2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
खाड़ीजालकाः अनेकेषु गृहप्रकारेषु दृश्यन्ते ।
अतः अलङ्कारकाले कथं युक्तिपूर्वकं डिजाइनं कृत्वा अलङ्कारः करणीयः इति कुञ्जी अभवत् ।
यतः खाड़ीजालकस्य परिकल्पना, अलङ्कृता च अस्ति, अतः सा खलु अतीव व्यावहारिकः अस्ति । न केवलं उत्तमं दृश्यते, अपितु तस्य उपयोगः अपि सुलभः अस्ति।
परन्तु यदि बे खिडकीविन्यासः उत्तमः नास्ति तर्हि प्रायः केवलं व्यर्थं व्ययितधनं एव भवति ।
अतः अहं सुझावमिदं ददामि यत् भवन्तः बे खिडकीस्थानस्य अपव्ययः त्यजन्तु एतादृशः अलङ्कारः अधुना लोकप्रियः अस्ति तथा च अतिरिक्तकक्षस्य अपेक्षया अधिकं व्यावहारिकः अस्ति!
खाड़ीजालकानाम् परिकल्पना, अलङ्कारः च कथं भवेत् ?
1. भण्डारणस्य अवकाशस्य च अलमारियाः
अस्माकं गृहस्य अलङ्कारकाले वयं बे खिडकीनां डिजाइनं भण्डारण-विश्राम-मन्त्रिमण्डलेषु कर्तुं विचारयितुं शक्नुमः ।
तथाकथितं भण्डारण-विश्राम-मन्त्रिमण्डलं बे-जालकस्य अधोभागः मन्त्रिमण्डलरूपेण, बे-जालकस्य उपरिभागः अवकाशक्षेत्ररूपेण च स्थापितः इति निर्दिशति
अतः एवं प्रकारेण वयं बे विण्डो क्षेत्रस्य पूर्णतया उपयोगं करिष्यामः ।
यतो हि बे खिडकी भण्डारणस्य अवकाशस्य च मन्त्रिमण्डलस्य रूपेण परिकल्पिता अस्ति, अतः निम्नलिखितलाभाः प्राप्तुं धनस्य अपव्ययस्य परिहारः अपि कर्तुं शक्यते ।
1. भण्डारणकार्यं योजयन्तु।विशेषतः बे खिडक्याः अधः स्थापिताः लॉकराः केषाञ्चन वस्त्राणां, जूतानां च संग्रहणार्थं अतीव उत्तमाः सन्ति । कृतं, तथा च यथार्थतः उत्तमः भण्डारणप्रयासः अस्ति।
2. क्रियाकलापानाम् स्थानं वर्धितम्।यतः वयं खाड़ीजालकस्य उपरिभागं अवकाशमन्त्रिमण्डलरूपेण स्थापयामः, तस्मिन् उपविश्य गपशपं कर्तुं वा पुस्तकं पठितुं वा अतीव उत्तमम् ।
भण्डारण-विश्राम-मन्त्रिमण्डलानि न केवलं बे-जालकस्य भण्डारणकार्यं वर्धयन्ति, अपितु अधिकं क्रियाकलापस्थानं अपि आनयन्ति ।
कथं करणीयम् : १.
