2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के देशस्य प्रथमस्य बृहत्-परिमाणस्य एसी-उत्तेजन-चर-गति-पम्प-युक्तस्य भण्डारण-एककस्य हेबेई-फेङ्गनिङ्ग-पम्पड्-भण्डारण-विद्युत्-स्थानकस्य यूनिट् १२ १५ दिवसीयं परीक्षण-सञ्चालनं सफलतया सम्पन्नं कृत्वा विद्युत्-उत्पादनार्थं आधिकारिकतया कार्यान्वितम्
फेङ्गनिङ्ग-पम्प-भण्डारण-विद्युत्-स्थानकं हेबे-प्रान्तस्य चेङ्गडे-नगरे लुआन्हे-नद्याः मुख्यधारायां स्थितम् अस्ति
अस्मिन् विद्युत्केन्द्रे १२ पम्पयुक्ताः भण्डारण-एककाः सन्ति येषां एक-क्षमता ३,००,००० किलोवाट्-मात्रा अस्ति, येषु १० स्थिर-गति-एककाः, २ च परिवर्तन-गति-एककाः च चीनदेशे प्रथमवारं प्रयुक्ताः सन्ति पारम्परिकनियत-गति-एककानां तुलने, अस्मिन् समये उत्पादनं स्थापितं चर-गति-एककं निश्चित-परिधि-मध्ये परिभ्रमण-वेगं परिवर्तयितुं शक्नोति तथा च जल-पम्प-शक्तिं समायोजयित्वा जाल-निर्देशानां प्रति लचीलतया शीघ्रं च प्रतिक्रियां दातुं शक्नोति, अतः पम्प-भण्डारण-विद्युत्-स्थानकस्य वर्धनं करोति जालभारस्य अनुकूलतां प्राप्तुं लचीला समायोजनक्षमता तथा जालभारस्य स्थिरतां वर्धयति।
हेबेई फेंगनिङ्ग पम्पेड स्टोरेज कंपनी लिमिटेड् इत्यस्य यांत्रिकविद्युत्विभागस्य निदेशकः चेन् लेईः : फेङ्गनिङ्गविद्युत्स्थानकस्य यूनिट् १२ इत्यस्य चालूकरणेन चीनदेशे बृहत्परिमाणेन चर-गति-पम्प-भण्डारण-इकायानां अनुप्रयोगे अन्तरं पूरितम् अस्ति , चर-गति-एककानां भविष्यस्य प्रचारार्थं संचितः अनुभवः, तथा च सम्बन्धितक्षेत्रेषु प्रौद्योगिकी-संशोधनं प्रवर्धितवान् , नवीन-विद्युत्-प्रणालीनां निर्माणं प्रवर्धयितुं महत् महत्त्वम् अस्ति