2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के सायं जियांग्सी कॉपर (६००३६२.एसएच) इत्यस्य सहायककम्पनी हेङ्गबाङ्ग् कम्पनी लिमिटेड् (००२२३७.एसजेड्) इत्यनेन घोषितं यत् अद्यैव कम्पनीयाः गलने कम्पनीयाः पार्श्वतः उड्डीयमानस्य भट्ट्याः ताम्रस्य आउटलेट् अचानकं सिञ्चति , स्थले जनानां चोटं जनयति । दुर्घटनायाः अनन्तरं कम्पनी तत्क्षणमेव उद्धारकार्यं कर्तुं आपत्कालीनयोजनां प्रारब्धवती, आहतानाम् उपचारार्थं च शीघ्रमेव चिकित्सालयं प्रेषितवती।
हेङ्गबाङ्ग कम्पनी लिमिटेड् इत्यनेन उक्तं यत् घोषणायाः तिथौ यावत् त्रयः कर्मचारिणः अस्पताले प्रवेशकाले मृताः सन्ति;
सम्प्रति दुर्घटनाकारणं मृत्युकारणं च अद्यापि अग्रे विश्लेषणं अन्वेषणं च क्रियते ।
घोषणायाम् अधुना यावत् शाण्डोङ्ग-प्रान्तीयजनसर्वकारेण अन्वेषणदलस्य स्थापना कृता अस्ति यत् अद्यापि अस्य दुर्घटनायाः विषये दुर्घटना-अनुसन्धान-प्रतिवेदनं, तत्सम्बद्धानि निबन्धन-मतानि च न प्राप्तानि। दुर्घटनाजन्यस्य प्रत्यक्षस्य आर्थिकहानिस्य सम्यक् पूर्वानुमानं कर्तुं अस्थायीरूपेण असमर्था अस्ति ।
दुर्घटनायाः अनन्तरं उपर्युक्तगलनकम्पनी सुधारणार्थं उत्पादनं स्थगितवती, अन्वेषणविभागेन निष्कर्षं निर्गत्य सुधारणस्वीकारः समाप्तः भवति ततः परं पुनः उत्पादनं आरभेत।
दुर्घटनायाः प्रभावस्य विषये घोषणायाम् उक्तं यत् २०२३ तमे वर्षे स्मेल्टिङ्ग् कम्पनी १ इत्यस्य परिचालन-आयः १३,०९०.९४२२ मिलियन-युआन् आसीत्, यत् कम्पनीयाः समेकित-सञ्चालन-आयस्य १९.९६% भागं भवति; कम्पनीयाः शुद्धलाभस्य १९.५२% भागः, कम्पनीयाः समेकित-एट्रिब्यूटेबल-सूचीकरणस्य १९.५२% भागः अस्ति ।