1. खाड़ीजालकं खोखलं कुर्वन्तु।गृहस्य अलङ्कारकाले बहवः खाड़ीजालकाः भग्नाः, ध्वस्ताः च भवन्ति इति अपि एतत् एकं कारणम् अस्ति । तथापि भवता ज्ञातव्यं यत् तत् भग्नं कर्तुं शक्यते वा इति । वस्तुतः अहं सुझावमिदं ददामि यत् भवन्तः केवलं अग्रभित्तिं निष्कासयन्तु।
2. अधः भागे भण्डारणमन्त्रिमण्डलानि स्थापयित्वा उपरि खिडकीपट्टिकाफलकानि स्थापयन्तु।अधः स्थानस्य परिमाणानुसारं वयं भण्डारणदराजं स्थापयितुं शक्नुमः, यदा तु उपरिभागः फलकैः पक्के भवितुं अनुशंसितः अस्ति । यथा ठोसकाष्ठस्य स्थापनं श्रेयस्करं स्यात्।
2. डेस्क + पुस्तकालयः
बे विण्डो इत्यस्य अलङ्कारस्य अन्यः उपायः अस्ति यत् डेस्क + पुस्तकालयस्य उपयोगः ।
तथाकथितः डेस्क + पुस्तकालयः सम्पूर्णं बे खिडकीक्षेत्रं अध्ययनक्षेत्रे डिजाइनं कर्तुं निर्दिशति ।
ततः, वयं बे विण्डो क्षेत्रे डेस्क् स्थापयितुं शक्नुमः, ततः तदनुरूपं पुस्तकालयं योजयित्वा अध्ययनक्षेत्रं निर्मातुम् अर्हति ।
अध्ययनक्षेत्रं स्थापयितुं बे विण्डो मध्ये डेस्क + पुस्तकालयस्य उपयोगेन निम्नलिखितलाभाः प्राप्तुं शक्यन्ते ।
1. अस्माकं आन्तरिकस्थानं महत्त्वपूर्णतया रक्षितुं शक्नोति।यतः एकः मेजः वस्तुतः बहु स्थानं गृह्णाति। यदि शय्यागृहे स्थापितं तर्हि प्रायः एकं वा द्वौ वा वर्गमीटर् व्याप्स्यति, वासगृहे स्थापिते अपि तथैव
2. शान्ततरं अधिकं आरामदायकं च।यतः खाड़ीजालकं अस्माकं कक्षस्य सूर्य्यपार्श्वे अस्ति, अतः अतीव शान्तकोणे अस्ति । प्रायः सूर्यप्रकाशः तुल्यकालिकरूपेण उत्तमः भवति अतः पठनं अध्ययनं च अतीव उत्तमम् ।
बे खिडकस्य स्थानं अध्ययनक्षेत्रे डिजाइनं कृत्वा डेस्कं पुस्तकालयं च स्थापयित्वा अस्माकं कृते उत्तमः अनुभवः भविष्यति।
कथं करणीयम् : १.
1. खाड़ीजालकस्य उपरि वयं तत् अध्ययनक्षेत्ररूपेण स्थापयामः।वस्तुतः सरलतमः उपायः अस्ति यत् उपरि लघुमेजं स्थापयित्वा तस्य उपयोगः मेजरूपेण करणीयः, अधः भागः पुस्तकालयरूपेण परिकल्पितः भवति ।
2. सम्पूर्णं बे विण्डो डेस्करूपेण उपयोक्तुं शक्यते।खाड़ीजालकस्य पार्श्वे पुस्तकालयरूपेण उपयोक्तुं मन्त्रिमण्डलं स्थापयितुं शक्यते । अवश्यं पार्श्वभित्तिषु पुस्तकालयाः अपि स्थापयितुं शक्नुवन्ति ।
3. तातामी
यदा वयं बे विण्डो डिजाइनं विचारयामः तदा वयं वास्तवतः शय्यागृहस्य लक्षणानुसारं तातामी इत्यस्य समानसमये तस्य डिजाइनं कर्तुं शक्नुमः ।
विशिष्टा पद्धतिः अस्ति यत् बे खिडकीनां संयोजनाय तातामी-चटाकानां उपयोगः भवति, येन अस्माकं गृहस्य दैनन्दिनक्रियाकलापस्य स्थानं वर्धते ।
यतो हि तातामी तलस्य उपरि स्थापिता अस्ति, यदि वयं तातामीयाः ऊर्ध्वतां वर्धयामः तर्हि तस्य ऊर्ध्वता बे खिडकस्य समाना भविष्यति । ततः बे खिडकयोः उपयोगप्रभावः महत्त्वपूर्णतया वर्धयितुं शक्यते ।
अतः बे विण्डो तातामी अस्मान् निम्नलिखित उत्तमानाम् अनुभवान् आनयिष्यति।
1. स्पष्टतया शय्यागृहस्य उपयोगस्थानं विस्तारयति।विशेषतः लघु-अपार्टमेण्ट्-कृते तातामी-चटाई, बे-विण्डो च एकत्र सम्बद्धौ स्तः, येन अस्माकं शय्यागृहं बृहत्तरं दृश्यते, बृहत्तरं क्रियाकलापस्थानं च भविष्यति
2. अधिकानि क्रियाकलापाः, भण्डारणस्थानं च सन्ति।यथा, यदि बालकाः बे खिडक्यां क्रीडितुं रोचन्ते तर्हि यदि ते तातामी इत्यनेन सह एकीकृताः सन्ति तर्हि ते बे खिडक्यां स्वतन्त्रतया क्रीडितुं शक्नुवन्ति । अपि च, प्रायः तस्मिन् केचन वस्तूनि स्थापयितुं शक्नुवन्ति ।
वयं बे खिडकीनां, तातामी-चटाकानां च लक्षणं विचारयामः, सम्पूर्णं स्थानं विस्तारयितुं उपयोगप्रभावं च सुधारयितुं द्वयोः एकत्र संयोजयामः ।
कथं करणीयम् : १.
