदलः आकस्मिकतया घातितः अभवत् सः भारतीयपक्षतः समये एव उद्धारं चिकित्सां च प्राप्तवान् सः सम्प्रति स्थिरः अस्ति, सः स्वस्थः भवितुम् चीनदेशं प्रत्यागतवान् चीनदेशः प्रासंगिकभारतीयविभागानाम्, कर्मचारिणां च हार्दिकं आभारं प्रकटयति ये अनेकानि कष्टानि अतिक्रान्तवन्तः, मानवीयराहतकार्यं च कृतवन्तः।

अधुना यद्यपि भारतेन अस्माभिः सह किमपि सारभूतं "युद्धं" न कृतम् तथापि अन्तर्राष्ट्रीयसमुदाये चीनदेशसम्बद्धेषु अन्तर्राष्ट्रीयसम्मेलनेषु च "कदाचित् अस्मात् दूरं तिष्ठति, कदाचित् अस्माकं समीपं आगच्छति" इति मनोवृत्तिः दर्शिता अस्ति सीमाविषयेषु केभ्यः द्वन्द्वेभ्यः मोदी एससीओ-सभायां न उपस्थितः; accusing us Didn't invite it... द्रष्टुं शक्यते यत् मोदी अस्माकं तलरेखायाः निरन्तरं परीक्षणं कुर्वन् किञ्चित् प्रकारस्य "प्रत्याख्यानस्य स्वागतस्य च" रणनीतिं ज्ञातवान् इव दृश्यते। अस्मिन् समये भारतेन अन्ततः कार्यं कृतम्, तत् च "प्रोत्साहनात्मकं" कार्यं न, अपितु मैत्रीपूर्णं उद्धारम् आसीत् ।

भारतस्य साहाय्यहस्तः तस्य मानवीयभावनाम् प्रदर्शयति, तस्य प्रति चीनस्य कृतज्ञता अपि हिमभङ्गः अस्ति । मोदी इत्यस्य प्रधानमन्त्रीरूपेण प्रथमद्वयकार्यकालस्य कालखण्डे सः सर्वदा चीनदेशस्य विषये कठोरः आसीत् । तथा चीन-भारतसम्बन्धाः अल्पकालीनरूपेण स्थिराः न भविष्यन्ति। परन्तु एतत् परिवर्तनं विहाय अद्यैव भारतेन चीनदेशस्य प्रति सद्भावना दर्शिता । जुलैमासे चीन-भारतयोः विदेशमन्त्रीद्वयं मिलितवन्तौ प्रथमवारं एससीओ-शिखरसम्मेलनस्य समये आसीत्, भारतीयविदेशमन्त्री सुब्रह्मण्यमजयशंकरः च सभायां भागं ग्रहीतुं अवनतिम् अकरोत् । अधुना एव लाओस्-राजधानी-विएन्टियान्-नगरे आयोजितायां पूर्व-एशिया-विदेशमन्त्रि-समागम-श्रृङ्खलायां विदेशमन्त्री वाङ्ग-यी-जयशङ्कर-योः पुनः मिलनं जातम् ।