समाचारं

कुर्स्कप्रदेशे २८ बस्तयः युक्रेनसेनायाः नियन्त्रणे सन्ति! पुटिन् - सर्वोच्चप्राथमिकता युक्रेनदेशस्य सेनायाः रूसीक्षेत्रात् बहिः निष्कासनम् अस्ति! चीनदेशस्य विदेशमन्त्रालयेन प्रतिक्रिया दत्ता

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआङ्ग शेङ्ग इत्यनेन सम्पादितम्

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत्,कुर्स्क-प्रान्तस्य कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति

सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः सन्ति ।कृष्णःसैन्यप्रहारैः राज्ये १२ नागरिकाः मृताः, १२१ जनाः घातिताः च अभवन्

रूसस्य बेल्गोरोड् ओब्लास्ट्-सर्वकारेण 12 अगस्त 2017 दिनाङ्के घोषिता सूचनानुसारम् ।सीमाक्षेत्रे युक्रेन-सेनायाः "क्रियाकलापानाम्" कारणात् राज्यस्य क्रास्नोयारुज्स्की-मण्डलस्य ११,००० निवासिनः सफलतया निष्कासिताः सन्ति

१२ दिनाङ्के बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन पुटिन् इत्यस्मै निवेदितं यत् राज्यस्य सम्प्रति सीमाक्षेत्रेषु सर्वाधिकं कठिना स्थितिः अस्ति ।शेबेकिनो५०% तः ७०% यावत् स्थानीयनिवासिनः प्रस्थिताः

सीसीटीवी इन्टरनेशनल् न्यूज् इति पत्रिकायाः ​​समाचारः अस्ति यत् अद्य (12 अगस्त) रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्य स्थितिविषये एकां समागमं कृतवान्।पुटिन् इत्यनेन "अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूसी-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं" इति बोधितम् । पुटिन् अवदत् यत्, "युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते" इति ।