समाचारं

"पोस्ट-७०" ली जिजुन् शेन्झेन् स्टॉक एक्सचेंजस्य महाप्रबन्धकः अस्ति तथा च पूंजीबाजारे अनेकेषु उष्णविषयेषु उक्तवान् अस्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थले घोषितं यत् अद्यैव चीन-प्रतिभूति-नियामक-आयोगस्य पार्टी-समित्या निर्णयः कृतः यत्, कामरेड् ली-जिजुन्-इत्यस्य पार्टी-समितेः उपसचिवः, शेन्झेन्-स्टॉक-एक्सचेंजस्य महाप्रबन्धकः च नियुक्तः भविष्यति

ली जिजुन् १९७० तमे दशके जन्म प्राप्य समृद्धः विविधः च कार्यवृत्तान्तः अस्ति । पूंजीबाजारे उष्णघटनानां विषये तस्य पूर्वसार्वजनिकवक्तव्येभ्यः न्याय्यं चेत् "सुधारः" एकः प्रमुखः शब्दः अस्ति । तदतिरिक्तं तस्य स्थूलदृष्टिः अन्तर्राष्ट्रीयचिन्तनं च पूंजीबाजारसुधारस्य स्वस्थविकासं प्रवर्धयितुं तस्य व्यापकदृष्टिकोणस्य कृते बाह्यजगत् अपि अपेक्षाभिः परिपूर्णं करोति।

अन्तर्राष्ट्रीयचिन्तनं स्थूलदृष्टिकोणं च

सार्वजनिकसूचनाः दर्शयन्ति यत् ली जिजुन्, पुरुषः, हानराष्ट्रीयता, सितम्बर १९७४ तमे वर्षे जन्म प्राप्य अभियांत्रिकीशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् । किङ्ग्डाओ विश्वविद्यालयेषु, तृणमूलसरकारीविभागेषु, नगरपालिकादलसमित्याः एजेन्सीषु अन्येषु च इकाइषु तस्य अनुभवः आसीत् पश्चात् सः बीजिंगनगरं प्रति स्थानान्तरितः अभवत्, राज्यपरिषदः शोधकार्यालये १२ वर्षाणि यावत् कार्यं कृतवान्

राज्यपरिषदः शोधकार्यालये स्थित्वा सः राज्यपरिषदः शोधकार्यालयस्य स्थूल-आर्थिक-अनुसन्धानविभागे, अन्तर्राष्ट्रीय-आर्थिक-अनुसन्धानविभागे च दीर्घकालं यावत् कार्यं कृतवान् २०१६ तमे वर्षे चीनप्रतिभूतिनियामकआयोगे स्थानान्तरणस्य अनन्तरं ली जिजुन् प्रायः अष्टवर्षपर्यन्तं मार्केट् पर्यवेक्षणं, पूंजीबाजारसुधारं च इत्यादिषु अनेकेषु महत्त्वपूर्णेषु पदेषु कार्यं कृतवान्

तेषु २०१९ तमस्य वर्षस्य मार्चमासे ली जिजुन् चीनप्रतिभूतिनियामकआयोगस्य पुनर्गठितस्य गहनसुधारकार्यालयस्य प्रभारी मुख्यव्यक्तिरूपेण समवर्तीरूपेण कार्यं कृतवान् तथा च पूंजीबाजारे प्रमुखसुधारस्य श्रृङ्खलायां अग्रणीः अभवत् जनवरी २०२२ तमे वर्षे चीनप्रतिभूतिनियामकआयोगस्य महाकार्यालयस्य निदेशकरूपेण नियुक्तः अभवत् तथा च २०२३ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं गहनसुधारकार्यालयस्य उत्तरदायित्वं निरन्तरं कृतवान् यदा संस्थागतसुधारस्य अनन्तरं गहनसुधारकार्यालयस्य व्यापकविभागरूपेण स्थापना अभवत्

उद्योगस्य मतं यत् तस्य विविधकार्यानुभवः न केवलं तस्य अन्तर्राष्ट्रीयचिन्तनं समग्रस्थितेः नियन्त्रणे च उत्तमः भवितुम् अर्हति, अपितु स्थूलदृष्टिः अपि अस्ति तथा च स्थूलअर्थशास्त्रेण परिचितः अस्ति, यत् पूंजीबाजारस्य स्वस्थविकासस्य प्रवर्धनार्थं महत् लाभं ददाति सुधारं कृत्वा व्यापकदृष्ट्या विपण्यस्थिरतां निर्वाहयितुं .