1. ऊर्ध्वतानियन्त्रणम्।यदा वयं तातामी इत्यस्य परिकल्पनां कुर्मः तदा तातामी इत्यस्य ऊर्ध्वता बे खिडकी इत्यस्य समाप्तपृष्ठस्य समाना ऊर्ध्वतायां भवितुमर्हति । यथा - यदि बे खिडकी ४०० मि.मी. ऊर्ध्वं भवति तर्हि तातामी अपि ४०० मि.मी.
2. अस्मिन् समये पर्दास्थापनं प्रति ध्यानं दातव्यं यत् भवन्तः खिडकीयाः अन्तः पर्दान् स्थापयितुं शस्यन्ति।खिडक्याः पार्श्वे पर्दाः स्थापयन्तु, येन पर्दानां आकृष्टेः अनन्तरं बे खिडकी अद्यापि तातामी इत्यनेन सह एकीकृता भविष्यति, यत् अधिकं उपयोगी भविष्यति ।
4. वासः मेजः
वस्तुतः यदा वयं बे विण्डो इत्यस्य कार्यं विचारयामः तदा समाधानम् अपि विचारयितुं शक्नुमः, यत् तस्य डिजाइनं वासः मेजरूपेण करणीयम् ।
यतः कस्यापि कुटुम्बस्य कृते यदि तत्र स्त्रियः निवसन्ति तर्हि सामान्यतया वासः-मेजस्य आवश्यकता भवति ।
बालिकाः सर्वैः ज्ञातव्यं यत् वासः-मेजं विना प्रतिदिनं स्थित्वा मेकअप-करणं अतीव क्लान्तं स्यात् ।
यतः एकवारं मेकअपं कर्तुं बहुकालः भवति, उदाहरणार्थं दशकशः निमेषाः भवितुं शक्नुवन्ति ।
ततः, अस्मिन् समये वयं bay window इत्यस्य उपयोगं कर्तुं शक्नुमः ।
यतः बे-जालकस्य उपयोगः वासः-मेजरूपेण भवति, तस्य निम्नलिखित-लाभाः सन्ति ।
1. उपयोगाय अधिकं सुलभम्।यतः वासः शय्यागृहे, शय्यायाः पार्श्वे अस्ति। अतः उत्थाय प्रक्षालितस्य अनन्तरं भवन्तः अस्मिन् स्थाने उपविश्य स्वस्य मेकअपं कर्तुं शक्नुवन्ति, यत् आरामदायकं अविक्षिप्तं च भवति ।
2. कार्यात्मकरूपेण अपि अधिकं युक्तियुक्तम् अस्ति।यतः अनेकेषां बे खिडकीनां ऊर्ध्वता प्रायः ८० से.मी.तः ९० से.मी.पर्यन्तं भवितुम् अर्हति वस्तुतः एषा ऊर्ध्वता वयं प्रायः स्थापितानां मेजकानां ऊर्ध्वतायाः सदृशी भवति । अतः तस्य उपयोगः वासः-मेजरूपेण अतीव युक्तः ।
अस्माकं गृहस्य अलङ्कारकाले अस्माकं परिवारस्य सदस्याः तस्य उपयोगं कथं करिष्यन्ति इति विचारणीयम् । येषां महिलाः मेकअपं कर्तुं रोचन्ते, तेषां कृते बे खिडकी निःसंदेहं उत्तमं स्थानम् अस्ति ।
कथं करणीयम् : १.
