2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुआङ्ग शेङ्ग इत्यनेन सम्पादितम्
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत्,कुर्स्क-प्रान्तस्य कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति。
सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः सन्ति ।कृष्णःसैन्यप्रहारैः राज्ये १२ नागरिकाः मृताः, १२१ जनाः घातिताः च अभवन्。
रूसस्य बेल्गोरोड् ओब्लास्ट्-सर्वकारेण 12 अगस्त 2017 दिनाङ्के घोषिता सूचनानुसारम् ।सीमाक्षेत्रे युक्रेन-सेनायाः "क्रियाकलापानाम्" कारणात् राज्यस्य क्रास्नोयारुज्स्की-मण्डलस्य ११,००० निवासिनः सफलतया निष्कासिताः सन्ति。
१२ दिनाङ्के बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन पुटिन् इत्यस्मै निवेदितं यत् राज्यस्य सम्प्रति सीमाक्षेत्रेषु सर्वाधिकं कठिना स्थितिः अस्ति ।शेबेकिनो,५०% तः ७०% यावत् स्थानीयनिवासिनः प्रस्थिताः。
सीसीटीवी इन्टरनेशनल् न्यूज् इति पत्रिकायाः समाचारः अस्ति यत् अद्य (12 अगस्त) रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्य स्थितिविषये एकां समागमं कृतवान्।पुटिन् इत्यनेन "अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूसी-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं" इति बोधितम् । पुटिन् अवदत् यत्, "युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते" इति ।