2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, १२ अगस्त (सिन्हुआ) व्यापकविदेशीयमाध्यमेन १२ तमे दिनाङ्के ज्ञापितं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये एकां समागमं कृतवान् यत् रूसस्य रक्षामन्त्रालयेन "शत्रुं शत्रुं देशस्य क्षेत्रात् बहिः निष्कासितव्यम् इति क्षेत्र।"
आँकडा मानचित्र : पुटिन्।
रूसी स्पूतनिक न्यूज इत्यस्य अनुसारं १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क् ओब्लास्ट् इत्यस्य स्थितिविषये एकां समागमं कृतवान्। पुटिन् इत्यनेन सूचितं यत्, "पश्चिमदेशः युक्रेनदेशस्य आडम्बरेण अस्माभिः (रूसदेशं) युद्धं करोति" इति ।
पुटिन् अवदत् यत्, “(रूसी) रक्षामन्त्रालयस्य सम्मुखे शीर्षकार्यं निःसंदेहं अस्ति यत् अस्माकं क्षेत्रात् शत्रुं युद्धं कृत्वा निष्कासयितुं सीमारक्षासेवाभिः सह मिलित्वा देशस्य सीमानां विश्वसनीयं रक्षणं सुनिश्चितं कर्तुं च।”.
पुटिन् इत्यनेन अपि उक्तं यत् कीव-नगरस्य उत्तेजनानाम् अभावेऽपि रूसीसैनिकाः अद्यापि सम्पूर्णे सम्पर्करेखायां अग्रे गच्छन्ति । "शत्रुः यथायोग्यं प्रतिआक्रमणं प्राप्स्यति, रूसस्य पूर्वं सर्वाणि लक्ष्याणि प्राप्तानि भविष्यन्ति।"
रूसी उपग्रहजालेन ज्ञापितं यत् अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः सहस्रसैनिकैः सह "कुर्स्क-प्रान्तस्य क्षेत्रं कब्जायितुं" आक्रमणं कृतवन्तः
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १० दिनाङ्के स्वीकृतवान् यत् युक्रेनदेशस्य सेना युक्रेनदेशेन सह रूसीसीमाराज्ये कुर्स्क् इत्यत्र सैन्यकार्यक्रमं कुर्वती अस्ति।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अस्मिन् समये युक्रेन-सेनायाः रूसीक्षेत्रे अग्रिमः २०२२ तमस्य वर्षस्य फरवरी-मासात् आरभ्य युक्रेन-देशेन कृतेषु अनेकेषु सीमापार-आक्रमणेषु बृहत्तमः भवितुम् अर्हति रूसीसेना युक्रेनदेशस्य कार्याणि वायुप्रहारैः, रॉकेट्, तोपैः च प्रतिक्रियां दत्तवती ।
रूसीमाध्यमेषु उक्तं यत् रूसस्य कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् च प्रदेशेषु "आतङ्कवादविरोधी अवस्था" इति घोषितम् अस्ति । TASS इत्यनेन अपि १२ दिनाङ्के निवेदितं यत् बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन राज्यस्य केषाञ्चन क्षेत्राणां निष्कासनस्य घोषणा कृता ।
तदतिरिक्तं रूसस्य रक्षामन्त्रालयस्य नवीनतमवार्तायां उक्तं यत् कुर्स्क्-दिशि युद्धे कीव-देशे १६०० तः अधिकाः सैनिकाः हारिताः, युक्रेन-देशस्य ३२ टङ्काः च नष्टाः अभवन्
रूसीस्पुतनिक-जालपुटेन अपि पुटिन्-इत्यस्य उद्धृत्य उक्तं यत् युक्रेन-सेनायाः रूसी-क्षेत्रे निरन्तरं गमनम् अवरुद्धम् अस्ति ।