समाचारं

प्रथमवारं मया शय्यागृहं वासगृहं च एतादृशं अलङ्कृतं दृष्टम् एतावत् सुन्दरं यत् मम परममित्रः अतिथिरूपेण आगन्तुं प्रायः दहलीजं भङ्गयिष्यति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम एकः अतीव उत्तमः परममित्रः अस्ति यः अध्यापिका अस्ति तस्याः सर्वेषु विवरणानां उच्चाः आवश्यकताः सन्ति। तस्याः नूतनं गृहं किञ्चित्कालपूर्वं नवीनीकरणं कृतम् आसीत्, सा मां तत् अवलोकयितुं आमन्त्रितवती, तत् दृष्ट्वा एव अहं स्तब्धः अभवम् यत् गृहम् एतावत् सुन्दरं भवितुम् अर्हति । परन्तु प्रथमदृष्ट्या तस्याः कार्यम् इति ज्ञातुं शक्यते, यतः केवलं तस्याः एव एतादृशः धैर्यः अस्ति । तस्याः गृहस्य विस्तारः ११० वर्गमीटर् अस्ति, तस्याः गृहस्य अलङ्कारः मुख्यतया सरलः अस्ति ।

1. एतत् वासगृहम् अस्ति



तस्याः वासगृहं सरलं सुरुचिपूर्णं च अस्ति, येन जनानां विशेषतया सुव्यवस्थितं स्वच्छं च भावः प्राप्यते । अपि च तस्याः गृहे सोफाः भित्तिः च सर्वाणि लघु उष्णवर्णेषु सन्ति, येन जनाः अतीव उष्णतां अनुभवन्ति । तत्र ठोसकाष्ठानि कॉफीमेजः, टीवी-मन्त्रिमण्डलानि च सन्ति ये सम्पूर्णस्य वासगृहस्य अलङ्कारेण सह सम्यक् समन्वयं कुर्वन्ति ।





यद्यपि तस्याः गृहं अमेरिकनसरलशैल्या अस्ति तथापि समग्रगृहे सर्वत्र उष्णतायाः, उष्णतायाः च भावः वर्तते ।

2. एतत् भोजनालयम् अस्ति



तस्याः गृहं विशालत्वात् भोजनालयस्य स्थानं अपि अतीव विशालं, भोजनालयः च खिडक्याः पार्श्वे अस्ति, अतः प्रकाशः विशेषतया उत्तमः अस्ति ।



3. एषा पाकशाला अस्ति।



4. एषः मुख्यशय्यागृहः अस्ति, शय्यायाः आरभ्य पर्दापर्यन्तं झूमरपर्यन्तं, परन्तु समग्ररूपेण भावः अतीव उच्चस्तरीयः अस्ति।



5. एतत् अध्ययनकक्षं पठनस्य सुविधायै बे खिडक्यां तातामी निर्मितवती।



6. अत्र पाकशाला अस्ति, यत्र एल-आकारस्य चलरेखा-निर्माणं अमेरिकन-शैल्याः अलमारयः च समग्रं वस्तु विशेषतया स्वच्छं दृश्यते ।



7. स्नानगृहं आर्द्रशुष्कयोः पृथक् भवति, स्नानगृहस्य खिडक्यां शौचालयः निर्मितः अस्ति ।



8. बालकोनीयां बहु डिजाइनं नास्ति, केवलं लघु भण्डारणमन्त्रिमण्डलम् अस्ति।