ली जिजुन् अस्मिन् समये शेन्झेन् स्टॉक एक्सचेंजस्य महाप्रबन्धकस्य पदं स्वीकृत्य शा यान् इत्यनेन सह कार्यं करिष्यति।

शा यान्, महिला, हानराष्ट्रीयता, सितम्बर १९७२ तमे वर्षे जन्म प्राप्य डॉक्टरेट् उपाधिं प्राप्तवती । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजस्य तदानीन्तनः महाप्रबन्धकः शा यान् इत्ययं दलसमितेः सचिवः नियुक्तः ।

एकमासाधिकं अनन्तरं २०२४ तमस्य वर्षस्य फरवरीमासे शेन्झेन्-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थले "नेतृत्वम्" इति स्तम्भं अद्यतनं कृत्वा दर्शयति यत् शा यान् शेन्झेन्-स्टॉक-एक्सचेंजस्य अध्यक्षत्वेन नियुक्तः अस्ति, तस्य नवीनतमं पदं च दलस्य सचिवः अस्ति समितिः शेन्झेन् स्टॉक एक्सचेंजस्य अध्यक्षः च। अस्य अपि अर्थः अस्ति यत् शेन्झेन्-स्टॉक-एक्सचेंजस्य महाप्रबन्धकस्य पदं अस्मिन् वर्षे फेब्रुवरी-मासात् प्रायः ६ मासान् यावत् रिक्तम् अस्ति ।

नित्यम्‌विज्ञान एवं प्रौद्योगिकी नवीनता बोर्ड, पञ्जीकरणव्यवस्थासुधारः इत्यादयः उष्णविषयाः।

ली जिजुन् अत्यन्तं निम्नस्तरीयः अस्ति, तस्य विषये बहवः सूचनाः न सन्ति । परन्तु तस्य कतिपयानि सार्वजनिकवक्तव्यानि तस्य नियामकदर्शनस्य झलकं दातुं शक्नुवन्ति ।

२०१९ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन सह सम्बद्धेषु विषयेषु ली जिजुन् इत्यस्य साक्षात्कारः सीसीटीवी-द्वारा कृतः । सः अवदत् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकरणस्य, व्यापारस्य च प्रारम्भिक-पदे विपण्य-स्थिरतां निर्वाहयितुम् एकः व्यवस्थितः परियोजना अस्ति। सामान्यविचारः अस्ति यत् विपण्यनियमानाम् आदरः करणीयः, तलरेखाचिन्तनस्य पालनम्, व्यापकपरिहारः च करणीयः । प्रथमं विपण्य-आपूर्ति-माङ्ग-सन्तुलनं भवति, विशेषतः सूचीकृत-कम्पनीनां प्रथम-समूहस्य निश्चित-सङ्ख्या भवितुमर्हति । द्वितीयं तु लेनदेनलिङ्के आवश्यकानि संस्थागतव्यवस्थानि, यत्र प्रतिभूतिऋणव्यवस्था अपि अन्तर्दिवसस्य अस्थायीरूपेण करणीयम्व्यापार निलम्बनव्यवस्था आदि। तृतीयं विज्ञानप्रौद्योगिकीनवाचारमण्डले व्यापाराधिकारं उद्घाटयितुं निवेशकानां योग्यतायाः सख्तीपूर्वकं समीक्षा करणीयम्। चतुर्थं विज्ञानप्रौद्योगिकीनवाचारमण्डले सूचीकृतानां कम्पनीनां जोखिमानां पूर्णतया प्रकटीकरणं निवेशकशिक्षायाः सुदृढीकरणं च। सः निवेशकान् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-निवेशेषु तर्कसंगतरूपेण भागं ग्रहीतुं अपि स्मरणं कृतवान्, अनुमानस्य प्रवृत्तिं अन्धरूपेण न अनुसरणं कुर्वन्तु इति।

