यात्रायाः माङ्गल्यं प्रबलम् अस्ति, किङ्घाई-तिब्बतरेलमार्गः एकस्मिन् दिने अभिलेखसङ्ख्यायां यात्रिकान् प्रेषयति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, शीनिङ्ग्, १२ अगस्त (वू दाओजी तथा ली जून) १२ दिनाङ्के चीनरेलवे किङ्घाई-तिब्बतसमूहकम्पनी (अतः किङ्घाई-तिब्बतसमूहकम्पनी इति उच्यते) इत्यस्मात् संवाददातृभ्यः ज्ञातं यत् ११ अगस्तदिनाङ्के... किङ्घाई-तिब्बतरेलमार्गे यात्रिकाः ८९,७०० यावत् अभवन्, एकदिवसीयः अभिलेखः यात्रिकाणां प्रेषणं सर्वकालिकस्य उच्चतमस्थाने अस्ति ।
चित्रे यात्रिकाः विमानसेविकानां स्थितिविषये परामर्शं कुर्वन्तः दृश्यन्ते। तस्वीरं किङ्घाई-तिब्बतसमूहनिगमस्य सौजन्येन
ग्रीष्मकालीनावकाशात् आरभ्य किङ्घाई-तिब्बतसमूहनिगमस्य प्रबन्धनस्य अन्तः पर्यटनस्य, छात्रस्य, व्यापारस्य, परिवारस्य भ्रमणस्य च प्रबलमागधा अस्ति यात्रिकाणां सुचारुयात्रा सुनिश्चित्य किङ्घाई-तिब्बतसमूहनिगमेन तृतीयत्रिमासे रेलसञ्चालनचार्टस्य अनुकूलनस्य समायोजनस्य च परिणामानां पूर्णतया उपयोगः कृतः, यात्रीरेलसञ्चालनयोजनायाः गतिशीलरूपेण समायोजनं कृतम्, तथा च एतादृशाः पद्धतयः स्वीकृताः यथा लोकप्रियदिशि यात्रीरेलयानानां संचालनाय पुनः सम्बद्धतां प्राप्तुं अतिरिक्तं लिङ्गुओ तथा ईएमयू रेलयानं योजयित्वा, बहुसंख्यकयात्रिकाणां कृते सेवां प्रदातुं प्रयत्नः क्रियते, ग्रीष्मकाले यात्रां कुर्वतां यात्रिकाणां कृते पर्याप्तं परिवहनक्षमता प्रदत्ता भवति।
कथ्यते यत् किङ्घाई-तिब्बतसमूहनिगमः तिब्बतस्य अन्तः बहिः च ६ युग्मानां अनुसूचितयात्रीरेलयानानां संचालनस्य आधारेण क्रमशः ३ युग्मानां अस्थायीयात्रीरेलयानानां आयोजनं कृत्वा संचालनं कृतवान् अस्ति तथा च तिब्बततः बहिः 9 युग्मानां अभिलेख उच्चतमं प्राप्तवान् अस्ति, Xining तथा Urumqi मध्ये एकैकं EMUs संचालितं भविष्यति, ल्हासा तथा Shigatse मध्ये संचालित त्रयाणां युग्मानां आधारेण; पीक लाइन ईएमयू-इत्यस्य संचालनस्य व्यवस्था भविष्यति, तथा च परिवहनक्षमतां वर्धयितुं ल्हासा-निङ्गची-योः मध्ये रेलयानसमूहीकरणं वर्धितं भविष्यति, तस्मिन् एव काले चका-साल्ट्-सरोवरस्य दिशि यात्री-रेलयानानां युग्मं संचालितं भविष्यति, "Mirror of the Sky", किङ्घाई-नगरस्य अन्तर्जाल-प्रसिद्धानां आकर्षणस्थानम् ।
चित्रे पठारस्य उपरि गच्छन्ती रेलयानं दृश्यते । तस्वीरं किङ्घाई-तिब्बतसमूहनिगमस्य सौजन्येन
यात्रिकाणां यात्रानुभवं अधिकं वर्धयितुं किङ्घाई-तिब्बतसमूहनिगमः "तिआन्लु गेसाङ्गहुआ" पठारस्य रेलवे सेवा ब्राण्डस्य निर्माणं निरन्तरं गभीरं करोति, सक्रियरूपेण 12306 प्रतीक्षासूची टिकटक्रयणस्य, ऑनलाइन-दुकानचयनस्य अन्यसेवाकार्यस्य च उपयोगं करोति, तथा च इलेक्ट्रॉनिकटिकटं, मुखपरिचयं च अन्यसेवाकार्यं च निरन्तरं सुदृढं करोति यथा परिचयः, अन्तर्जाल-आदेशः, Changxing कोडः, सुविधाजनकः स्थानान्तरणः, तथा च मोबाईल-भुगतानम् इत्यादीनां सेवानां कार्यक्षमतां गुणवत्तां च सुदृढं करिष्यामः , युवानः, रोगी, विकलाङ्गाः, गर्भिणीः च, प्रभावीरूपेण यात्रिकाणां यात्रायाः "अन्तिममाइलस्य" सेवां कुर्वन्ति ।
१ जुलै दिनाङ्के ग्रीष्मकालीनरेलयानयानस्य आरम्भात् आरभ्य किङ्घाई-तिब्बतसमूहनिगमेन कुलम् २९४५७ मिलियनं यात्रिकाणां परिवहनं कृतम् अस्ति तथा च ६२६ अतिरिक्तयात्रीरेलयानानि उद्घाटितानि
रेलविभागः भवन्तं स्मारयति यत् रेलवे 12306 वेबसाइट् (मोबाइल क्लायन्ट् सहितम्) एकमात्रं आधिकारिकं ऑनलाइन-रेल-टिकट-विक्रय-चैनलम् अस्ति यात्रिकाणां कृते आधिकारिक-चैनेल्-माध्यमेन टिकटं क्रेतुं अनुरोधः क्रियते। यात्रिकाणां प्रवाहः ग्रीष्मकाले तुल्यकालिकरूपेण केन्द्रितः भवति, यथासम्भवं व्यस्तसमये यात्रां कुर्वन्तु, स्टेशनं प्रविष्टुं बसयानं च ग्रहीतुं पर्याप्तं समयं आरक्षितुम्, येन सभ्यरूपेण यात्रां कर्तुं शक्नुवन्ति (उपरि)