1. योजनायाः डिजाइनं कुर्वन्तु।बे खिडकीनां वासः मेजस्य रूपेण उपयोगाय अस्माभिः कुर्सीः, टेबलटॉप् च विचारणीयाः, अतः वयं बे खिडकयोः उपयोगं टेबलटॉप् रूपेण कुर्मः । ततः, बे खिडक्याः अधः यथाशक्ति शून्यं कर्तुं प्रयतध्वं येन कुर्सी अन्तः धक्कायितुं शक्यते ।
2. भण्डारणसमाधानम्।यतः वासः मेजस्य कृते बहु सौन्दर्यप्रसाधनस्य आवश्यकता भवति, परन्तु बे खिडक्यां सौन्दर्यप्रसाधनं स्थापनं न अनुशंसितम् । अतः प्रसाधनसामग्रीणां संग्रहणार्थं बे खिडक्याः अधः दराजं करणीयम् ।
5. लॉकर
यदि गृहे अल्पानि क्षेत्राणि सन्ति यत्र मन्त्रिमण्डलानि निर्मातुं शक्यन्ते तर्हि भवन्तः बे खिडकीनां उपयोगं कृत्वा भण्डारणमन्त्रिमण्डलेषु डिजाइनं कर्तुं शस्यते ।
वस्तुतः बहवः मित्राणि ज्ञातवन्तः यत् गृहे स्थापितानि मन्त्रिमण्डलानि सर्वदा उपयुज्यन्ते सति ते अपर्याप्ताः इति अनुभवन्ति, तेषु वस्त्रं वा जूतां वा न स्थापयितुं शक्यते
विशेषतः गृहे जूतानां कृते बहवः कुटुम्बाः प्रायः पश्यन्ति यत् तेषां निवासस्थानस्य अनन्तरं तानि स्थापयितुं स्थानं नास्ति ।
यतः यदा वयं जूताः संग्रहयामः तदा प्रायः तान् पेटीयां स्थापयित्वा ततः मन्त्रिमण्डले स्थापयामः, अतः मन्त्रिमण्डले जूताः बहु न सन्ति सर्वथा।
ततः, बे विण्डो इत्यस्य भण्डारणकार्यम् अस्मिन् समये प्रतिबिम्बितं भविष्यति ।
यतः भण्डारणस्य दृष्ट्या बे विण्डोस् इत्यस्य निम्नलिखितलाभाः सन्ति ।
1. आन्तरिकं स्थानं तुल्यकालिकरूपेण विशालं भवति।यथा, केचन खाड़ीजालकाः तुल्यकालिकरूपेण विशालाः भवन्ति, केचन प्रायः १.५ मीटर् दीर्घाः, एकमीटर् वा द्वौ मीटर् वा अपि विस्तारं प्राप्नुवन्ति, अतः तेषां क्षेत्रफलं द्वौ वा त्रयः वा वर्गमीटर् यावत् भवितुम् अर्हति
2. अस्माकं दैनन्दिनजीवनाभ्यासस्य अनुरूपम्।यथा, केचन जूताः ये परिवर्तिताः सन्ति, ते अधारितसमये बे खिडक्याः अधः लॉकरेषु स्थापयितुं शक्यन्ते, अस्थायीरूपेण न प्रक्षालिताः केचन वस्त्राणि अपि स्थापयित्वा भण्डारणस्थाने स्थापनं कर्तुं शक्नुवन्ति
यतः बे खिडकी शय्याकक्षे अस्ति, तस्मात् तस्य उपयोगलक्षणं अवश्यं विचारणीयम्, अतः भण्डारणमन्त्रिमण्डलरूपेण तस्य परिकल्पना अपि उत्तमः विकल्पः अस्ति ।
कथं करणीयम् : १.
