अन्तर्राष्ट्रीय ओलम्पिकसमित्याः सीआइओ कोर्नर् : पेरिस् ओलम्पिकः इतिहासे प्रौद्योगिक्याः दृष्ट्या सर्वाधिकं उन्नतः अस्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तदनन्तरं १२ अगस्तदिनाङ्के बीजिंगसमये २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायाः समाप्तिः अभवत् कम्प्यूटिंग् एण्ड् ए आई एप्लिकेशन शेयरिंग् सत्रं कृत्वा अस्मिन् ओलम्पिकक्रीडायां क्लाउड् कम्प्यूटिङ्ग् एण्ड् ए आई प्रौद्योगिक्याः उपयोगं प्रवर्तयति स्म।
अन्तर्राष्ट्रीय ओलम्पिकसमितेः मुख्यसूचनाप्रौद्योगिकीपदाधिकारिणः इलारियोकोर्नरस्य आधिकारिकसजीवप्रसारणस्य स्क्रीनशॉट् साझेदारीसत्रे वदन्
प्रौद्योगिकी बृहत् आँकडानां समर्थनं करोति।
कोएर्नर् इत्यनेन स्पष्टं कृतं यत् २०२४ तमे वर्षे पेरिस् ओलम्पिकः इतिहासे प्रौद्योगिक्याः दृष्ट्या सर्वाधिकः उन्नतः ओलम्पिकः अस्ति, “अस्माभिः एतस्य आँकडानां संसाधनं, संग्रहणं, बहुविधकार्यक्षेत्रेषु च उपयोगः करणीयः अस्य ओलम्पिकस्य मेरुदण्डः , एतत् सम्भवं करोति।”
सः परिचयं दत्तवान् यत् अयं ओलम्पिकः प्रथमः शतप्रतिशतम् मेघ-ओलम्पिकः अस्ति । अस्य अर्थः अस्ति यत् इतः परं भौतिकभण्डारणस्थानस्य आवश्यकता नास्ति, सर्वं मेघे एव अस्ति । पूर्वस्य प्रत्येकस्य ओलम्पिकक्रीडायाः कृते अस्माभिः प्रतियोगितायाः समये उत्पन्नानि सर्वाणि सामग्रीनि संग्रहणीयानि आसन्, यत्र लक्षशः चित्राणि, भिडियो च सन्ति । पूर्वं केवलं ओलम्पिक-उद्घाटन-समारोहस्य चित्राणि संग्रहीतुं, संग्रहणं च कर्तुं दिवसाः भवन्ति स्म । अधुना उद्घाटनसमारोहस्य परदिने प्रातः ७ वादने सर्वाणि माध्यमसामग्रीणि संगृहीताः सन्ति, विविधदेशेभ्यः मीडिया-भाष्यकारेभ्यः च उपलभ्यन्ते ।
तस्मिन् एव काले अस्मिन् ओलम्पिकक्रीडायां प्रथमवारं "ओलम्पिक ए.आइ. एजेण्डा" इति सूत्रीकरणं कृतम् । उदाहरणार्थं कोएर्नर् इत्यनेन उक्तं यत् ओलम्पिकसमित्या पेरिस्-नगरे ऊर्जा-दत्तांश-प्रबन्धन-परियोजना आरब्धा, यत्र ऊर्जा-उपभोग-आँकडानां संग्रहणं, संसाधनं, विश्लेषणं च क्षमतासु सुधारं कर्तुं "ऊर्जा-विशेषज्ञः" इति साधनानि प्रयुक्तानि येन भविष्यस्य ओलम्पिकक्रीडायाः आयोजकाः आँकडानां आधारेण निर्णयं कर्तुं साहाय्यं कुर्वन्ति घटनायाः आकारस्य आधारेण अधिकानि उपयुक्तानि ऊर्जासमाधानाः। तदतिरिक्तं ओलम्पिकक्रीडायां सामाजिकमाध्यमानां पत्ताङ्गीकरणाय सक्रिय एआइ-संरक्षणसाधनानाम् उपयोगः कृतः यत् क्रीडकाः विक्षेपं विना स्पर्धां कर्तुं शक्नुवन्ति इति प्रतियोगितायाः कालखण्डे कुलम् प्रायः ९७,००० आक्रामकपदानां ध्वजं कृतम्
