पाकिस्तानस्य एसके जलविद्युत्स्थानकस्य प्रथमः एककः विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धः अस्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, चेङ्गडु, १२ अगस्त (रिपोर्टरः झाङ्ग लैङ्ग) १२ अगस्तदिनाङ्के स्थानीयसमये चीन ऊर्जानिर्माण गेझौबा यांत्रिकविद्युत्कम्पनीद्वारा निर्मितस्य पाकिस्तानस्य एसके जलविद्युत्स्थानकस्य प्रथमा इकाई (संख्या ४) आधिकारिकतया... विद्युत् उत्पादनार्थं जालम्।
पाकिस्तानस्य एसके जलविद्युत्स्थानकस्य प्रथमं यूनिटं विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धम् आसीत् । फोटो चीन ऊर्जा निर्माण गेझौबा यांत्रिक तथा विद्युत् कम्पनी के सौजन्य
एसके जलविद्युत्स्थानकं वायव्यपाकिस्तानस्य खैबरपख्तुनख्वाप्रान्तस्य मानसेहराक्षेत्रे कुन्हानद्याः उपरि स्थितम् अस्ति तथा च वर्तमानकाले विदेशेषु सर्वाधिकं हरितक्षेत्रजलविद्युत्निवेशपरियोजना अस्ति a Chinese enterprise.
पाकिस्तानस्य एसके जलविद्युत्स्थानकस्य प्रथमं यूनिटं विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धम् आसीत् । फोटो चीन ऊर्जा निर्माण गेझौबा यांत्रिक तथा विद्युत् कम्पनी के सौजन्य
विद्युत्-स्थानकं पूर्णतया कार्यान्वितं कृत्वा प्रतिवर्षं ३.२१२ अरब-किलोवाट्-घण्टाः स्वच्छविद्युत्प्रदातुं शक्नोति, येन पाकिस्तानस्य विद्युत्-अन्तरस्य १/५ भागः समाधानं भवति, यत् प्रतिवर्षं प्रायः १२.८ मिलियन-टन-मानक-अङ्गारस्य रक्षणस्य बराबरम् अस्ति, येन कार्बनस्य न्यूनीकरणं भवति डाय-आक्साइड्-उत्सर्जनं ३२ लक्षटनं यावत् भवति, तथा च १० लक्षं तः अधिकेभ्यः पाकिस्तानीगृहेभ्यः सेवां प्रदाति, एतत् गृहेषु किफायती, उच्चगुणवत्तायुक्तं स्वच्छं विद्युत्प्रदानं करोति, येन पाकिस्तानस्य विद्युत्जालस्य विद्युत्-अभावं बहुधा न्यूनीकरोति, अन्यैः अधःप्रवाह-जलाशयैः सह च उपयुज्यते अधःप्रवाहक्षेत्रेषु बाढस्य बाढविपथनस्य च हानिः प्रभावीरूपेण न्यूनीकर्तुं, तथा च स्थानीय आर्थिकसामाजिकविकासस्य त्वरणं कर्तुं। (उपरि)