चीनी-रूसी-छात्राणां कृते ग्रीष्मकालीनशिबिरस्य उद्घाटनं दुजियाङ्ग्यान्-गुआङ्ग्या-विद्यालये भवति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सिचुआनसमाचारः, अगस्तमासस्य १२ दिनाङ्कः : अद्यैव चीनीय-रूसी-छात्राणां कृते ग्रीष्मकालीनशिबिर-आदान-प्रदान-क्रियाकलापानाम् उद्घाटन-समारोहः सिचुआन-प्रान्तस्य दुजियाङ्ग्यान्-नगरस्य गुआङ्गया-विद्यालयस्य "विदेशीय-चीनी-गृहे" अभवत् रूसस्य सेण्ट् पीटर्स्बर्ग्-नगरस्य ज़ियी-विद्यालयः चेङ्गडु-नगरे आरभ्यते १२ दिवसीयः अध्ययन-भ्रमणः ।
इवेण्ट् साइट्। फोटो दुजियांगयान नगरसमितेः संयुक्तमोर्चा कार्यविभागस्य सौजन्येन
विदेशीयदेशैः सह मैत्रीं कर्तुं सिचुआन-जनसङ्घस्य अध्यक्षः लियू क्वानशेङ्गः, दुजियाङ्ग्याननगरपालिकदलसमितेः संयुक्तमोर्चाकार्यविभागस्य, नगरपालिकदलसमितेः विदेशकार्यालयस्य, नगरपालिकशिक्षाब्यूरोतः, नगरपालिकायाः च प्रभारी प्रासंगिकाः व्यक्तिः विदेशेषु चीनीयसङ्घः, तथैव रूसस्य सेण्ट् पीटर्स्बर्ग्-नगरस्य ज़ियी-विद्यालयस्य प्राचार्यः एआइडीआई, दुजियाङ्ग्यान्-गुआङ्ग्या-विद्यालयस्य प्राचार्यः किङ्ग्-गुआङ्ग्या च सभायाः उद्घाटनसमारोहे भागं गृहीतवन्तः
अद्भुतेन ताईची-प्रदर्शनेन उद्घाटनसमारोहस्य आरम्भः अभवत् । कलाकाराः पारम्परिकचीनीवेषधारिणः सन्ति, तेषां गतिः च स्निग्धः स्निग्धः च भवति, यथा सजीवः चीनीयः मसिचित्रम् । शिबिरस्य उद्घाटनसमारोहे द्वयोः देशयोः छात्राः स्वस्वपारम्परिकसंस्कृतेः आधारेण प्रतिभाप्रदर्शनं कृतवन्तः, यत्र युवानां छात्राणां यौवनशैलीं प्रदर्शितवती। आदान-प्रदान-सत्रे चीन-रूस-देशयोः शिक्षकैः छात्रैः च मैत्रीपूर्णः अन्तरक्रियाः अभवन्, संवादस्य समये अवगमनं मैत्री च गभीरं जातम् ।
"यद्यपि वयं सहस्राणि मीलदूरे स्मः तथापि सांस्कृतिकविनिमयस्य सेतुः अस्मान् हृदयं हस्तं संयोजयति यत् अयं ग्रीष्मकालीनशिबिरः चीनीय-रूसी-युवानां छात्राणां मध्ये आदान-प्रदानं विकासं च प्रवर्तयितुं विद्यालयस्य व्यावहारिकः कार्यः अस्ति छात्राः देशद्वयस्य सावधानतया अनुभवं कर्तुं शक्नुवन्ति, मैत्रीं वृद्धिं च प्राप्नुवन्ति, अविस्मरणीयं सांस्कृतिकयात्रा च कर्तुं शक्नुवन्ति। (उपरि)