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अतिरिक्तं ली जिजुन् पञ्जीकरणव्यवस्थासुधारादिषु उष्णविषयेषु अपि वदति, पञ्जीकरणव्यवस्थासुधारेन "निर्यातस्य अवरोधः" भवितुमर्हति इति च बोधितम् २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य २२ दिनाङ्के २०२० तमस्य वर्षस्य वित्तीय-मार्ग-मञ्चस्य वार्षिक-सभायां पूंजी-बाजार-सुधारस्य नूतन-चक्रस्य विशेषतानां विषये चर्चां कुर्वन् ली जिजुन् इत्यनेन उक्तं यत् पञ्जीकरण-आधारित-सुधारे वस्तुतः नियामक-अवधारणासु, नियामक-व्यवस्थासु, नियामक-प्रणालीषु च गहनाः परिवर्तनाः सन्ति पद्धतीः, तथा च प्रवेशविषयेषु अस्माभिः निर्यातस्य अवरोधः अपि विमोचनीयः, कठोरतरसूचनाप्रकटीकरणव्यवस्था, अधिकविपण्य-उन्मुखव्यापारव्यवस्था च कार्यान्वितव्या। कानूनविनियमानाम् उल्लङ्घनस्य दण्डं वर्धयितुं, जारीकर्तृभ्यः, मध्यस्थेभ्यः अन्येभ्यः विपण्यसंस्थाभ्यः स्वदायित्वनिर्वहणार्थं आग्रहं कर्तुं, यथार्थतया प्रभावीविपण्यबाधाः निर्मातुं च आवश्यकम् अस्ति विकल्पः विपण्यां कृते अवशिष्टः अस्ति, अतः सुधारव्यवस्था क्षेत्रसुधारस्य वाहकरूपेण उपयोगं कर्तुं पदे पदे रणनीतिं स्वीकुर्वति प्रत्येकं क्षेत्रसुधारः वस्तुतः एकः व्यापकः सुधारः अस्ति।

२०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २१ दिनाङ्के ली जिजुन् इत्यनेन २०२१ तमस्य वर्षस्य वित्तीय-मार्ग-मञ्चस्य वार्षिकसभायाः उपमञ्चे "स्टॉक-निर्गमन-पञ्जीकरण-प्रणाली-सुधारस्य स्थिर-उन्नयनम्" इति विषये उक्तं यत्, पञ्जीकरण-व्यवस्था-सुधारस्य सारः विकल्पं त्यक्तुं भवति विपण्यं प्रति, तथा च एतत् प्राप्तुं मार्गः स्थापनं भवति सूचनाप्रकाशनं मूलरूपेण संस्थागतव्यवस्थायां सुधारं कुर्वन्तु। अस्मिन् विषये विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलम्,GEMपायलट् पञ्जीकरणव्यवस्थायां केचन सफलताः प्राप्ताः सन्ति ।

"सुधारः" अस्य नियामकदर्शनस्य प्रमुखशब्देषु अन्यतमः इति द्रष्टुं शक्यते । शेन्झेन् स्टॉक एक्सचेंजस्य महाप्रबन्धकरूपेण पदं स्वीकृत्य सः पूंजीबाजारस्य सुधारं स्वस्थविकासं च कथं अधिकं प्रवर्धयिष्यति इति मार्केटेन बहु प्रत्याशितम्।

साक्षात्कारः लेखनम् च : नंदुवान वित्तीय समाचारस्य संवाददाता वांग युफेङ्गः