समाचारं

इजरायल्-देशेन १९ लक्षं जनानां निष्कासनस्य आदेशः दत्तः, परन्तु इरान्-देशः ४८ घण्टाभिः अन्तः एव कार्यवाहीम् अकरोत्? अहं प्रथमं चीनदेशं आहूतवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा इजरायल-रक्षासेना गाजा-पट्टिकायां नित्यं "निष्कासन-आदेशान्" निर्गन्तुं आरब्धवन्तः, तदा आरभ्य खान-यूनिस्-राफाह-क्षेत्रयोः १९ लक्षं निवासिनः पलायनस्य अनन्तमार्गे सन्ति

सप्ताहद्वयात् न्यूनेन समये निवासिनः पुनः पुनः स्वगृहाणि परित्यज्य तथाकथित "मानवताक्षेत्रेषु" स्थानान्तरणं कर्तुं बाध्यन्ते ।. कथं एतत् "मानवतावादी" ?

किं भवन्तः कल्पयितुं शक्नुवन्ति?स्वगृहे एव निवासः एव अत्यन्तं मूलभूतः सुरक्षाभावः इति कल्प्यते। परन्तु गाजा-देशस्य जनानां कृते गृहं सुरक्षितं आश्रयस्थानं न भवति, अपितु कदापि नष्टं कर्तुं शक्यते इति लक्ष्यं भवति ।

साक्षात्कारार्थी महाफालीहः असहायरूपेण अवदत् यत्, "अहं पुनर्निर्माणे भागं ग्रहीतुं एव गृहं प्रत्यागतवान्। एकसप्ताहात् न्यूनेन समये मम जीवनं रक्षितुं मया निरन्तरं विस्थापितः भवितुम् अर्हति, एतादृशाः वचनानि कस्यचित् व्यक्तिस्य मुखात् आगतानि।न केवलं दुःखदः, क्रुद्धः अपि अस्ति।

साधारणजनानाम् कृते एतत् कीदृशं अत्यन्तं असामान्यं अपमानं दुःखं च अस्ति तेषां कृते इजरायलस्य "निष्कासनस्य आदेशः" "प्रदर्शनम्" इव अस्ति।यदि भवन्तः न गच्छन्ति तर्हि भवन्तः कदापि हमास-बम्बैः मारिताः भवितुम् अर्हन्ति यदि भवन्तः गच्छन्ति तर्हि भवन्तः अद्यापि जीवितस्य सम्भावनाः भवितुम् अर्हन्ति ।

पूर्वदिशि संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था (UNRWA)9 इत्यनेन प्रकाशितस्य सांख्यिकीयप्रतिवेदनस्य अनुसारं गाजापट्टे १९ लक्षं जनाः बलात् विस्थापिताः अभवन्, येन अस्मिन् क्षेत्रे कुलजनसंख्यायाः ९०% भागः अस्ति कल्पयतु सः दृश्यः कीदृशः अस्ति ?