1. अन्तः अलमारियाः स्थापयन्तु।अस्मिन् समये बे खिडकीं विच्छिद्य शय्यागृहस्य समीपे भित्तिं हर्तुं अपि आवश्यकम् अस्ति । ततः अन्तः परिमाणानुसारं अस्माभिः मन्त्रिमण्डलस्य निर्माणं कर्तव्यम् । वस्तुतः केवलं पृष्ठपटलं विभाजनं च अन्तः सील कृत्वा, मन्त्रिमण्डलद्वारं स्थापयन्तु ।
2. पार्श्वे अलमारियाः स्थापयन्तु।विशिष्टा पद्धतिः अस्ति यत् खाड़ीजालकस्य अन्तः भित्तिपार्श्वे मन्त्रिमण्डलानि स्थापनीयाः । एवं सम्पूर्णे भित्तिषु मन्त्रिमण्डलानि स्थापयितुं शक्यन्ते, पर्दाः केवलं खिडकीषु एव स्थानान्तरितव्याः ।
6. अवकाशक्षेत्रम्
यदि अस्माकं गृहे बहवः भण्डारणक्षेत्राणि सन्ति तर्हि खाड़ीजालकं अवकाशक्षेत्ररूपेण परिकल्पयितुं शक्यते ।
वस्तुतः बहवः मित्राणि अलङ्कारकाले स्वगृहस्य अवकाशक्षेत्रस्य डिजाइनं कर्तुम् इच्छन्ति ।
अत्र तथाकथितस्य अवकाशक्षेत्रस्य अर्थः अस्ति यत् यदा वयं प्रायः विश्रामं कुर्मः तदा तस्मिन् शयनं, तस्मिन् उपविष्टुं, चायं पिबितुं, पुस्तकानि पठितुं इत्यादयः।
तदा, बे खिडकयः निःसंदेहं अतीव उत्तमः विकल्पः अस्ति।
यतः अवकाशक्षेत्ररूपेण उपयुज्यमानस्य अन्यक्षेत्राणां तुलने बे खिडकीनां निम्नलिखितलाभाः सन्ति ।
1. अस्माकं कक्षे किमपि स्थानं न गृह्णीयात्।यथा, केचन मित्राणि बालकनीं अवकाशक्षेत्ररूपेण परिकल्पितवन्तः, परन्तु बालकोनीयां अन्यकार्यं कर्तुं अतीव कष्टं भवति इति ज्ञातवन्तः । परन्तु बे विण्डोस् इत्यनेन सह एषा समस्या नास्ति ।
2. अस्मान् अधिकं सहजं अपि करिष्यति।खाड़ीजालकस्य अधिकांशभागे सूर्यप्रकाशः उत्तमः भविष्यति, अतः खाड़ीजालकस्य उपरि उपविश्य सूर्ये स्नानं करणं खलु आरामस्य अतीव उत्तमः उपायः अस्ति यदि भवन्तः पठनं रोचन्ते तर्हि तस्मिन् पठनं अपि महत् अस्ति।
भिन्न-भिन्न-परिवारानाम् भिन्न-भिन्न-आवश्यकतानां अनुसारं बे-जालकाः अवकाश-क्षेत्ररूपेण परिकल्पिताः सन्ति, यत् अनेकेषां परिवारानां जीवन-अभ्यासैः सह अपि सङ्गतम् अस्ति, अतीव उत्तमः विकल्पः अपि अस्ति
कथं करणीयम् : १.
1. समाप्तचायक्षेत्रस्य डिजाइनं कुर्वन्तु।विधिः अपि अतीव सरलः अस्ति भवद्भिः केवलं बे खिडक्याः उपरि लघु चायमेजस्य डिजाइनं कृत्वा तस्मिन् चायसेट् स्थापयितुं आवश्यकम्। अस्मिन् समये भवन्तः बे विण्डो इत्यस्य पार्श्वे एकं सॉकेट् आरक्षितुं ध्यानं दातव्यम्, येन तत् अधिकं उपयोगी भविष्यति ।
2. विश्रामक्षेत्ररूपेण परिकल्पितम्।यथा, यदि वयं टीवी-दर्शनात् श्रान्ताः स्मः अथवा अस्माकं अवकाश-शैलीं परिवर्तयितुम् इच्छामः तर्हि केवलं बे-जालकस्य उपरि झपकी ग्रहीतुं अतीव आरामदायकं भवति । अद्यापि शिशिरे उष्णसूर्यस्य मध्ये स्नानं कर्तुं अतीव आरामदायकम् अस्ति ।
खाड़ीजालकानाम् भिन्न-भिन्न-कक्ष-प्रकारस्य संरचनायाः च अनुसारं भिन्नाः अलङ्कार-निर्माण-योजनाः सन्ति ।
अधिकांशपरिवारस्य कृते वयं केवलं खाड़ीजालकं अवकाशक्षेत्ररूपेण अलङ्कृत्य अध्ययनार्थं तस्य उपयोगं कर्तुं शक्नुमः । यदि भण्डारणस्य आवश्यकता अस्ति तर्हि भण्डारणक्षेत्ररूपेण परिकल्पयितुं शक्यते ।
(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)