समाचारं

हुआङ्ग ज़िजियाओ इत्यस्य अशोभनचलच्चित्रप्रकरणे ४१ नूतनाः पीडिताः सन्ति, कनिष्ठः केवलं ११ वर्षीयः अस्ति सः प्रश्नानाम् उत्तरं दातुं बौद्धमणिधारी न्यायालये उपस्थितः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य कलाकारस्य हुआङ्ग जिजियाओ इत्यस्य यौन-उत्पीडनस्य प्रकरणं निरन्तरं प्रचलति, तस्य गृहात् च पुलिसैः ४१ नाबालिग-वीडियाः प्राप्ताः ।

अगस्तमासस्य १२ दिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालये ७ नाबालिग-चलच्चित्रेषु हुआङ्ग-जिजियाओ-इत्यस्य प्रकरणं पुनः उद्घाटितम् ।

पुलिसेन सूचितं यत् प्रकरणे जप्तसाक्ष्येषु हुआङ्ग जिजियाओ इत्यस्य न केवलं नाबालिगानां ७ यौनप्रतिमानि सन्ति, अपितु ४१ नाबालिगपीडितानां यौनप्रतिमानि अपि प्राप्तानि इति ज्ञातम्, यत् अभियोजनपक्षस्य व्याप्तेः अपेक्षया बहु बृहत् आसीत्

गतवर्षस्य जूनमासे ५२ वर्षीयः हुआङ्ग जिजियाओ इत्यस्य गृहे यूएसबी फ्लैशड्राइव् इत्यत्र बहुसंख्याकाः अशोभनानि भिडियाः प्राप्ताः, येषु सप्त नाबालिगानां गुप्तरूपेण गृहीताः आसन्।

हुआङ्ग जिजियाओ अपराधं स्वीकृतवान्, तस्य सद्वृत्तिः च आसीत् यत् सः तत् अन्तर्जालतः अवतरणं कृतवान् प्रथमविचारे सः १२ लक्षं एनटी-डॉलर् दण्डितः अभवत्, १२०० शब्दानां स्वीकारपत्रं च लिखितवान् ।

अस्मिन् वर्षे एप्रिलमासे अन्यया महिलायाः आरोपः आसीत् यत् सः १७ वर्षीयायाः उपरि आक्रमणं कृतवान् इति पक्षद्वयस्य निजीनिपटनस्य अनन्तरं नाबालिग-वीडियो-धारणस्य पूर्वदण्डः अतीव लघुः आसीत्, येन जन-असन्तुष्टिः, उद्योगे बहवः कलाकाराः च उत्पन्नाः निन्दां प्रकटितवान्।

अस्मिन् वर्षे जूनमासे न्यायालयेन जनमतस्य दबावेन पुनर्विचारस्य अनुमोदनं कृतम् अप्रत्याशितरूपेण यदा हुआङ्ग ज़िजियाओ १५ जुलै दिनाङ्के न्यायालये उपस्थितः अभवत् तदा सः स्वस्य स्वीकारं परिवर्त्य अपराधबोधं न कृतवान् अधुना ४१ अधिकाः नाबालिगाः भिडियाः उत्खनिताः सन्ति, यत् वास्तवतः एकः... अतिरिक्त अपराध।

प्रतिवेदने दर्शितं यत् ४१ पीडितानां मध्ये सर्वेषां आयुः १८ वर्षाणाम् अधः आसीत्, कनिष्ठा केवलं ११ वर्षीयः आसीत्, केचन बालिकाः प्राथमिकविद्यालयात् एव स्नातकपदवीं प्राप्तवन्तः, प्रतिक्रियारूपेण च अभियोजकस्य आरोपः, हुआङ्ग जिजियाओ अगस्त १२ अपराह्णे अवदत् रक्षणे प्रकटयन्तु।

१२ दिनाङ्के सायं ४ वादने प्रकरणस्य श्रवणं भविष्यति, जिला अभियोजककार्यालये च बहूनां मीडियानां प्रतीक्षा भविष्यति।

हुआङ्ग ज़िजियाओ न्यायालयस्य सत्रस्य दशनिमेषपूर्वं यावत् न दर्शितवान् सः अद्यापि श्यामनीलवर्णीयं शर्टं, श्वेतटोपीं, मुखौटं च धारयति स्म, हस्ते बौद्धमणिभिः सह सः संवाददातृणां प्रश्नानाम् उत्तरं न दत्त्वा न्यायालयं प्रति त्वरितवान्।

ज्ञायते यत् हुआङ्ग ज़िजियाओ इत्यनेन पूर्वं अन्तर्जालतः एतानि भिडियानि डाउनलोड् कृताः इति दावान् अकरोत्, परन्तु कानूनी अवगमनस्य अभावात् सः तान् USB फ्लैशड्राइव् इत्यत्र संग्रहयति स्म तथापि तस्य पत्नी गर्भवती अभवत्, तस्य पुत्री हुआङ्ग् इत्यस्याः जन्मनः अनन्तरं च जिजियाओ अन्तर्जालतः नाबालिगानां अशोभनानि भिडियोनि डाउनलोड् कुर्वन् आसीत्, यत् विकृतं शौकं कृतवान्, येन नेटिजनाः स्वपुत्र्याः स्वस्थवृद्धेः चिन्तां कुर्वन्ति स्म ।

कथ्यते यत् हुआङ्ग जिजियाओ, मेङ्ग गेङ्गरु च १९ वर्षाणि यावत् विवाहितौ, तस्याः पतिः काण्डे संलग्नः इति कारणतः मेङ्ग गेङ्गरु इत्यस्याः अभिनयवृत्तिः अपि स्थगितवती , परन्तु मेङ्ग गेङ्गरुः भर्त्रा सह आनन्दं दुःखं च साझां कर्तुं आग्रहं कृतवती ।