अस्य संसाधनानाम् उपभोगः न्यूनः भवति तथा च लघुदेशेभ्यः सामग्रीं वितरितुं उपयुक्तः अस्ति ओलम्पिकक्रीडाः क्लाउड् कम्प्यूटिङ्ग् इत्यस्य कृते सर्वाधिकं उपयुक्तः अवसरः अस्ति ।
एक्जाकोस् इत्यनेन उक्तं यत् प्रथमं वयं न अपेक्षितवन्तः यत् प्रसारणक्षेत्रे मेघप्रौद्योगिक्याः एतावत् शीघ्रं विकासः भविष्यति, परन्तु यदि कोऽपि अवसरः अस्ति यः मेघप्रौद्योगिक्याः उपयोगाय सर्वाधिकं उपयुक्तः अस्ति तर्हि सः ओलम्पिकक्रीडा एव।
"पेरिस् ओलम्पिक-क्रीडायां वयं इवेण्ट्-सामग्री-सञ्चारार्थं बृहत्-स्तरीय-मेघ-सेवानां उपयोगं कृतवन्तः, तस्य अनुपातः च उपग्रहान्, ऑप्टिकल्-केबलान् च अतिक्रान्तवान् । अस्य अवश्यमेव अर्थः अपि अस्ति यत् वयं अधिकं कुशलाः स्मः, प्रसारण-संस्थाः अपि बहु-उपयोगं विना सामग्रीं प्रसारयितुं शक्नुवन्ति संसाधनं दर्शकान् अधिकाधिकं सामग्रीं प्रदातुं फलतः अस्माकं प्रसारणकेन्द्रं प्रतियोगितास्थलानि च रियो ओलम्पिकस्य अपेक्षया 50% न्यूनानि संसाधनानि उपभोगयन्ति, परन्तु पूर्वापेक्षया 40% अधिकं सामग्रीं उत्पादयामः।
सः अवदत् यत् ओलम्पिकक्रीडा विश्वव्यापी आयोजनम् अस्ति "ओलम्पिकक्रीडायां विशेषतया अल्पसंसाधनयुक्तानां लघुदेशानां कृते अतीव समावेशी भवितुम् आवश्यकम्। अधुना अस्माभिः विकसितस्य प्रौद्योगिक्याः माध्यमेन वयं सर्वाणि सफलतया वितरितवन्तः।" उत्पादाः विश्वस्य विभिन्नदेशेषु।" सामग्री, तेषां कृते तां सामग्रीं प्राप्तुं प्रसारयितुं च अतीव सुलभं भवति, अतः वयं अधिकानि सामग्रीप्रसारणं द्रक्ष्यामः, न केवलं बृहत्देशेषु, अपितु सर्वेषु देशेषु।
उल्लेखनीयं यत् चीनीयकम्पनी अलीबाबा क्लाउड् इत्यनेन ओलम्पिकक्रीडायाः क्लाउड् टेक्नोलॉजी समर्थनं प्रदत्तम्, सा क्लाउड् सेवाप्रदातृकम्पनीं अमेजन क्लाउड् इत्येतत् पराजितवती, ओलम्पिकक्रीडायाः अनन्यं क्लाउड् सेवाप्रदाता अभवत्, ओलम्पिक आयोजकसमित्या सह तस्याः सहकार्यं निरन्तरं भविष्यति . अग्रिम २०२८ लॉस एन्जल्स ओलम्पिक यावत् ।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता लुओ यिदान
सम्पादकः सन वेन्क्सुआन् तथा प्रूफरीडिंग् लियू जून इत्यनेन