2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतदिनद्वये मया दृष्टाः बहवः जनाः कुर्स्क-युद्धक्षेत्रे रूसीसेनायाः द्वयोः शक्तिशालिनः विमानबम्बयोः उपयोगं कुर्वन्ति इति कथयन्ति, एकः FAB-3000, अन्यः ODAB-500 इति एतयोः विमानबम्बयोः विषये अन्तर्जालद्वारा चर्चा अतिशयोक्तिपूर्णा अस्ति, तेषां मूल्याङ्कनं च ध्रुवीकृतम् अस्ति । अपरं तु एकदा एतौ विमानबम्बौ मुक्तौ भवतः तदा युक्रेन-सेना तत् सहितुं न शक्नोति, रूस-देशः च अवश्यमेव विजयं प्राप्स्यति । अन्यः अत्यन्तं सिद्धान्तः अस्ति यत् रूसीसेना तत् अधिकं सहितुं न शक्नोति स्म, अपि च विमानबम्बं, शक्तिशालिनः शस्त्राणि च आनयत् ये पेटीतलं स्थापितानि आसन्
अद्य अहम् अस्य विषयस्य विषये अतिशयोक्तिरूपेण वदामि। प्रथमं वदामः यत् रूसीविमानबमप्रहाराः किमर्थं बहुधा मीडिया-माध्यमेषु दृश्यन्ते इति । वयं वदामः यत् अस्मिन् समये युक्रेनदेशस्य आक्रमणं दीर्घसीमायां दुर्बलस्थानानि अन्विष्य प्रवेशः भवति। इदं प्रतीयते यत् एषः बिन्दुः वस्तुतः दुर्बलः अस्ति, अत्र रूसस्य सैन्यनियोजनं खलु गम्भीररूपेण अपर्याप्तम् अस्ति। यतः सैनिकाः गम्भीररूपेण अपर्याप्ताः सन्ति, अग्निशक्तिः अपि अपर्याप्तः अस्ति । अन्यस्थानानि पश्यामः यदा रूसीसेना युक्रेनसेनायाः विरुद्धं युद्धं कुर्वती अस्ति तदा तेषां अग्निशक्तेः मेरुदण्डः का अस्ति? अग्निशक्तिः मेरुदण्डः बृहत्-कैलिबर् १५५ मि.मी. परन्तु अस्मिन् स्थाने पूर्वसैनिकनियोजनम् अतीव दुर्बलम् आसीत् इति कारणतः स्पष्टतया एतादृशाः तोपशस्त्राणि अत्यल्पानि वा नासीत् । अधुना यदि युक्रेनदेशः सहसा अस्मान् आह्वयति तर्हि अस्माभिः किं कर्तव्यम् ?
Sohu Video APP डाउनलोड करें
३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति